आभीक्ष्ण्ये णमुल् च

3-4-22 आभीक्ष्ण्ये णमुल् च प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्त्वा समानकर्तृकयोः पूर्वकाले

Kashika

Up

index: 3.4.22 sutra: आभीक्ष्ण्ये णमुल् च


समानकर्तृकयोः पूर्वकाले इत्येव। आभीक्ष्णयम् पौनःपुन्यम्। प्रकृत्यर्थविशेषणं च एतत्। आभीक्ष्ण्यविशिष्टेऽर्थे वर्तमानाद् धातोः णमुल् प्रत्ययो भवति, चकारात् क्त्वा च। द्विर्वचनसहितौ क्त्वाणमुलावाभीक्ष्ण्यं द्योतयतः, न केवलौ। आभीक्ष्ण्ये द्वे भवतः इत्युपसङ्ख्यानाद् द्विर्वचनम्। भोजं भोजं व्रजति, भुक्त्वा भुक्त्वा व्रजति। पायं पायं व्रजति, पीत्वा पीत्वा व्रजति।

Siddhanta Kaumudi

Up

index: 3.4.22 sutra: आभीक्ष्ण्ये णमुल् च


पौनः पुन्ये द्योत्ये पूर्वविषये णमुल् स्यात् क्त्वा च । द्वित्वम् । स्मारं स्मारं नमति शिवम् । स्मृत्वा स्मृत्वा । पायं पायम् । भोजं भोजम् । श्रावं श्रावम् । चिण्णमुलोः <{SK2762}> इति णमुल्परे णौ वा दीर्घः । गमं गमम् । गामं गामम् । विभाषा चिण्णमुलोः <{SK2765}> इति नुम् वा । लम्भं लम्भम् । लाभं लाभम् । व्यवस्थितविभाषया उपसृष्टस्य नित्यं नुम् । प्रलम्भं प्रलम्भम् । जाग्रोऽविचिण्ण-<{SK2480}> इति गुणः । जागरं जागरम् । ण्यन्तस्याप्येवम् ॥

Laghu Siddhanta Kaumudi

Up

index: 3.4.22 sutra: आभीक्ष्ण्ये णमुल् च


आभीक्ष्ण्ये द्योत्ये पूर्वविषये णमुल् स्यात् क्त्वा च॥

Padamanjari

Up

index: 3.4.22 sutra: आभीक्ष्ण्ये णमुल् च


द्विर्वचनसहिताविति । केन पुनरत्र द्विर्वचनमित्याह - आभीक्ष्णये द्वे भवत इत्युपसङ्ख्यानाद् द्विर्वचनमिति ।'नित्यवीप्सयोः' इत्यत्र तु वामनो वक्ष्यति -'तिङ्क्षु नित्यता अव्ययकृत्सु च' इति । तन्मते नित्यग्रहणादेवात्र द्विर्वचनम् । पायंपायमिति । ठातो युक्ऽ ॥