विभाषा चिण्णमुलोः

7-1-69 विभाषा चिण्णमुलोः इदितः नुम् लभेः

Neelesh Sanskrit Brief

Up

index: 7.1.69 sutra: विभाषा चिण्णमुलोः


(अनुपसर्गस्य) लभ्-धातोः चिण्-प्रत्यये परे णमुल्-प्रत्यये च परे विकल्पेन नुमागमः भवति ।

Neelesh English Brief

Up

index: 7.1.69 sutra: विभाषा चिण्णमुलोः


The verb root लभ् (when used without any उपसर्ग) optionally gets a नुमागम in presence of चिण्-प्रत्यय and णमुल्-प्रत्यय.

Kashika

Up

index: 7.1.69 sutra: विभाषा चिण्णमुलोः


चिण् णमुलित्येतयोः विभाषा लभेर्नुम् भवति। अलाभि, अलम्भि। लाभंलाभम्, लम्भंलम्भम्। व्यवस्थितविभाषा चेयम्, तेन अनुपसृष्टस्य विकल्पः, उपसृष्टस्य नित्यं नुम् भवति। प्रालम्भि। प्रलम्भम्।

Siddhanta Kaumudi

Up

index: 7.1.69 sutra: विभाषा चिण्णमुलोः


लभेर्नुमागमो वा स्यात् । अलम्भि । अलाभि । व्यवस्थितविकल्पत्वात्प्रादेर्नित्यं नुम् । प्रालम्भि । द्विकर्मकाणां तु । गौणे कर्मणि दुह्यादेः प्रधाने नीहृकृष्वहाम् ॥ बुद्धिभक्षार्थयोः शब्दकर्मकाणां निजेच्छया ॥ प्रयोज्यकर्मण्यन्येषां ण्यन्तानां लादयो मताः । गौर्दुह्यते पयः । अजा ग्रामं नीयते । ह्रियते । कृष्यते । उह्यते । बोध्यते माणवकं धर्मः । माणवके धर्ममिति वा । देवदत्तो ग्रामं गम्यते । अकर्मकाणां कालादिकर्मकाणां कर्मणि भावे च लकार इष्यते । मासो मासं वा आस्यते देवदत्तेन । णिजन्तात्तु प्रयोज्ये प्रत्ययः । मासमास्यते माणवकः । इति भावकर्मतिङ्प्रकरणम् ।

Laghu Siddhanta Kaumudi

Up

index: 7.1.69 sutra: विभाषा चिण्णमुलोः


लभेर्नुमागमो वा स्यात् । अलम्भि, अलाभि ॥ इति भावकर्मप्रक्रिया ॥

Neelesh Sanskrit Detailed

Up

index: 7.1.69 sutra: विभाषा चिण्णमुलोः


डुलभष् (प्राप्तौ, भ्वादिः <{1.1130}>) इति भ्वादिगणस्य धातुः । अस्य धातोः विषये अजादिप्रत्यये परे लभेश्च 7.1.64 इत्यनेन नित्यं नुमागमे प्राप्ते, चिण्-प्रत्यये परे णमुल्-प्रत्यये च परे सः वर्तमानसूत्रेण विकल्प्यते ।

अत्र प्रयुक्ता विभाषा व्यवस्थितविभाषा अस्ति । इत्युक्ते, अत्र सूत्रेण निर्दिष्टः विकल्पः विशिष्टस्थलेषु एव भवति, न हि सर्वत्र । अयं विकल्पः कस्मिन् स्थले प्रवर्तते इति तु व्याख्यानादेव ज्ञायते । तत्र अस्मिन् सन्दर्भे काशिकायां उच्यते - व्यवस्थितविभाषा चेयम्, तेन अनुपसृष्टस्य विकल्पः, उपसृष्टस्य नित्यं नुम् भवति - इति । इत्युक्ते, लभ्-धातोः विषये अनेन सूत्रेण उक्तः विकल्पः उपसर्गस्य अनुपस्थितौ एव स्वीक्रियते, उपसर्गस्य उपस्थितौ तु लभेश्च 7.1.64 इत्यनेन नित्यमेव नुमागमः भवति - इति अत्र आशयः । उदाहरणानि एतानि -

  1. अनुपसर्गस्य लभ्-धातोः चिण्-प्रत्यये परे विकल्पेन नुमागमः भवति ।

डुलभष् (प्राप्तौ, भ्वादिः)

--> लभ् + लुङ् [लुङ् 3.2.110 इति भावकर्मणोः लुङ्लकारः]

--> अट् + लभ् + ल् [लुङ्लङ्लृङ्क्ष्वडुदात्तः 6.4.71 इति अडागमः]

--> अ + लभ् + च्लि + ल् [च्लि लुङि 3.1.43 इति च्लि-विकरणप्रत्ययः]

--> अ + लभ् + च्लि + त [तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् 3.4.78 इति आत्मनेपदैकवचनस्य विवक्षायाम् त-प्रत्ययः]

--> अ + लभ् + चिण् + त [चिण् भावकर्मणोः 3.1.66 इति भावकर्मणोः 'त'शब्दे परे चिण्-आदेशः]

--> अ + लभ् + इ + त [चकारस्य चुटू 1.3.7 इति इत्संज्ञा । णकारस्य हलन्त्यम् 1.3.3 इति इत्संज्ञा । द्वयोः तस्य लोपः 1.3.9 इति लोपः]

--> अ + (ल न् भ् / लभ्) + इ + त [विभाषा चिण्णमुलोः 7.1.69 इति पाक्षिकः नुमागमः]

--> अ + (लन्भ् / लभ्) + इ [चिणो लुक् 6.4.104 इति तिङ्-प्रत्ययस्य लुक्]

--> अलम्भि / अलभि [नश्चापदान्तस्य झलि 8.3.24 इति अनुस्वारः, अनुस्वारस्य ययि परसवर्णः 8.4.58 इति परसवर्णः]

  1. सोपसर्गस्य लभ्-धातोः चिण्-प्रत्यये परे नित्यम् नुमागमः भवति ।

डुलभष् (प्राप्तौ, भ्वादिः)

--> प्र + लभ् + लुङ् [लुङ् 3.2.110 इति भावकर्मणोः लुङ्लकारः]

--> प्र + अट् + लभ् + ल् [लुङ्लङ्लृङ्क्ष्वडुदात्तः 6.4.71 इति अडागमः]

--> प्र + अ + लभ् + च्लि + ल् [च्लि लुङि 3.1.43 इति च्लि-विकरणप्रत्ययः]

--> प्र + अ + लभ् + च्लि + त [तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् 3.4.78 इति आत्मनेपदैकवचनस्य विवक्षायाम् त-प्रत्ययः]

--> प्र + अ + लभ् + चिण् + त [चिण् भावकर्मणोः 3.1.66 इति भावकर्मणोः 'त'शब्दे परे चिण्-आदेशः]

--> प्र + अ + लभ् + इ + त [चकारस्य चुटू 1.3.7 इति इत्संज्ञा । णकारस्य हलन्त्यम् 1.3.3 इति इत्संज्ञा । द्वयोः तस्य लोपः 1.3.9 इति लोपः]

--> प्र + अ + ल न् भ् + इ + त [लभेश्च 7.1.64 इति अत्र नित्यं नुमागमः । अत्र विभाषा चिण्णमुलोः 7.1.69 इति पाक्षिकः नुमागमः न प्रवर्तते, तत्र सूत्रे व्यवस्थितविभाषाग्रहणात् ।]

--> प्र + अलम्भि [नश्चापदान्तस्य झलि 8.3.24 इति अनुस्वारः, अनुस्वारस्य ययि परसवर्णः 8.4.58 इति परसवर्णः]

--> प्रालम्भि [अकः सवर्णे दीर्घः 6.1.101 इति सवर्णदीर्घः । बहिरङ्गत्वात् अयम् तिङन्तरूपसिद्धेः अनन्तरं भवति]

  1. अनुपसर्गस्य लभ्-धातोः णमुल्-प्रत्यये परे विकल्पेन नुमागमः भवति ।

डुलभँष् (प्राप्तौ)

--> लभ् + णमुल् [आभीक्ष्ण्ये णमुल् च 3.4.22 इति णमुल्-प्रत्ययः]

--> लभ् + अम् [णकारस्य चुटू 1.3.7 इति इत्संज्ञा । लकारस्य लशक्वतद्धिते 1.3.8 इति इत्संज्ञा । द्वयोः अपि तस्य लोपः 1.3.9 इति लोपः]

--> (ल न् भ् / लभ्) + अम् [विभाषा चिण्णमुलोः 7.1.69 इति पाक्षिकः नुमागमः]

--> लम्भम् / लभम् [नश्चापदान्तस्य झलि 8.3.24 इति अनुस्वारः, अनुस्वारस्य ययि परसवर्णः 8.4.58 इति परसवर्णः । कृन्मेजन्तः 1.1.39 इति अव्ययसंज्ञा ।]

--> लम्भम् लम्भम् / लभम् लभम् [नित्यवीप्सयोः 8.1.4 इति द्वित्वम् । ]

  1. सोपसर्गस्य लभ्-धातोः णमुल्-प्रत्यये परे नित्यम् नुमागमः भवति ।

डुलभँष् (प्राप्तौ)

--> लभ् + णमुल् [आभीक्ष्ण्ये णमुल् च 3.4.22 इति णमुल्-प्रत्ययः]

--> लभ् + अम् [णकारस्य चुटू 1.3.7 इति इत्संज्ञा । लकारस्य लशक्वतद्धिते 1.3.8 इति इत्संज्ञा । द्वयोः अपि तस्य लोपः 1.3.9 इति लोपः]

--> ल न् भ् + अम् [लभेश्च 7.1.64 इति अत्र नित्यं नुमागमः । अत्र विभाषा चिण्णमुलोः 7.1.69 इति पाक्षिकः नुमागमः न प्रवर्तते, तत्र सूत्रे व्यवस्थितविभाषाग्रहणात् ।]

--> लम्भम् [नश्चापदान्तस्य झलि 8.3.24 इति अनुस्वारः, अनुस्वारस्य ययि परसवर्णः 8.4.58 इति परसवर्णः । कृन्मेजन्तः 1.1.39 इति अव्ययसंज्ञा ।]

--> लम्भम् लम्भम् [नित्यवीप्सयोः 8.1.4 इति द्वित्वम्]

भाष्यविस्तरः

अत्र सूत्रे निर्दिष्टा विभाषा 'केवलम् अनुपसर्गस्य विषये' एव कथं प्रवर्तते - इति स्पष्टीकर्तुम् भाष्यकारः अत्र पूर्वसूत्राभ्याम् 'न' तथा 'उपसर्गात्' इति शब्दद्वयम् अनुवर्तयति । अस्याः साहाय्येन अत्र सम्पूर्णं सूत्रं 'चिण्णमुलोः विभाषा लभेः नुम्, उपसर्गात् न' इति जायते । इत्युक्ते, लभ्-धातोः विषये अनेन सूत्रेण उक्तः विकल्पः उपसर्गस्य अनुपस्थितौ एव स्वीक्रियते, उपसर्गस्य उपस्थितौ तु लभेश्च 7.1.64 इत्यनेन नित्यमेव नुमागमः भवति - इति अत्र आशयः । अयमेव बिन्दुः काशिकायां कौमुद्यां च 'व्यवस्थितविभाषा' इत्यनेन निर्दिष्टः अस्ति ।

Balamanorama

Up

index: 7.1.69 sutra: विभाषा चिण्णमुलोः


विभाषा चिण्णमुलोः - विभाषा चिण्णमुलोः ।लभेश्चे॑त्यतो लभेरिति,इदतो नु॑मित्यतो नुमिति चानुवर्तते इति मत्वा शेषं पूरयति — लभेर्नुमागमो वेति । ननु प्रालम्भि उपालम्भीत्यादौ उपसर्गपूर्वस्यापि लभेर्नुम्विकल्पः स्यादित्यत आह — व्यवस्थितेति । प्रादेरुपसर्गात्परस्य लभेर्नित्यं नुम्, अनुपसर्गात्परस्ये॑ति वार्तिकात्, भाष्ये 'उपसर्गात् खल्घञो' रित्यतौपसर्गादितिन सुदुभ्र्या॑मित्यतो नेति चानुवर्त्त्य उपसर्गात्परस्य लभेःविभाषा चिण्णमुलो॑रिति नेति व्याख्यातम् । एतेन प्रपूर्वस्य लभेर्नित्यं नुमिति व्याख्यानं परास्तम् ।लः कर्मणी॑ति लकाराविहिताः, तथातयोरेवे कृत्यक्तखलर्थाः॑ इति कर्मणि कृत्यादिप्रत्यया वक्ष्यन्ते । ते तावद्द्वकर्मकधातुषु कतरस्मिन् कर्मणि भवन्तीत्यत्र व्यवस्थामाह — द्विकर्मकाणां त्विति ।कर्मप्रत्ययव्यवस्था वक्ष्यतेट इति शेषः । तां व्यवस्थां साद्र्धश्लोकेन दर्शयति — गौणे कर्मणीत्यादिना । दुह्राच्पच्दण्ड्रुधिप्रच्छिचिब्राऊशासुजिमथ्मुषां गौणे कर्मणि लादयो मता इत्यन्वयः ।अकथितं चे॑ति सूत्रेण यस्य कर्मसंज्ञा तद्गौणं कर्मेति बोध्यम् । प्रधाने इति । नीह्मकृष्वहां प्रधाने कर्मणि लादयो मता इत्यन्वयः ।अकथितं चे॑ति सूत्रादन्येन यस्य कर्मसंज्ञा तत्प्रधां कर्मेति बोध्यम् । अथगतिबुद्धी॑ति सूत्रेण ये द्विकर्मकास्तेषु व्यवस्तामाह — बुद्धीति । बुद्ध्यर्थकस्य भक्षार्थकस्य शब्दकर्मकाणां च प्रधाने वा गौणे वा कर्मणि स्वेच्छया लादयो मता इत्यन्वयः । इहगतिबुद्धी॑त्यनेन यस्य कर्मसंज्ञा तद्गौणं कर्म । तदितरत्तु प्रधानं कर्म । प्रयोज्येति । अन्येषां = गत्यर्थानामकर्मकाणांह्मक्रो॑रिति सूत्रोपात्तह्मकृञोश्च प्रयोज्यकर्मणि लादयो मता इत्यन्वयः । अयं साद्र्धश्लोकःअकथितं चे॑ति सूत्रस्थवार्तिकभाष्यसङ्ग्रह इति बोध्यम् । गौर्दुह्रते पय इति ।गोपेने॑ति शेषः । अत्र गोरप्रधानकर्मत्वात्तस्मिन् कर्मणि लकारः । तिङाऽभिहितत्वाद्गोः प्रथमा । प्रधानकर्मत्वात्पय इति द्वितीयान्तं, तस्य तिङाऽनभिहितत्वात् । बलिर्याच्यते वसुधाम् । अविनीतो विनयं याच्यते । तण्डुला ओदनं पच्यन्ते । गर्गाः शतं दण्डन्ते । व्रजो रुध्यते गाम् । माणवकः पन्थानं पृच्छ्यते । वृक्षोऽवचीयते फलानि । माणवको धर्ममुच्यते, शिष्यते वा । शंत जीयते देवदत्तः । सुधां क्षीरोदधिर्मथ्यते । देवदत्तः शतं मुष्यते । एतेषु गौणकर्मण लकारः । अथप्रधाने नीह्मकृष्वहा॑मित्यत्रोदाहरति — अजा ग्रामं नीयते इत्यादि । प्रतिक्रियमजा ग्राममित्यन्वेति । उह्रत इत्यत्र वहतेर्यजादित्वात्संप्रसारणम् । अत्र अजायां प्रधानकर्मणि लकारः, ग्रामस्याऽनभिहितत्वाद्द्वितीया । बुद्ध्यर्थस्योदाहरति — बोध्यते माणवकं धर्मः, माणवको धर्ममिति वेति ।गुरुणे॑ति शेषः । अत्र माणवके गौणकर्मणि, धर्मे वा प्रधानकर्मणि ण्यन्ताल्लकारः । भक्षार्थस्य तु अश्यन्ते देवा अमृतं हरिणा, अश्यतेऽमृतं देवानिति वा उदाहार्यम् । शब्दकर्मस्य तु वेदोऽध्याप्यते विधैं हरिणा, वेदमध्याप्यते विधिरिति वेत्युदाहार्यम् । यदुक्तंगत्यर्थानामकर्मकाणां ह्मकृञोश्चेत्येतेषां प्रयोज्यकर्मणि लकार॑ इति । तत्र गत्यर्थस्योदाहरति — देवदत्तो ग्रामं गम्यते इति ।यज्ञदत्तेने॑ति शेषः । अत्र प्रयोज्यकर्मणि देवदत्ते गमेण्र्यन्ताल्लः । ननु अकर्मकाणां ण्यन्तानां प्रयोज्यकर्मण्येव लादय इति वयवस्था व्यर्था । तत्र प्रयोज्यं विना अन्यस्य कर्मण्योऽभावादित्याशङ्क्यअकर्मकधातुभिर्योगे देशः कालो भावो गन्तव्योऽध्वा च कर्मसंज्ञक इति वाच्य॑मिति वार्तिकेन अकर्मकधातू#आनमपि देशकालादिकर्मत्वेन ण्यन्तानां तेषां द्विकर्मकतया प्रयोज्यकर्मण्येव तत्र लादय इति व्यवस्था प्रयोजनवतीत्यभिप्रेत्य 'मासमास्यते माणवक' इति ण्यन्ते प्रयोज्यकर्मणि माणवके एव लो, न तु मासे कर्मणीत्युदाहरिष्यते । एवं तर्हि अण्यन्तेष्कर्मकेषुमासमास्यते देवदत्तेने॑ति भावे लकारो न स्यात्,सकर्मकेभ्यः कर्मणि कर्तरि च ल॑ इति नियमात् ।मास आस्यते देवदत्तेने॑त्येव कर्मणि लकारः स्यादित्याशङ्क्य आह — अकर्मकाणामित्यादि.ये अकर्मकाःकर्तुरीप्सिततमं कर्म॑,तथायुक्तं चानीप्सित॑मिति सूत्रसिद्धकर्मरहिताःआस उपवेशने॑, 'वृतु वर्तने' इत्यादयः, तेषाम्अकर्मकधातुभिर्योगे॑ इति वार्तिकसिद्धकर्मणां कर्मणि भावे च लकार इष्यते इत्र्थः । न चेदं वार्तिकमिति भ्रमितव्यं, भाष्ये अदर्शनात् । किंतु न्यायमूलकमेव, अकर्मधातुभिर्योगे देशकालादीनां कर्मसंज्ञाविकल्पस्य भाष्याद्यभिमतत्वात् । यथा चैतत्तथा कारकाधिकारेअकर्मकधातुभिर्योगे॑ इति वचनव्याख्यावसरे अवोचाम । तदाह — मासो मासं वा आस्यते देवदत्तेनेति । अत्र मासस्य कर्मत्वपक्षे कर्मणि लकारः, मासस्याऽभिहितत्वात्प्रथमा । मासस्य कर्मत्वाऽभावपक्षे तु भावे लकारः । मास इति सप्तमी । मासमिति त्वपपाठः । अथ प्रकृतनुमसरति — णिजन्तात्त्विति । आसधातो प्रकृतिसिद्धकर्मरहितत्वेन अकर्मकाण्णौ मासस्य कर्मत्वपक्षेऽपि प्रयोज्यकर्मण्येव लकार इत्यर्थः । मासमास्यते माणवक इति । ण्यन्तात्प्रयोज्यकर्मणि माणवके लः । मासस्याऽनभिहितत्वाद्द्वितीया । ह्मकोस्तु हार्यते वा भृत्यः कटं देवदत्तेन । इति भावकर्मप्रक्रिया ।अथ भावकर्मार्थाः । — — — — — -

Padamanjari

Up

index: 7.1.69 sutra: विभाषा चिण्णमुलोः


तेनानुपसृष्टास्य विकल्प इति । तथा च वार्तिकम् चिण्णमुलोरनुपसर्गस्य इति ॥