न सुदुर्भ्यां केवलाभ्याम्

7-1-68 न सुदुर्भ्यां केवलाभ्याम् इदितः नुम् लभेः उपसर्गात्खल्घञोः

Neelesh Sanskrit Brief

Up

index: 7.1.68 sutra: न सुदुर्भ्यां केवलाभ्याम्


यत्र लभ्-धातुः 'सु' अथवा 'दुर्' इत्येतेन उपसर्गेण सह, अन्यम् (सु-दुर्-भिन्नम्) उपसर्गं विना यत्र प्रयुज्यते, तत्र खल्-प्रत्यये परे घञ्-प्रत्यये च परे तस्य नुमागमः न भवति ।

Neelesh English Brief

Up

index: 7.1.68 sutra: न सुदुर्भ्यां केवलाभ्याम्


The verb root लभ् , when attached to only the 'सु' or 'दुर्' उपसर्ग (and no other उपसर्ग) does not get a नुमागम in presence of खल्-प्रत्यय and घञ्-प्रत्यय.

Kashika

Up

index: 7.1.68 sutra: न सुदुर्भ्यां केवलाभ्याम्


सु दुरित्येताभ्यां केवलाभ्यामन्योपसर्गरहिताभ्यामुपसृष्टस्य लभेः खल्घञोः परतः नुमागमो न भवति। सुलभम्। दुर्लभम्। घञि सुलाभः। दुर्लाभः। केवलाभ्याम् इति किम्? सुप्रलम्भः। दुष्प्रलम्भः। सुदुर्भाम् इति तृतीयां मत्वा केवलग्रहणं क्रियते। पञ्चम्यां हि व्यवहितत्वादेव अप्रसङ्गः। अतिसुलभम् इत्यत्र कर्मप्रवचनीयत्वादेतेः केवल एव सुशब्द उपसर्गः इति भवति प्रतिषेधः। यदा तु अतिशब्दो न कर्मप्रवचनीयः, तदा नुम् भवति एव अतिसुलम्भः इति। पञ्चमीनिर्देशपक्षेऽप्येवमर्थं केवलग्रहणम् कर्तव्यम्।

Siddhanta Kaumudi

Up

index: 7.1.68 sutra: न सुदुर्भ्यां केवलाभ्याम्


उपसर्गान्तररहिताभ्यां सुदुर्भ्यां लभेर्नुम्न स्यात् खल्घञोः । सुलभम् । दुर्लभम् । केवलाभ्यां किम् । सुप्रलम्भः । अतिदुर्लम्भः । कथं तर्हि अतिसुलभमतिदुर्लभमिति । यदा स्वती कर्मप्रवचनीयौ तदा भविष्यति ॥

Neelesh Sanskrit Detailed

Up

index: 7.1.68 sutra: न सुदुर्भ्यां केवलाभ्याम्


डुलभष् (प्राप्तौ, भ्वादिः <{1.1130}>) इति धातुः उपसर्गेण सह प्रयुज्यते चेत् खल्-प्रत्यये परे, घञ्-प्रत्यये च परे उपसर्गात् खल्घञोः 7.1.67 इत्यनेन तस्य नुमागमः प्राप्नोति । परन्तु अयम् उपसर्गः 'सु' तथा 'दुर्' इति अस्ति चेत्, अन्यम् उपसर्गं विना एतादृशः नुमागमः वर्तमानसूत्रेण निषिध्यते । उदाहरणानि एतानि -

  1. केवलम् 'सु'-उपसर्गपूर्वकस्य लभ्-धातोः खल्-प्रत्यये परे नुमागमः निषिध्यते -

डुलभष् (प्राप्तौ)

→ सु + लभ् + खल् [ईषद्दुःसुषु कृच्छ्राकृच्छ्रार्थेषु खल् 3.3.126 इत्यनेन सु-उपपदे परे लभ्-धातोः खल्-प्रत्ययः]

→ सु + लभ् + अ [लशक्वतद्धिते 1.3.7 इति खकारस्य इत्संज्ञा, हलन्त्यम् 1.3.3 इति लकारस्य इत्संज्ञा । तयोः तस्य लोपः 1.3.9 इति लोपः]

→ सु + लभ् + अ [उपसर्गात् खल्घञोः 7.1.67 इत्यनेन खल्-प्रत्यये परे नुमागमे प्राप्ते, न सुदुर्भ्यां केवलाभ्याम् 7.1.68 इत्यनेन केवलम् सु-उपसर्गः अस्ति चेत् सः निषिध्यते । अतः अत्र नुमागमः न भवति ।]

→ सुलभ

एवमेव 'दुर्लभ' इत्यपि शब्दः सिद्ध्यति ।

  1. सु-उपसर्गेण सह अन्यः उपसर्गः अस्ति चेत् खल्-प्रत्यये परे नुमागमः अवश्यं भवति -

डुलभष् (प्राप्तौ)

→ सु + प्र + लभ् + खल् [ईषद्दुःसुषु कृच्छ्राकृच्छ्रार्थेषु खल् 3.3.126 इत्यनेन सु-उपपदे परे प्र-उपसर्गपूर्वकात् लभ्-धातोः खल्-प्रत्ययः]

→ सु + प्र + लभ् + अ [लशक्वतद्धिते 1.3.7 इति खकारस्य इत्संज्ञा, हलन्त्यम् 1.3.3 इति लकारस्य इत्संज्ञा । तयोः तस्य लोपः 1.3.9 इति लोपः]

→ सु + प्र + लन् भ् + अ [उपसर्गात् खल्घञोः 7.1.67 इत्यनेन खल्-प्रत्यये परे नुमागमः । अत्र यद्यपि 'सु' इति उपसर्गः अस्ति, तथापि तेन सह 'प्र' इति अन्यः उपसर्गः अपि अत्र विद्यते, अतः अत्र न सुदुर्भ्यां केवलाभ्याम् 7.1.68 इत्यनेन निषेधः न जायते । अपि च अयं नुमागमः नित्यत्वात् अत उपधायाः 7.2.116 इति उपधावृद्धिम् अपि बाधते ।]

→ सुप्रलंभ [नश्चापदान्तस्य झलि 8.3.24 इति अनुस्वारः]

→ सुप्रलम्भ [अनुस्वारस्य ययि परसवर्णः 8.4.58 इति परसवर्णः मकारः]

एवमेव 'दुष्प्रलम्भ' शब्दस्य प्रक्रिया अपि भवति । तत्र उपसर्गस्य विषये षत्वम् इत्थं सिद्ध्यति -

दुर् + प्रलम्भ [पूर्ववत् प्रक्रिया]

--> दुः + प्रलम्भ [खरवसानयोर्विसर्जनीयः 8.3.15 इति विसर्गः]

--> दुष्प्रलम्भ [इदुदुपधस्य चाप्रत्ययस्य 8.3.41 इति षत्वम्]

  1. केवलम् 'सु'-उपसर्गपूर्वकस्य लभ्-धातोः घञ्-प्रत्यये परे नुमागमः निषिध्यते -

डुलभष् (प्राप्तौ)

→ सु + लभ् + घञ् [भावे 3.3.18 इति घञ्-प्रत्ययः]

→ सु + लभ् + अ [इत्संज्ञालोपः]

→ सु + लाभ [उपसर्गात् खल्घञोः 7.1.67 इत्यनेन खल्-प्रत्यये परे नुमागमे प्राप्ते, न सुदुर्भ्यां केवलाभ्याम् 7.1.68 इत्यनेन केवलम् सु-उपसर्गः अस्ति चेत् सः निषिध्यते । अतः अत्र नुमागमः न भवति । नुमागमस्य अनुपस्थितौ अत उपधायाः 7.2.116 इति उपधावृद्धिः भवति ]

--> सुलाभ

एवमेव 'दुर्लाभ' इत्यपि शब्दः सिद्ध्यति ।

  1. सु-उपसर्गेण सह अन्यः उपसर्गः अस्ति चेत् घञ्-प्रत्यये परे नुमागमः अवश्यं भवति -

डुलभष् (प्राप्तौ)

→ सु + प्र + लभ् + घञ् [भावे 3.3.18 इति घञ्-प्रत्ययः]

→ सु + प्रल न् भ् [उपसर्गात् खल्घञोः 7.1.67 इति घञ्-प्रत्यये परे नुमागमः । अत्र यद्यपि 'सु' इति उपसर्गः अस्ति, तथापि तेन सह 'प्र' इति अन्यः उपसर्गः अपि अत्र विद्यते, अतः अत्र न सुदुर्भ्यां केवलाभ्याम् 7.1.68 इत्यनेन निषेधः न जायते । अपि च अयं नुमागमः नित्यत्वात् अत उपधायाः 7.2.116 इति उपधावृद्धिम् अपि बाधते ।]

→ सुप्रलंभ [नश्चापदान्तस्य झलि 8.3.24 इति अनुस्वारः]

--> सुप्रलम्भ [अनुस्वारस्य ययि परसवर्णः 8.4.58 इति परसवर्णः मकारः]

एवमेव 'दुष्प्रलम्भ' शब्दस्य प्रक्रिया अपि भवति । तत्र उपसर्गस्य विषये षत्वम् इत्थं सिद्ध्यति -

दुर् + प्रलम्भ [पूर्ववत् प्रक्रिया]

--> दुः + प्रलम्भ [खरवसानयोर्विसर्जनीयः 8.3.15 इति विसर्गः]

--> दुष्प्रलम्भ [इदुदुपधस्य चाप्रत्ययस्य 8.3.41 इति षत्वम्]

अस्य सूत्रस्य प्रसक्तिः 'खल्' तथा 'घञ्' प्रत्ययस्य विषये एव अस्ति । अन्येषु प्रत्ययेषु परेषु लभेश्च 7.1.64 इत्यनेन नित्यमेव नुमागमः भवति । यथा, 'सु + लभ् + ल्युट् --> सुलम्भन' अत्र नुमागमे कृते एव रूपं सिद्ध्यति ।

सूत्ररचना

कैश्चन वैयाकरणैः अत्र 'सुर्दुर्भ्याम्' इति तृतीयाद्विवचनं स्वीक्रियते । एवं क्रियते चेत् अत्र 'सु-दुर्-उपसर्गयोः योगे' इति अर्थः सिद्ध्यति । अस्यां स्थितौ सु/दुर्-उपसर्गौ लभ्-धातोः अव्यवहितपूर्वौ न भवतः चेदपि न कश्चन दोषः उत्पद्यते । वस्तुतः पञ्चमीपक्षे अपि 'केवल'ग्रहणेन अयमेव अर्थः स्पष्टी भवति, अतः तृतीयाग्रहणमेव करणीयम् इति नावश्यकम् ।

शास्त्रसंवादः

छात्रः - सु-उपसर्गः अन्येन उपसर्गेण सह आगच्छति तर्हि घञ्-प्रत्यये परे लभ्-धातोः नुमागमः अवश्यं भवेत्, किल ?

आचार्यः - आम् । सत्यम् ।

छात्रः - तर्हि 'अतिसुलभः', 'अतिदुर्लभः' एतौ शब्दौ अशुद्धौ एव भवेताम् ।

आचार्यः - 'अतिसुलभ' इत्यत्र वस्तुतः शब्दद्वयम् ज्ञेयम् - 'अति सुलभ' इति । अत्र आदौ 'सुलभ' इति शब्दः सिद्ध्यति, तत्र च न सुदुर्भ्यां केवलाभ्याम् 7.1.68 इति नुमागमः अवश्यमेव निषिध्यते । ततः अतिरतिक्रमणे च 1.4.95 इत्यनेन अतिक्रमणार्थे 'अति' इति कर्मप्रवचनीयसंज्ञकः शब्दः प्रयुज्यते । 'सुलभात् अधिकम् तत् अति सुलभम्' अनेन प्रकारेण अत्र अस्य सिद्धिः दीयते । एवमेव 'अति दुर्लभ' इत्यस्य विषये अपि अवधेयम् ।

छात्रः - परन्तु यदि केनचित् 'अति' इति उपसर्गेण सह 'सु' इति उपसर्गं प्रयुज्य रूपम् इष्यते चेत्?

आचार्यः - तस्यां स्थितौ तु द्वयोः उपसर्गयोः उपस्थितौ उपसर्गात् खल्घञोः 7.1.67 इति नुमागमः अवश्यमेव स्यात्, येन 'अतिसुलम्भ', 'अतिदुर्लम्भ' एतौ शब्दौ सिद्ध्येताम् ।

Padamanjari

Up

index: 7.1.68 sutra: न सुदुर्भ्यां केवलाभ्याम्


केवलशब्दः शब्दोपातादन्यस्य सजातीयस्याभावमाचष्टे । यथा हि - केवलाभ्यामिहैताभ्यां प्रवेष्टव्यमितीरिते । अन्यस्य पुरुषस्यैव प्रवेशः प्रतिषिध्यते ॥ न शुकादेः, तथेहापि परस्परयुताधिमौ । एकाकिनौ विजातीयसहितौ चापि केवलौ ॥ सुदुर्लभम्, सुलभम्, दुर्लभम्, अतिसुलभमित्युदाहरणानि । सुलाभः, दुर्लाभ इति । भावे घञ् । कर्मणि एतु खल् भवति । यद्वा - सुः क्षेपे, यथा - सुषिक्तं नामेति । दिर्निन्दायाम्, यथा - दुर्ब्राह्मण इति । तेन कृच्छ्राकृच्छ्रार्थत्वाभावात्खलभावः । तृतीयां मत्वेति । तृतीयापक्षे त्विदं प्रत्युदाहरणमित्यर्थः । अथ पञ्चमीपक्षे कस्मान्न प्रत्युदाहरणम् कैत्याह - पञ्चम्यां हीति । न च तदापि प्रसुल्म्भमिति प्रत्युदाहरणमुक्तं हि भाष्ये - नैषोऽस्ति प्रयोगः इति । अतिसुलभमित्यत्रेति । उपसर्गात् इत्यनुवृतेरुपसर्गयोः सुदुरोरिह ग्रहणमिति भावः । अतिरतिक्रमणे च इत्यतेः कर्णप्रवचनीयसंज्ञा, तया चोपसर्गसंज्ञा बाध्यते, एकसंज्ञाधिकारात् । पञ्चमीनिर्देशपक्षेऽपीति । एवं च सर्वथा केवलग्रहणस्य कर्तव्यत्वात्क्रमव्यतिक्रमे कार्णाभावात्पूर्वतृतीयाश्रयणेन प्रत्युदाहरणं दर्शितम् ॥