कृन्मेजन्तः

1-1-39 कृन्मेजन्तः अव्ययम्

Sampurna sutra

Up

index: 1.1.39 sutra: कृन्मेजन्तः


मेजन्तः कृत् अव्ययम्

Neelesh Sanskrit Brief

Up

index: 1.1.39 sutra: कृन्मेजन्तः


मकारान्तः उत 'एच्' वर्णान्तः कृत् प्रत्ययः यस्य अन्ते विद्यते सः शब्दः 'अव्यय' नाम्ना ज्ञायते ।

Neelesh English Brief

Up

index: 1.1.39 sutra: कृन्मेजन्तः


A word that ends in - (a) a मकारान्त कृत्-प्रत्यय, or (b) a कृत्-प्रत्यय that ends in the एच् letter - is known as 'अव्यय'.

Kashika

Up

index: 1.1.39 sutra: कृन्मेजन्तः


कृद् यो मकारान्तः, एजन्तश्च तदन्तं शब्दरूपमव्ययसंज्ञं भवति । स्वादुङ्कारं भुङ्क्ते ; सम्पन्नङ्कारं भुङ्क्ते ; लवणङ्कारं भुङ्क्ते । एजन्तः - वक्षे रायः ; ता वामेषे रथानाम् (ऋग्वेदः 5.6.63) ; ऋत्वे दक्षाय जीवसे (ऋग्वेदः 10.5.74); ज्योक् च सूर्यं दृशे (ऋग्वेदः 10.5.74) । 'वक्षे' इति वचेः तुमर्थे सेसेनसे... 3.4.9 इति सेप्रत्यये कुत्वे षत्वे च कृते रूपम् । 'एषे' इति इणः सेप्रत्यये गुणे षत्वे च कृते रूपम् । 'जीवसे' इति जीवेः असे प्रत्यये रूपम् । 'दृशे' इति दृशेः केन्प्रत्ययो निपात्यते दृशे विख्ये च 3.4.11 इति । अन्तग्रहणम् औपदेशिकप्रतिपत्त्यर्थम्; इह मा भूत् - आधये, चिकीर्षवे, कुम्भकारेभ्यः इति ॥

Siddhanta Kaumudi

Up

index: 1.1.39 sutra: कृन्मेजन्तः


कृद्यो मान्त एजन्तश्च तदन्तमव्ययं स्यात् । स्मारं स्मारम् । जीवसे । पिबध्यै ॥

Laghu Siddhanta Kaumudi

Up

index: 1.1.39 sutra: कृन्मेजन्तः


कृद्यो मान्त एजन्तश्च तदन्तमव्ययं स्यात्। स्मारं स्मारम्। जीवसे। पिबध्यै॥

Neelesh Sanskrit Detailed

Up

index: 1.1.39 sutra: कृन्मेजन्तः


व्याकरणशास्त्रे पाठितासु संज्ञासु अन्यतमा अस्ति 'अव्यय' इति संज्ञा । स्वरादिनिपातमव्ययम् 1.1.37 इत्यस्मात् सूत्रात् अव्ययीभावश्च 1.1.41 इति यावत्सु पञ्चसु सूत्रेषु अव्ययसंज्ञा पाठ्यते । एतेषु इदं तृतीयं सूत्रम् । विशिष्टानाम् कृदन्तशब्दानाम् अनेन सूत्रेण अव्ययसंज्ञा दीयते ।

अष्टाध्याय्याम् धातोः 3.1.91 अस्मिन् अधिकारे सर्वे कृत्-प्रत्ययाः विहिताः सन्ति । एतेषु ये कृत्-प्रत्ययाः मकारान्ताः सन्ति, ये च 'एच्' प्रत्याहारान्ताः अन्ति, तैः सिद्धाः शब्दाः प्रकृतसूत्रेण अव्ययसंज्ञकाः भवन्ति

मकारान्ताः कृत्प्रत्ययाः

अष्टाध्याय्याम् आहत्य चत्वारः कृत्प्रत्ययाः मकारान्ताः सन्ति -

1) णमुल्-प्रत्ययः - आभीक्ष्ण्ये णमुल् च 3.4.22 तथा च अव्ययेऽयथाभिप्रेताख्याने कृञः क्त्वाणमुलौ 3.4.59 एतयोः निर्दिष्टः णमुल्-प्रत्ययः ('णम्' इति दृश्यरूपम्) मकारान्तः अस्ति । अस्य प्रयोगेण सिद्धम् कृदन्तम् अव्ययसंज्ञकम् भवति । यथा, स्मृ + णमुल् --> 'स्मारम्' इति अव्ययम् । उच्चैस् + कृ + णमुल् --> 'उच्चैःकारम्' इति अव्ययम् ।

2) खमुञ्-प्रत्ययः - कर्मण्याक्रोशे कृञः खमुञ् 3.4.25 अनेन निर्दिष्टः खमुञ्-प्रत्ययः ('खम्' इति दृश्यरूपम्) मकारान्तः अस्ति । अस्य प्रयोगेण सिद्धम् कृदन्तम् अपि अव्ययसंज्ञकम् भवति । यथा, चोर + कृ + खमुञ् --> 'चोरंकारम्' इति अव्ययम् ।

3) तुमुन्-प्रत्ययः - तुमुण्वुलौ क्रियायां क्रियार्थायाम् 3.3.10 इत्यनेन निर्दिष्टः तुमुन्-प्रत्ययः ('तुम्' इति दृश्यरूपम्) मकारान्तः अस्ति । अस्य प्रयोगेण अपि अव्ययानि सिद्ध्यन्ति । यथा, कृ + तुमिन् --> 'कर्तुम्' इति अव्ययम् ।

4) कमुल्-प्रत्ययः - शकि णमुल्कमुलौ 3.4.12 अनेन सूत्रेण णमुल् तथा कमुल् एतौ मकारान्तौ प्रत्ययौ वेदेषु कृतौ दृश्येते । एतयोः प्रयोगेण अपि अव्ययं सिद्ध्यति । वि + भज् + णमुल् --> 'विभाजम्' इति अव्ययम् । अप + लुप् + कमुल् --> 'अपलुपम्' इति अव्ययम् ।

एजन्ताः कृत्प्रत्ययाः

अष्टाध्याय्याम् कृदधिकारे एजन्ताः प्रत्ययाः एकेनैव सूत्रेण दत्ताः सन्ति - तुमर्थे सेसेनसेअसेन्क्सेकसेनध्यैअध्यैन्कध्यैकध्यैन्शध्यैशध्यैन्तवैतवेङ्तवेनः 3.4.9 अस्मिन् सूत्रे पाठिताः सर्वे प्रत्ययाः एजन्ताः सन्ति । एते सर्वे वैदिकप्रत्ययाः सन्ति । एतेषाम् प्रयोगेण अपि अव्ययाः सिद्ध्यन्ति । यथा - पा + शध्यै --> 'पिबध्यै' इति अव्ययम् ।

सुबुत्पत्तिः, पदसंज्ञा

सर्वाणि कृदन्तानि कृत्तद्धितसमासाश्च 1.2.46 इत्यनेन प्रातिपदिकसंज्ञकानि सन्ति । एतेषु मकारान्तप्रत्ययनिर्मितानाम् एजन्तप्रत्ययनिर्मितानां च कृदन्तानाम् प्रकृतसूत्रेण अव्ययसंज्ञा विधीयते । एतेभ्यः विहितानाम् सुप्-प्रत्ययानाम् अग्रे अव्ययादाप्सुपः 2.4.82 इत्यनेन लुक् भवति ।

कर्तुम् [कृत्तद्धितसमासाश्च 1.2.46 इति प्रातिपदिकसंज्ञा । कृन्मेजन्तः 1.1.39 इत्यनेन अव्ययसंज्ञा ।]

--> कर्तुम् + सुँ [स्वौजस्... 4.1.2 इत्यनेन सुबुत्पत्तिः]

--> कर्तुम् + ० [अव्ययादाप्सुपः 2.4.82 इत्यनेन अव्ययसंज्ञकात् विहितस्य सुप्-प्रत्ययस्य लुक्]

--> कर्तुम् [प्रत्ययलोपे प्रत्ययलक्षणम् 1.1.62 इति प्रत्ययस्य लोपे कृते अपि तल्लक्षणा सुप्तिङन्तं पदम् 1.4.14 इति पदसंज्ञा ]

अनेन प्रकारेण पदसंज्ञायाम् जातायाम् एव अस्य शब्दस्य वाक्ये प्रयोगः भवति । अतः 'रामः रक्षणं कर्तुम् गच्छति' अस्मिन् वाक्ये विद्यमानः 'कर्तुम्' इति शब्दः पदसंज्ञकः अस्ति, न हि प्रातिपदिकम् ।

सूत्रे 'अन्त'ग्रहणस्य प्रयोजनम्

प्रकृतसूत्रे 'कृन्मेजन्तः' इत्यस्य स्थाने 'कृन्मेच्' इत्येव उच्यते चेदपि 'मेच्' इति शब्दं 'कृत्' इत्यस्य विशेषणरूपेण स्वीकृत्य येन विधिस्तदन्तस्य 1.1.72 इत्यनेन तदन्तविधनिना 'मेच् कृत्' इत्यस्य अर्थः 'मकारान्तः / एच्-वर्णान्तः कृत्प्रत्ययः' इत्येव भवितुम् अर्हति । तथापि अस्मिन् सूत्रे 'मेजन्त' इति अन्तग्रहणम् कृतम् अस्ति । अस्मिन् विषये तत्वबोधिनीकारः वदति - येन विधिस्तदन्तस्य इत्यनेन एव सिद्धे सूत्रे अन्तग्रहणम् औपदेशिकप्रतिपत्त्यर्थम्, तेन इह न - आधये, चिकीर्षवे । इत्युक्ते, अत्र 'अन्त'ग्रहणेन एतत् स्पष्टीक्रियते यत् केवलम् तेषाम् कृत्-प्रत्ययान्तानाम् अत्र ग्रहणम् करणीयम् ये मूलरूपेण एजन्ताः सन्ति - यथा, से, असे, असेन् - आदयः । यत्र कृत्प्रत्ययः मूलरूपेण एजन्तः नास्ति (यथा, अण्, उ इत्यादयः) परन्तु प्रक्रियायाम् कुत्रचित् अग्रे एजन्तत्वम् गृह्णाति तत्र अस्य सूत्रस्य प्रयोगः न करणीयः । यथा, 'कुम्भ + कृ + अण् --> कुम्भकार' इत्यत्र विद्यमानः अण्-प्रत्ययः यद्यपि अकारान्तः अस्ति, तथापि अस्मात् प्रातिपदिकात् चतुर्थीबहुवचनस्य प्रत्यये कृते 'कुम्भकार + भ्यस्' इति स्थिते बहुवचने झल्येत् 7.3.103 इत्यनेन अदन्त-अङ्गस्य एकारादेशे कृते 'कुम्भकारे' इति एजन्तम् रूपम् सिद्ध्यति । परन्तु एतत् एजन्तम् रूपम् अत्र न स्वीकरणीयम्, केवलम् प्रत्ययस्य औपदेशिस्वरूपम् (अकारान्तत्वम्) एव आश्रित्य अव्ययसंज्ञायाः निर्णयः करणीयः - इति अत्र 'अन्त'ग्रहणेन ज्ञाप्यते । वस्तुतस्तु 'कुम्भकारेभ्यः' इत्यादिषु उदाहरणेषु <ऽलक्षणप्रतिपदोक्तयोः प्रतिपदपक्तस्यैव ग्रहणम्ऽ>, तथा च <ऽसन्निपातविधिरनिमित्तको तद्विघातस्यऽ> इत्यादिभिः भिन्नाभिः परिभाषाभिः अपि अव्ययत्वं निषेधयितुम् शक्यते, अतः अस्मिन् सूत्रे 'अन्त'ग्रहणम् नैव आवश्यकम् । तथापि अत्र स्थापितम् अन्तग्रहणम् एतासाम् परिभाषाणाम् अनित्यत्वज्ञापनार्थम् अस्ति इति प्रौढमनोरमायां निर्दिश्यते ।

Balamanorama

Up

index: 1.1.39 sutra: कृन्मेजन्तः


कृन्मेजन्तः - कृन्मेजन्तः । कृत्-मेजन्त इति छेदः । म् च एच्च मेचौ , तौ अन्ते यस्येति बहुव्रीहिः । तदाह — कृद्योमान्त इति । तदन्तमिति । केवलस्य कृतः प्रयोगाऽनर्हत्वात्संज्ञाविधावपि तदन्तविधिरिति भावः । स्मारं स्मारमिति ।आभीक्ष्ण्ये णमुल्चे॑ति स्मृधातोर्णमुल्,अचो ञ्णिती ति वृद्धिः, रपरत्वम्,नित्यवीप्सयो॑रिति द्वित्वं, मान्तकृदन्तत्वादव्ययत्वम् । जीवसे इति । 'तुमर्थे सेसेनसे' इत्यादिनाऽसेप्रत्ययः । पिबध्यै इति । 'तुमर्थे से' इत्यादिना शध्यैप्रत्ययः । शित्त्वात्सार्वधातुकत्वम् ।पाघ्राध्मे॑ति पिबादेश इति भावः । शप्तु न, कत्र्रर्थे सार्वधातुके तद्विधेः, 'अव्ययकृतो भावे' इति सिद्धान्तादित्याहुः ।

Padamanjari

Up

index: 1.1.39 sutra: कृन्मेजन्तः


अत्रापि पूर्ववतदन्तस्य संज्ञेति स्थिते मेजन्तग्रहणं कदन्तस्य विशेषणम् - 'कृदन्तम्मेजन्तमब्ययम्' इति । कृत एव वा-कृद्यो मेजन्तस्तदन्तमव्यमिति । तत्राद्यो पक्षे प्रतामौ प्रतामः, लवमाचष्टे इति णिचि क्विपि णिलोपे ऊठि 'एत्येधत्यूठ्सु' इति वृद्धौ लौरत्रापि प्राप्नोति, भवति ह्यएतत् प्रत्ययलक्षणेन कृदन्तम्, मेजन्तं च श्रूयत इतीमं दोषं दृष्ट्वा द्वितीयं पक्षमाश्रित्याह - कृद्य इति । नन्वत्रापि कारयाञ्चकार - आमन्तस्य न प्राप्नोति, पूर्वत्र तु लिटः कृत्वात्सिद्धम्, अत्रापि स्वरादिष्वामिति पाठात् सिद्धम् । अथापि तत्र तद्धितस्य पाठः; एवमपि कृदन्तत्वादुत्पन्नानां सुपाम् 'आमः' इति लुग्भविष्यति, 'लेः' इति हि तत्र नानुवर्तते । स्वादुङ्कारमिति । श्वादुमि णमुल्' स्वादुमित्यर्थग्रहणात्सम्पन्नङ्कारमित्यपि भवति, स्वादुमिति । निपातनात्पूर्वपदस्य मान्तत्वम् । 'येन विधिस्तदन्तस्य' इत्येव सिद्धेरपार्थकमन्तग्रहणं तत्राह-अन्तग्रहणमित्यादि । नित्ययोगे बहुव्रीहिविज्ञानादौपदेशिकप्रतिपतिः । आधय इति । आङ्पूर्वाद्धाञः 'उपसर्गे घोः किः',चतुर्थ्येकवचने 'घेर्ङिति' आधये, भवत्ययं संप्रत्येजन्तः, नोपदेशे । एवं चिकीर्षवे-करोतेः सन्नन्तात् शनाशंसभिक्ष उः ', कुम्भकारशब्दः कर्मण्यणन्तः 'बहुवचने झल्येत्', अत्राव्ययसंज्ञायाम् 'अव्ययात्' इति लुक् स्यात्, सन्निपातपरिभाषयाऽप्येतत्सिद्धम्, तथा लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैवेति । अन्तग्रहणं तु यत्नान्तरं द्रष्टव्यम् ॥