नित्यवीप्सयोः

8-1-4 नित्यवीप्सयोः सर्वस्य द्वे

Kashika

Up

index: 8.1.4 sutra: नित्यवीप्सयोः


नित्ये चार्थे विप्सायां च यद् वर्तते तस्य द्वे भवतः। केषु नित्यता? तिङ्क्षु नित्यता अव्ययकृत्सु च। कुत एतत्। आभीक्ष्ण्यम् इह नित्यता। आभीक्ष्ण्यं च क्रियाधर्मः। यां क्रियां कर्ता प्राधान्येन अनुपरमन् करोति तन् नित्यम्। पचति पचति। जल्पति जल्पति। भुक्त्वा भुक्त्वा व्रजति। भोजं भोजं व्रजति। लुनीहि लुनीहि इत्येवायं लुनाति क्त्वाणमुलोर्लोटश्च द्विर्वचनापेक्षायाम् एव पौनःपुन्यप्रकाशने शक्तिः। यङ् तु तन्निरपेक्षः प्रकाशयति, पुनः पुनः पचति पापच्यते इति। यदा तु तत्र द्विर्वचनम् तदा क्रियासमभिहारे पौनःपुन्यं द्रष्टव्यम् पापच्यते पापच्यते इति। अथ केषु वीप्सा? सुप्सु वीप्सा। का पुनर्वीप्सा? व्याप्तिविशेषविषया प्रयोक्तुरिच्छा वीप्सा। का पुनः सा? नानावाचिनामधिकरणानां क्रियागुणाभ्यां युगपत् प्रयोक्तुर्व्याप्तुम् इच्छा वीप्सा। नानाभूतार्थवाचिनां शब्दानां यान्यधिकरणानि वाच्यानि तेषां क्रियागुणाभ्यां युगपत् प्रयोक्तुम् इच्छा वीप्सा। ग्रामो ग्रामो रमणीयः। जनपदो जनपदो रमणीयः। पुरुषः पुरुषो निधनमुपैति। यत् तिडन्तं नित्यतया प्रकर्षेण च युक्तं ततः कृतद्विर्वचनात् प्रकर्षप्रत्यय इष्यते पचति पचतितराम् इति। इह तु आढ्यतरमाढ्यतरमानय इति प्रकर्षयुक्तस्य वीप्सायोग इष्यते।

Siddhanta Kaumudi

Up

index: 8.1.4 sutra: नित्यवीप्सयोः


आभीक्ष्ण्ये वीप्सायां च द्योत्ये पदस्य द्विर्वचनं स्यात् । आभीक्ष्ण्यं तिङन्तेष्वव्ययसंज्ञककृदन्तेषु च । पचति पचति । भुक्त्वा भुक्त्वा । वीप्सायाम् । वृक्षं वृक्षं सिञ्चति । ग्रामो ग्रामो रमणीयः ।

Laghu Siddhanta Kaumudi

Up

index: 8.1.4 sutra: नित्यवीप्सयोः


आभीक्ष्ण्ये वीप्सायां च द्योत्ये पदस्य द्वित्वं स्यात्। आभीक्ष्ण्यं तिङन्तेष्वव्ययसंज्ञकेषु च कृदन्तेषु च। स्मारं स्मारं नमति शिवम्। स्मृत्वा स्मृत्वा। पायम्पायम्। भोजम्भोजम्। श्रावं श्रावम्॥

Balamanorama

Up

index: 8.1.4 sutra: नित्यवीप्सयोः


नित्यवीप्सयोः - नित्यवीप्सयोः । नित्यशब्देन नित्यत्वं विवक्षितम् । तश्च आभीण्यमिति भाष्यम् । व्याप्तुमिच्छा वीप्सा=व्याप्तिप्रतिपादनेच्छा । सा च प्रयोक्तृधर्मः । व्याप्तिरेव तु शाब्दबोधविषय इति भाष्यस्वरसः । तथा चनित्यव्याप्त्या॑रित्येव सुवचनम् । व्याप्तिश्च कात्स्र्यन्येन संबन्धः, उपसर्गबलात् । पदस्येत्यधिकरिष्यमाणमिहापकृष्यते ।सर्वस्ये॑ति स्थानषष्ठी । 'द्वे' इति त्वादेशसमर्पकम् । तस्य च 'शब्दरूपे' इति विशेष्यमर्थाल्लभ्यते, शब्दानुशासनप्रस्तावात् । ते च शब्दरूपे स्वरूपतोऽतश्चान्तरतमे पदे इति स्थानेऽन्तरतमपरिभाषया लभ्यते । ततश्च पौनःपुन्ये कार्त्स्न्ये च गम्ये कृत्स्नावयवविशिष्टस्य पदस्याऽर्थतश्च शब्दतश्चान्तरतमे द्वे पदे भवत इति फलितम् । तदभिप्रेत्याह — आभीक्ष्ण्ये वीप्साया च द्योत्ये इति । द्योत्यं च द्योत्या च द्योत्यम् । तस्मिन्नित्यर्थः ।नपुंसकमनपुंसकेनैकवच्चास्यान्यतरस्या॑मिति नपुंसकैकशेषः । एकत्वं च नित्यवीप्से च प्रकृतिगम्ये । द्विर्वचनं तु द्योतकम् । सत्यपि प्रकृतेर्द्वित्वे द्विरुक्तयोः प्रकृत्यनतिरेकादिति बोध्यम् । द्विर्वचनं स्यादिति । द्वे पदे आदेशौ स्त इत्यर्थः । तत्रावयवयोः पदत्वं स्वतः सिद्धम् । समुदायस्य तु पदद्वयात्मकस्य स्थानिवत्त्वात्सुबन्तत्वम् । तेनअपचन्नपचन्नि॑त्यत्र ङमुट्,वृक्षान्वृक्षा॑नित्यत्रपदान्तस्ये॑ति णत्वनिषेधः, 'अग्रेऽग्रे' इत्यत्रएङः पदान्ता॑दिति पूर्वरूपं चेत्यादीन्यवयवानां पदकार्याणि सिध्यन्ति ।पुनःपुन॑रिति समुदायस्य स्थानिवत्त्वेन सुबन्तत्वाद्भावे ष्यञि, भवे ठञि च पौनः पुन्यम्, पौनःपुनिक इति च सिध्यति । 'द्वे उच्चारणे स्त' इत्याश्रयणे तु सर्वं पदं द्विरुच्चारयेदित्यर्थः फलितः स्यात् । ततश्च पुनरित्येकस्यैव द्विरुच्चार्यमाणस्य पुनःपुनरित्यादेशत्वाऽभावेन स्थानिवत्त्वाऽप्रसक्त्या सुबन्तत्वविरहात्तद्दितोत्पत्तिर्न स्यात् । तस्मादादेशपक्ष एव श्रेयानित्यास्तां तावत् । आभीक्ष्ण्यं तिङन्तेष्विति । आक्षीक्ष्ण्यं-पौनः पुन्यम् । तच्चैह प्रधानभूतक्रियाया एव । क्रियाप्राधान्यं चाख्यातेष्वस्तीतिप्रशंसायां रूप॑विति सूत्रे भाष्ये स्पष्टम् । अव्ययकृत्स्वपि क्त्त्वातुमुन्नादिषु क्रियाप्राधान्यम्, 'अव्ययकृतो भावे' इत्युक्तेः तथा च तिङन्तेष्वव्ययसंज्ञककृदन्तेषु च पौनःपुन्यनिमित्तकद्विर्वचनं नान्यत्रेत्यर्थः । तथैवोदाहरति — पचति पचति भुक्त्वा भुक्त्वेति । वीप्सायामिति । 'उदाह्यियते' इति शेषः । वृक्षं वृक्षमिति । कृत्स्नं वृक्षमित्यर्थः । अत्र प्रकृततद्वाटिकागतवृक्षकार्त्स्न्यंगम्यते, जगतीतलस्थितकृत्स्नवृक्षसेचनस्याऽशक्यत्वात् । सर्वशब्दस्य कार्त्स्न्यवाचित्वेऽपि न द्वित्वमित्यनुपदमेव 'यथास्वे' इत्यत्र वक्ष्यते । वृक्षं-वृक्षमित्यत्र कार्त्स्न्यावगमेऽपि प्रत्येकनिषठमेकत्वमेव भासते, नतु बहुत्वम्, अतो न बहुवचनम्,एकैकस्य प्राचा॑मिति लिङ्गाच्च ।सर्वस्ये॑त्यभावे वृक्षाभ्यामित्यादौ 'स्वादिषु' इति पदत्वमवलम्ब्य प्रकृतिभागमात्रस्य द्विर्वचनं स्यात् । कृते तु सर्वग्रहणे पदावयवत्वानाक्रान्तस्यैव कृत्स्नावयवोपेतस्य पदस्य द्वित्वमित्यर्थलाभान्न दोषः । पदस्येति किम् । वाक्यस्य मा भूत् ।

Padamanjari

Up

index: 8.1.4 sutra: नित्यवीप्सयोः


नित्ये चार्थे वीप्सायां च यद्वर्तते इति । अनेन सप्तमीयमर्थनिर्देशार्थेति दर्शयति । प्रयोक्तृधर्मभूता वीप्सा, न च सा ग्रामादिशब्दैरभिधीयते । पचतिपचतीत्यत्रापि वस्तुतो यन्नित्यं न ततिङ्न्तेनाभिधीयते । नित्यत्वं तु द्विर्वचनद्योत्यम् । तस्मादयमत्रार्थः - नित्यत्वे द्योत्यत्वेन विषयभूते, वीप्सायां व द्योत्यत्वेन विषयभूतायामिति । एषैव च तत्र वृत्तिः, शब्दस्य यद्वता तद्विषयता । यदि पुनरेषा षष्ठी स्यात्सव्रूपविधिः प्रसज्येत, ततश्च'नित्यं क्रीडाजीविकयोः' ,'पादशतस्य संख्यादेर्वीप्सायाम्' इत्यादिनिर्देशो नोपपद्यते । यदि तु'नित्यार्थविषयः शब्दो नित्यः' इत्युच्येत, वीप्सार्थविषयश्च वीप्सेति; तदा षष्ठ।लमप्यदोषः ? गौणत्वप्रसङ्गातदनाश्रितम् । नित्यशब्दोऽयं सर्वकालावस्थायिनो य आत्माकाशादयः, येषामुत्पत्तिविनाशौ प्रयोक्तृभिर्नोपलभ्येते, तेष्वपि प्रयुज्यमानो दृश्यते - नित्य आत्मा, नित्य आकाशः, नित्या द्यौरिति; आभीक्ष्ण्येऽपि - नित्यं प्रहसितः, नित्यं प्रजल्पित इति । तत्राविशेषादुभयोरपि ग्रहणादाकाशादिशब्दानामपि द्विर्वचनप्रसङ्ग इति मन्यमानः पृच्छति -केषु नित्यतेति । अथ वा - नित्यशब्दस्य कूटस्थलक्षण एव मुख्योऽर्थः, शब्दान्तरसन्निध्यनपेक्षणात् । आभीक्ष्ण्यं तु क्रियापदप्रयोगसमधिगम्यं गौणोऽर्थः; अविच्छेदोपलब्धिसामान्यमाश्रित्य तत्र प्रयोगात् । ततश्च'गौणमुख्ययोर्मुख्ये सम्प्रत्ययः' इति कूटस्थवाचिनामेव द्विर्वचनप्रसङ्ग इति मन्यमान आह - केषु नित्यतेति । इतरोऽपि विदिताभिप्राय आह - तिङ्क्ष्विति । अविशेषमेव मन्यमानः पृच्छति - कुत इति । आभीक्ष्ण्यमिहेति । अयमभिप्रायः - कूटस्थवचनग्रहणे तिङ्न्तानि न संगृहीतानिस्युः, आभीक्ष्ण्यलक्षणे तु नित्यत्वे गृह्यमाणे तल्लक्षणं द्विर्वचनं तिङ्न्तानाम्, वीप्सालक्षणं तु सुबन्तानामित्युभयानुग्रहो भवति । गौणोऽपि चार्थो लक्ष्यदर्शनवशादिहाश्रीयते - यथा'शीतोष्णाभ्यां कारिणि' , पार्श्वेनान्विच्छतीत्यादौ । उभ्यविधेऽपि नित्यत्वे गृह्यमाणे तद्वाचिनां सुबन्तानां स्वार्थ एव द्विर्वचनं स्यात्, न चैवं लोके प्रयोगोऽस्ति - आत्मात्मेति । एवं ह्युक्ते वीप्सा प्रतीयते, न तु स्वार्थः । तस्मादाभीक्ष्ण्यस्यैव ग्रहणमिति भवत्याभीक्ष्ण्यमिह नित्यता । सा च तिङ्क्ष्वव्ययकृत्सु चेति । एतत्कुतसत्यम् ? इत्याह -आभीक्ष्ण्यं च क्रियाधर्म इति । पौनः पुन्यमुआभीक्ष्ण्यम् । तच्च साध्यरूपायाः क्रियाया एव सम्भवति, तज्जातीयस्य तु पुनः करणं घटादिष्वपि रूम्भवति; तथापि क्रियाविषयैव पुनः क्रियत इति प्रतीतिः । तद्वचनाश्च पुनः पुनः, आभीक्ष्ण्यम्, नित्यमित्यादयः शब्दाः, यथा युगपत्पृथगित्यादयः शब्दाः क्रियाविषयाः, तद्वत् । क्रिया च तङ्क्ष्विव्यवकृत्सु चाभिधीयते, पाचकादिषु तु साधनं प्रधानम् । पाकादिष्वपि तु सिद्धता प्रधानम्, न क्रिया । कीदृशी पुनः सा क्रिया यस्या आभीक्ष्ण्यं धर्मः ? इत्याह - यां क्रियामिति । तन्नित्यमिति । नित्यशब्दस्य नपुंसकलिङ्गत्वातद्वृत्ति तच्छब्दस्यापि नपुंसकत्वम्, यथा - अणौ यत्कर्म णौ चेत्स कर्तेत्यत्र पुंस्त्वम् । लुनीहिलुनीहीति । क्रियासमभिहारे लोटुअ । यद्यपि तिङ्न्तस्य दर्शितमुदाहरणं तथाप्यस्त्यत्र वक्तव्यमिति पुनरुपन्यासः, तद्दर्शयति - कत्वाणमुलोर्लोटश्चेति ।'समानकर्तृकयोः' इत्यादिनार्थान्तरेऽपि क्त्वाणमुलौ विहितौ, लोडपि विध्यादावर्थान्तरे विहित इति सामान्यशब्दत्वात् द्विर्वचनापेक्षा एव पौनः पुन्यं प्रकाशयन्ति । यङ् तु तन्निरपेक्ष इति । स हि क्रियासमभिहारं न व्यभिचरति, तत्किं तस्य तद्द्योतने द्विर्वचनापेक्षया ! ननु यङ्न्तस्यापि कदाचिद् द्विर्वचनमिष्यते, तत्कथम् ? इत्याह - यदा त्विति । द्विविधो हि क्रियायाः समभिहारः - पौनः पुन्यम्, भृशार्थश्च । तत्र यदा द्विर्वचनं भवति, तदा भृशार्थे यङ्, तस्यैव पौनः पुन्यं द्योतयितुं द्विर्वचनम्, तस्य यङऽद्योतितत्वादित्यर्थः । वृतौ च सामान्यशब्दस्यापि क्रिया समभिहारशब्दस्य भृशार्थलक्षणे क्रियासमभिहारे वृत्तिविज्ञेया । पापच्यत इति । सकला अवयवक्रियाः स्वयमेव सम्पादयन् पुनः पुनः पचतीत्यर्थः । लोडपि भवति - पापच्यस्व पापच्यस्वेत्येवायं पापच्यत इति । अथ नित्यतायां द्विर्वचनमुच्यमानं धातुमात्रस्य कस्मान्न भवति, स हि क्रियावचनः ? उच्यते; परिगृहीतसाधना क्रिया व्यवहारोपयोगिनी भवति, तदभिधानाच्च धातुमात्रस्य द्विर्वचनाभावः । पदाधिकारो वाश्रयणीयः । अनेनैवाभिप्रायेण पूर्वमुक्तम् - ठथ पदस्येत्येव कस्मान्नोच्यतेऽ इति, अस्मिन्पक्षे सगतिकस्य द्विर्वचनं वक्तव्यमेव । एतेनैतदपि निरस्तम् - भृशार्थे सावकाशो यङ् पौनः पुन्ये परेण द्विर्वचनेन बाध्यत इति । कथमिदं निरस्तम् ? पदस्य द्विर्वचनं धातोर्यङ्, तत्रान्तरङ्गस्य न युक्तो बाध इत् व्याख्यातम् । नित्यं वीप्सां व्याख्यास्यन् विषयं तावत्पृच्छति - अथेति । सुप्सु वीप्सेति । सुपामेव तदभिव्यक्तौ समर्थत्वात् । एवं विषयमुक्त्वा स्वरूपं पृच्छति - का पुनरिति । यदि सामान्येन व्याप्तुमिच्छा वीप्सा, तदा चिकीर्षतीत्यादौ द्विर्वचनप्रसङ्गः; करोत्यादिक्रियाभिः कटादीनां या व्याप्तुमिच्छा तद्विचित्वात् । इतरो'योगरूढिर्वीप्साशब्दः' इत्यभिप्रायेणाह - व्याप्तिविशेषविषयेति । प्रयोक्तुरिच्छेति । अनेन नाभिधेया वीप्सा गृह्यते - वीप्सावाचिनो द्वे भवत इति, किं तर्हि ? प्रयोक्तृधर्मः, आबाधवत् । गतगत इत्युक्ते प्रियस्य चिरगमनादिना पीडितो वाक्यं प्रयुङ्क्त इति प्रतीयते, तेन चिकीर्षतीत्यादौ द्विर्वचनं भवतीति दर्शयति । व्याप्तिविशेषविपयेत्युक्तम्, स तु विशेषो नाद्याप्यभिहितद इति पुनः पृच्छति - का पुनरसाविति । नानावाचिनामित्यादि । पूर्ववृत्तिषु पठितं वीप्सालक्षणम्, तद् व्याचष्टे - नानाभूतार्थवाचिनामिति । तत्र नानावाचिनामिति वचनाज्जातिवाचिनां द्विर्वचनं न भवति - ब्राह्मणो न हन्तव्यः, सम्पन्नो व्रीहिरिति । नहि जातिशब्दा नानाभूतार्थवाचिनः; जातेरेकत्वात् । युगपद्ग्रहणात्क्रमविवक्षायां द्विर्वचनाभावः, यथा - अस्मिन्वनेऽयं वृक्षः शोभनोऽयं वृक्षः शोभन इति क्रमेण शोभनत्वप्रतिपादने बहूनामपि शब्दानां प्रयोगो भवति, तथैकशेषोऽपि न भवति - अस्मिन्वने वृक्षाः शोभना इति; नानावाचित्वाभावात् । पृथगर्थपर्यवसायित्वं हि नानावाचित्वम्, न चैकशेषे तदस्ति । अत एव तत्र न प्रत्येकं विधेयसम्बन्धो नियमेन प्रतीयते । न'हि ब्राह्मणेभ्यः शतं देयम्' इत्युक्ते नियमेन प्रत्येकं शतं देयं भवति । ब्राह्मणाय ब्राह्मणाय शतं देयमित्युक्ते प्रत्येकं शतं दीयते, तत्करय हेतोः ? पृथगर्थपर्यवसायितया पृथग्देयस्य सम्बन्धात् । यदा च पृथगर्थपर्थवसायिता, तदा यावन्तोऽर्था अभिधित्सिताः, तावन्तः शब्दाः पृथगेकैकपर्यवसायिनः प्रसक्ताः, तेषामनेन निवृत्तिः क्रियते - वीप्सायां द्वे एव प्रयोक्तव्ये, न तु बहु प्रयोक्तव्यमिति । कथं तहि निवृतानामर्थः प्रतीयते, यावता प्रत्येकपर्यवसायित्वे द्वयोरेव प्रतीतिः स्यात् ? उच्यते - एकशेषे यथान्येषामर्थः शिष्टेन गम्यते । तद्वदत्र विशेषेऽपि शिष्टाभ्यामितरार्थधीः ॥ यथैव हि वृक्षौ वृक्षा इत्येकशेषविषये शिष्यमाणमेव निवृतानामप्यर्थमाह, तथेहापि शिष्यमाणे द्वे एव विवक्षितानर्थानबिधास्यतः । न च बहुवचनप्रसङ्गः; परिगृहीतैकत्वानां बहूनामभिधानात्; अन्यथा प्रतेयकसम्बन्धस्याप्रतीतेः द्विर्वचनादुतरकालं सत्यामपि बहुत्वावगतावप्रातिपदिकत्वाद्वहुवचनाभावः, यथा - पश्य मृगो धावतीति सत्यपि दर्शनक्रियापेक्षे कर्मत्वे द्वितीयाभावः । एकैकमित्यत्र तु सत्यपि बहुव्रीहिवद्भावेन प्रातिपदिकत्वं परिगृहीतैकत्वस्यैकारथस्य वीप्सायोगादन्तरङ्गत्वादेकवचनं भवति, न बहुवचनम् ; बहुत्वप्रतीतेर्बहिरङ्गत्वात् । अस्यैवार्यस्य ठेकैकस्य प्राचाम्ऽ इति निर्देशो लिङ्गमित्यलमियता । तदयमत्रार्थः - नानाभूतार्थवाचिनां यान्यधिकरणानि वाच्यानि तेषां सहविवक्षितानां पृथक् संख्यायुक्तानां प्रत्येकं क्रियया गुणेन वा व्याप्तुमिच्छा वीप्सेति । क्रियागुणग्रहणं द्रव्यस्याप्युपलक्षणम् । ग्रामेग्रामे पानीयमिति । द्रव्यव्याप्तेरुदाहरणम् । पुरुषः पुरुषो निधनमुपैतीति । निधनमुमरणम् । जातस्य हि ध्रुवो मृत्युरित्यर्थः । अपर आह - साम्नां भक्तिविशेषःउनिधनम्, सर्व एव ऋत्विजो निधनमुपयन्तीत्यर्थ इति । यतिङ्न्तमित्यादि । अत्र विप्रतिषेधो हेतुः, द्विर्वचनस्यावकाशो यत्र नित्यता विवक्षिता, न प्रकर्षः - पचतिपचतीति, प्रकर्षप्रत्ययस्यावकाशो यत्र प्रकर्ष एव विवक्ष्यते, न नित्यिता - पचतितरामिति; उभयविवक्षायामुभयप्रसंगे परत्वाद् द्विर्वचनम्, ततः पुनः प्रसङ्गविज्ञानात्प्रकर्षप्रत्ययः । यद्वा - प्रतियोग्यपेक्षः प्रकर्षो बहिरङ्गः, पौनःपुन्यमन्तरङ्गमिति पूर्वं द्विर्वचनम् । इह त्वित्यादि । इष्टिरेवेयम् । यद्वा - प्रकर्षयुक्ता एवाढ्यदय आनयनक्रियायामुपयुज्यन्त इति लघुप्रकर्षा एव वीप्स्यन्ते । किञ्च - कृतद्विर्वचनातरपि सत्याढ्यतरमिति भवितव्यम्, तथा च प्रकर्षार्थो गम्येत, न वीप्सेति पूर्वं प्रकर्षयोगः ॥