7-1-64 लभेः च इदितः नुम् अचि शब्लिटोः
index: 7.1.64 sutra: लभेश्च
लभेः अशप्-लिटपः अचि नुम्
index: 7.1.64 sutra: लभेश्च
लभ्-धातोः शप्-प्रत्ययं लिट्-लकारं च विहाय अन्येषु अजादिप्रत्ययेषु परेषु नुमागमः भवति ।
index: 7.1.64 sutra: लभेश्च
The verb root लभ् which is followed by an अजादि प्रत्यय gets a नुमागम. But this नुमागम is not seen in presence of शप् विकरणप्रत्यय as well as in presence of लिट्-लकार.
index: 7.1.64 sutra: लभेश्च
लभेश्च अजादौ प्रत्यये शब्लिड्वर्जिते नुमागमो भवति। लम्भयति। लम्भकः। साधुलम्भी। लम्भंलम्भम्। लम्भो वर्तते। अशब्लिटोः इत्येव, लभते। लेभे। अचि इत्येव, लब्धा। लभेश्च पृथग्योगकरनमुत्तरार्थम्।
index: 7.1.64 sutra: लभेश्च
अररम्भत् । अललम्भत् । हेरचङि - <{SK2531}> इति सूत्रे अचङीत्युक्तेः कुत्वं न । अजीहयत् । अत्स्मृदॄत्वरप्रथम्रदस्तॄस्पशाम् <{SK2566}> । असस्मरत् । अददरत् । तपरत्वसामर्थ्यादत्र लघोर्न दीर्घः ॥
index: 7.1.64 sutra: लभेश्च
डुलभष् (प्राप्तौ, भ्वादिः <{1.1130}>) इति भ्वादिगणस्य धातुः । अस्य धातोः विषये अजादिप्रत्यये परे वर्तमानसूत्रेण नुमागमः भवति । परन्तु शप्-विकरणप्रत्यये परे, लिट्-लकारस्य विषये च अयं नुमागमः न क्रियते । उदाहरणानि एतानि -
1) लभ् धातोः अनीयर्-प्रत्यये परे प्रक्रिया -
डुलभष् (प्राप्तौ)
→ लभ् + अनीयर् [तव्यत्तव्यानीयरः 3.1.96 इति अनीयर्-प्रत्ययः]
→ लभ् + अनीय [इत्संज्ञालोपः]
→ ल नुम् भ् + अनीय [लभेश्च 7.1.64 इत्यनेन अचि परे लभ्-धातोः नुमागमः]
→ ल न् भ् अनीय [इत्संज्ञालोपः]
→ लंभनीय [नश्चापदान्तस्य झलि 8.3.24 इति अनुस्वारः]
→ लम्भनीय [अनुस्वारस्य ययि परसवर्णः 8.4.58 इति परसवर्णः]
2) लभ्-धातोः णिच्-प्रत्यये परे प्रक्रिया -
डुलभष् (प्राप्तौ)
→ लभ् + णिच् [हेतुमति च 3.1.26 इति णिच्]
→ लभ् + इ [इत्संज्ञालोपः]
→ ल नुम् भ् + इ [लभेश्च 7.1.64 इत्यनेन अचि परे लभ्-धातोः नुमागमः। मिदचोऽन्त्यात्परः 1.1.47 इति सः अन्त्यात् अचः परः । अत्र अतः उपधायाः 7.2.116 इत्यनेन परत्वात् प्राप्तम् उपधावृद्धिकार्यम् वर्तमानसूत्रेण नित्यत्वात् बाधते । अतः अत्र नुमागमः एव भवति ।]
→ ल न् भ् इ [इत्संज्ञालोपः]
→ लंभि [नश्चापदान्तस्य झलि 8.3.24 इति अनुस्वारः]
→ लम्भि [अनुस्वारस्य ययि परसवर्णः 8.4.58 इति परसवर्णः । सनाद्यन्ता धातवः 3.1.32 इति धातुसंज्ञा ।]
अग्रे लटि तिप्प्रत्यये कृते 'लम्भयति' इति रूपं सिद्ध्यति ।
3) लभ्-धातोः लट्-लकारस्य प्रथमपुरुषैकवचनम् -
लभ् + लट् [वर्तमाने लट् 3.2.123 इति लट्]
→ लभ्+ त [तिप्तस्.. 3.4.78 इत्यनेन आत्मनेपदस्य प्रथमपुरुषैकवचनस्य विवक्षायाम् 'त' प्रत्ययः]
→ लभ् + शप् + त [कर्तरि शप् 3.1.68 इति औत्सर्गिकम् विकरणम् शप् । शप्-प्रत्ययस्य उपस्थितौ लभेश्च 7.1.64 इत्यस्य प्रसक्तिः नास्ति, अतः नुमागमः न भवति ।]
→ लभ्+ अ + ते [टित आत्मनेपदानां टेरे 3.4.79 इति एकारः]
→ लभते
4) लभ्-धातोः लिट्-लकारस्य प्रथमपुरुषैकवचनम् -
लभ् + लिट् [परोक्षे लिट् 3.2.115 इति लिट्]
→ लभ् + लभ् + लिट् [लिटिधातोरनभ्यासस्य 6.1.8 इति द्वित्वम्]
→ ल + लभ् + लिट् [हलादि शेषः 7.4.60 इति अभ्यासस्य भकारलोपः]
→ ल लभ् + त [तिप्तस्झि... 3.4.78 इति प्रथमपुरुषैकवचनस्य त-प्रत्ययः]
→ लेभ् + त [अत एकहल्मध्येऽनादेशादेर्लिटि 6.4.120 इति अभ्यासस्य लोपः, धातोः अकारस्य च एकारः]
→ लेभ् + एश् [लिटस्तझयोरेशिरेच् 3.4.81 इत्यनेन त-प्रत्ययस्य एश्-आदेशः । यद्यपि अयम् अजादिः आदेशः, तथापि अयं लिट्-लकारस्य स्थाने विधीयते, अतः अत्र लभेश्च 7.1.64 इति नुमागमः न भवति ।]
→ लेभे [इत्संज्ञालोपः]
छात्रः - अत्र पूर्वसूत्रम् रभेरशब्लिटोः 7.1.63 इति रभ्-धातोः विषये नुमागमविधानं करोति । वर्तमानसूत्रेण लभ्-धातोः विषयेऽपि स एव विधिः उच्यते । अतः सूत्रद्वयं एकत्ररूपेण स्थाप्यते चेत् वरमेव । यथा 'रभिलभ्योः अशब्लिटोः' इति ।
आचार्यः - एतादृशं क्रियते चेत् अत्र 'यथासङ्ख्यम्' भवति वा (इत्युक्ते, रभ्-धातोः विषये अशपि तथा लभ्-धातोः विषये अलिटि - इति सन्दर्भः स्वीकरणीयः वा) इति सन्देहः जायते । अपि च, अग्रिमसूत्रे आङो यि 7.1.65 इत्यत्र केवलं 'लभ्' इत्यस्यैव अनुवृत्तिः इष्यते, न हि 'रभ्' इत्यस्य । अतः आचार्यैः अत्र पृथक् सूत्रम् रचितम् ।
index: 7.1.64 sutra: लभेश्च
लभेश्च - लभेश्च । लभेरपि नुम् स्यादचि, नतु शब्लिटोरित्यर्थस्य स्पष्टत्वादनुक्तिः । अररम्भदिति । नुमि कृते संयोगपरत्वेन अकारस्य लघुत्वाऽभावान्न सन्वत्त्वमिति भावः ।हि गतौ वृद्धौ चे॑त्यस्माच्चङिअजीहय॑दित्यत्रहेरचङी॑ति हकारस्य कुत्वं नेत्याह — हेरचङीति ।अत्स्मृदृत्वरे॑ति सूत्रं चुरादौ 'प्रथ प्रख्याने' इति धातौ व्याख्यातम् । असस्मरदिति । अत्र 'सन्यतः' इतीत्त्वे प्राप्ते अत्त्वम् । अत एव ज्ञापकादनेकहल्व्यवधानेऽपि लघुपरत्वमित्युक्तं प्राक् । संयोगपरत्वेन लघुत्वाऽभावान्नाऽभ्यासदीर्घः । अददरदिति । 'दृ विदारणे' इत्यस्य रूपम् । अत्रापि 'सन्यतः' इत्यस्यापवादोऽयम् । दीर्घमाशङ्क्याह — तपरत्वसामर्थ्यादिति । अतत्वरत् । अपप्रथत् । अमम्रदत् । अतस्तरत् । अपस्पशत् ।
index: 7.1.64 sutra: लभेश्च
डुलभष् प्राप्तौ, अनुदातेन । लम्भो वर्तत इति । उपसर्गादेव खल्घञोः इति नियमस्य वक्ष्यमाणत्वादपपाठोऽयम् । खनो घ चेति चकाराद् भगः पदम् इतिवत् घप्रत्यय इत्येके । योगविभाग उतरार्थ इति । उतरोविधिर्लभेरेव यथा स्याद्रभेर्मा भूत् । किञ्च - शिब्लिटोर्यथासंख्यनिरासार्थश्च ॥