6-4-104 चिणः लुक् असिद्धवत् अत्र आभात् क्ङिति
index: 6.4.104 sutra: चिणो लुक्
चिणः लुक्
index: 6.4.104 sutra: चिणो लुक्
चिण्-विकरणात् उत्तरस्य (तिङ्-प्रत्ययस्य) लुक् भवति ।
index: 6.4.104 sutra: चिणो लुक्
The तिङ् प्रत्यय that follows the चिण् विकरणप्रत्यय undergoes a लुक्.
index: 6.4.104 sutra: चिणो लुक्
चिण उत्तरस्य प्रत्ययस्य लुग् भवति। अकारि। अहारि। अलावि। अपाचि। अकारितराम्, अहारितमाम् इत्यत्र तलोपस्य असिद्धत्वात् तरप्तमपोर्न लुग् भवति। चिणो लुकित्येतद् विषयभेदाद् भिद्यते।
index: 6.4.104 sutra: चिणो लुक्
चिणः परस्य लुक् स्यात् । अप्यायि । अप्यायिष्ट ।{$ {!489 तायृ!} सन्तानपालनयोः$} । सन्तानः प्रबन्धः । तायते । तताये । अतायि । अतायिष्ट ।{$ {!490 शल!} चलनसंवरणयोः$} ।{$ {!491 वल!} {!492 वल्ल!} संवरणे संचरणे च$} । ववले । ववल्ले ।{$ {!493 मल!} {!494 मल्ल!} धारणे$} । मेले । ममल्ले ।{$ {!495 भल!} {!496 भल्ल!} परिभाषणहिंसादानेषु$} । बभले । बभल्ले ।{$ {!497 कल!} शब्दसंख्यानयोः$} । कलते । चकले ।{$ {!498 कल्ल!} अव्यक्ते शब्दे$} । कल्लते । अशब्दे इति स्वामी । अशब्दस्तूष्णींभाव इति च ।{$ {!499 तेवृ!} {!500 देवृ!} {!501 षेवृ!} {!502 गेवृ!} {!503 ग्लेवृ!} {!504 पेवृ!} {!505 मेवृ!} {!506 म्लेवृ!} सेवने$} । परिनिविभ्यः - <{SK2275}> इति षत्वम् । परिषेवते । सिषेवे । अयं सोपदेशोऽपीति न्यासकारादयः । तद्भाष्यविरुद्धम् । गेवते । जिगेवे । जिग्लेवे । पिपेवे । मेवते । म्लेवते । शेवृ खेवृ केवृ इत्यप्येके ।{$ {!507 रेवृ!} प्लवगतौ$} । प्लवगतिः प्लुतगतिः रेवते ॥ अथावत्यन्ताः परस्मैपदिनः ॥{$ {!508 मव्य!} बन्धने$} । ममव्य ।{$ {!509 सूर्क्ष्य!} {!510 ईर्क्ष्य!} {!511 ईर्ष्य!} ईर्ष्यार्थाः$} ।{$ {!512 हय!} गतौ$} । अहयीत् । यान्तात्वान्नवृद्धिः ।{$ {!513 शुच्य!} अभिषवे$} । अवयवानां शिथिलीकरणं सुरायाः सन्धानं वाऽभिषवः स्नानं च । शुशुच्य । चुच्य इत्येके ।{$ {!514 हर्य!} गतिकान्त्योः $}। जहर्य{$ {!515 अल!} भूषणपर्याप्तिवारणेषु$} । अलति । आल ॥
index: 6.4.104 sutra: चिणो लुक्
चिणः परस्य लुक् स्यात्॥
index: 6.4.104 sutra: चिणो लुक्
'चिण्' इति कश्चन विकरणप्रत्ययः । लुङ्-लकारस्य विषये च्लि लुङि 3.1.43 इत्यनेन च्लि-विकरणप्रत्यये प्राप्ते तस्य केषाञ्चन धातूनां विषये 'चिण्' आदेशः भवति । अस्मात् आदेशात् परस्य तिङ्-प्रत्ययस्य अनेन सूत्रेण लुक् विधीयते ।
यथा -
जन् + लुङ् [लुङ् 3.2.110 इति लुङ्]
→ जन् + ल् [इत्संज्ञालोपः]
→ अट् + जन् + ल् [लुङ्लङ्लृङ्क्ष्वडुदात्तः 6.4.71 इति अडागमः]
→ अ + जन् + च्लि + ल् [च्लि लुङि 3.1.43 इति लुङ्लकारस्य विकरणप्रत्ययः 'च्लि']
→ अ+ जन् + चिण् + ल् [दीपजनबुधपूरितायिप्यायिभ्योऽन्यतरस्याम् 3.1.61 इति जन्-धातोः परस्य च्लि-प्रत्ययस्य वैकल्पिकः चिण्-आदेशः]
→ अ+ जन् + इ + ल् [अत उपधायाः 7.2.116 इत्यनेन उपधावृद्धौ प्राप्ते; जनिवध्योश्च 7.3.35 इत्यनेन चिण्-प्रत्यये परे उपधावृद्धिनिषेधः]
→ अ + जन् + इ + तिप् [तिप्तस्... 3.4.78 इति तिप्-प्रत्ययः]
→ अ + जन् + इ [चिणो लुक् 6.4.104 इत्यनेन चिण्-प्रत्ययात् उत्तरस्य तिङ्-प्रत्ययस्य लुक् भवति]
→ अजनि
गद् + लुङ् [लुङ् 3.2.110 इति लुङ् ]
→ अ + गद् + ल् [लुङ्लङ्लृङ्क्ष्वडुदात्तः 6.4.71 इति अडागमः]
→ अ + गद् + च्लि + ल् [च्लि लुङि 3.1.43 इति लुङ्लकारस्य विकरणप्रत्ययः 'च्लि']
→ अ + गद् + च्लि + त [तिप्तस्... 3.4.78 इति भावकर्मविवक्षायामात्मनेपदस्य प्रथमपुरुषैकवचनस्य 'त' प्रत्ययः]
→ अ + गद् + चिण् + त [चिण्भावकर्मणोः 3.1.66 इति कर्मणिप्रयोगे च्लि-इत्यस्य तकारादौ प्रत्यये परे चिण्-आदेशः]
→ अ + गाद् + इ + त [अत उपधायाः 7.2.116 इति उपधावृद्धिः]
→ अगादि [चिणो लुक् 6.4.104 इति प्रत्ययस्य लुक्]
ज्ञातव्यम् - अस्मिन् सूत्रे 'तिङ्-प्रत्ययस्य' लुक् भवतीति स्पष्टरूपेण नोच्यते । परन्तु इदम् सूत्रमङ्गाधिकारे आगच्छति, अतः अङ्गात् परस्य 'प्रत्ययस्यैव' लुक् भवितुमर्हति । अस्मिन् विषये काशिकान्यासे उच्यते - 'अथ प्रत्ययस्य एतत् कुतः लभ्यते? अङ्गस्य 6.4.1 इत्यनेन प्रत्ययस्य सन्निधापितत्त्वात् ।'
index: 6.4.104 sutra: चिणो लुक्
चिणो लुक् - चिणो लुक् । 'चिण' इति पञ्चमी । तदाह — चिणः परस्येति । चिणः परश्च अर्थात्तशब्द एव भवति । चिणभावे च्लेः सिचि रूपमाह् — अप्यायिष्टेति रूपम् । शल चलने इत्यारभ्य तेवृ इत्यतः प्राग्लान्ताः । तेवृ इत्यारभ्य रेवत्यान्ता वकारान्ताः । षेवृदातोः षोपदेशत्वात्सत्वे सेवत इत्यादि रूपम् । परिषेवत इत्यत्रसात्पदाद्यो॑रिति निषेधे प्राप्ते आह — परिनिविभ्य इति । सिषेवे इति । आदेशसकारत्वात्षत्वमिति भावः । अयं सोपदेशोऽपीति । षेवृधातुरित्यर्थः । तद्भाष्यविरुद्धमिति । सेक्सृप्सृस्तृसृजस्तृस्त्यानामेव भाष्ये षोपदेशपर्युदासादिति भावः । रेवृ प्लवगताविति । प्लवेति न धात्वन्तरमिति सूचयन्नाह — प्लवगतिः- प्लुतगतिरिति । अयपयेत्यादिरेवत्यन्ता गताः । अवत्यन्ता इति । 'अव रक्षणे' इत्येतत्पर्यन्ता इत्यर्थः । मव्येत्यारभ्य अलभूषणेत्यतः प्राग्यकारान्ताः । अल भूषणेत्यारभ्य खोरृ प्रतीघाते इत्यतः प्राग्लकारान्ताः ।
index: 6.4.104 sutra: चिणो लुक्
चिण इति पञ्चमी, न षष्ठी विधानसामर्थ्यात् । प्रत्ययस्येति । प्रत्ययस्य लुक्शलुलुपः, इति वचनादङ्गाधिकाराच्चैतल्लभ्यते । तेनाकारितरामिति तश्बदस्य तरप आमश्च यः सङ्घातस्तस्य युगपल्लुग्न भवति प्रत्येकं प्रत्ययत्वेऽपि सङ्घातोऽप्रत्ययो ह्ययम् । ननु चेदमस्मिन्नसिद्धमिति भेदनिबन्धनो विषयविषयिभावः, तत्कथं चिणो लुक्चिणो लुक्येवासिद्धो भवति अत ताअह - चिणो लुगित्येतदिति । अथ वा - क्ङितीति वर्तते, चिणः इति पञ्चमी तस्य षष्ठी प्रकल्पयिष्यति, तेन क्ङितः प्रत्ययस्य लुग्विधीयमानस्तरपो न भविष्यति ॥