6-4-112 श्नाभ्यस्तयोः आतः असिद्धवत् अत्र आभात् क्ङिति सार्वधातुके लोपः
index: 6.4.112 sutra: श्नाऽभ्यस्तयोरातः
श्ना-अभ्यस्तयोः अङ्गस्य आतः सार्वधातुके क्ङिति लोपः
index: 6.4.112 sutra: श्नाऽभ्यस्तयोरातः
श्ना-विकरणस्य तथा अभ्यस्तस्य आकारस्य सार्वधातुके कित्-प्रत्यये ङित्-प्रत्यये च परे लोपः भवति ।
index: 6.4.112 sutra: श्नाऽभ्यस्तयोरातः
The आकार of the विकरण श्ना and also of an अभ्यस्त is removed when followed by a सार्वधातुक कित् and ङित् प्रत्यय.
index: 6.4.112 sutra: श्नाऽभ्यस्तयोरातः
श्ना इत्येतस्य अभ्यस्तानां च अङ्गानामाकारस्य लोपो भवति सार्वधातुके क्ङिति परतः। लुनते। लुनताम्। अलुनत। अभ्यस्तानाम् मिमते। मिमताम्। अमिमत। संजिहते। संजिहताम्। समजिहत। श्नाभ्यस् तयोः इति किम्? यान्ति। वान्ति। आतः इति किम्? बिभ्रति। क्ङिति इत्येव, अलुनात्। अजहात्। आद्ग्रहणं स्पष्टार्थम्।
index: 6.4.112 sutra: श्नाऽभ्यस्तयोरातः
अनयोरातो लोपः स्यात् क्ङिति सार्वधातुके । दरिद्रति । अनेकाच्त्वादाम् । दरिद्रांचकार । आत औ णलः <{SK2371}> इत्यत्र ओ इत्येव सिद्ध औकारविधानं दरिद्रातेरालोपे कृते श्रवाणार्थम् । अत एव ज्ञापकादाम्नेत्येके । ददरिद्रौ । ददरिद्रतुरित्यादि । यत्तु णलि ददरिद्रेति तन्निर्मूलमेव ॥<!दरिद्रातेरार्धधातुके विवक्षित आलोपो वाच्यः !> (वार्तिकम्) ।<!लुङि वा !> (वार्तिकम्) ।<!सनि ण्वलि ल्युटि च न !> (वार्तिकम्) ॥ दरिद्रिता । अदरिद्रात् । अदरिद्रिताम् । अदरिद्रुः । दरिद्रियात् । दरिद्र्यात् । अदिरिद्रीत् । इट्सकौ । अदरिद्रासीत् ।{$ {!1074 चकासृ!} दीप्तौ$} । चकास्ति । झस्य अत् । चकासति । चकासांचकार । धिच <{SK2249}> इति सलोपः सिच एवेत्येके । चकाद्धि । चकाधीत्येव भाष्यम् ॥
index: 6.4.112 sutra: श्नाऽभ्यस्तयोरातः
अनयोरातो लोपः क्ङिति सार्वधातुके। जहति। जहौ। हाता। हास्यति। जहातु, जहितात्, जहीतात्॥
index: 6.4.112 sutra: श्नाऽभ्यस्तयोरातः
किम् नाम अभ्यस्तम् ? यदा द्वित्वं क्रियते तदा उभयोः शब्दयोः उभे अभ्यस्तम् 6.1.5 इत्यनेन अभ्यस्तसंज्ञा भवति । अस्य अभ्यस्तसंज्ञकस्य आकारस्य , तथा क्र्यादिगणस्य 'श्ना' विकरणप्रत्ययस्य आकारस्य सार्वधातुके कित्-प्रत्यये परे ङित्-प्रत्यये परे च लोपः भवति । यथा -
क्री + लट् [वर्तमाने लट् 3.2.123 इति लट्]
→ क्री + झि [तिप्तस्... 3.4.78 इति झि-प्रत्ययः । सार्वधातुकमपित् 1.2.4 इति झि-प्रत्ययस्य ङित्-भावः]
→ क्री + श्ना + झि [क्र्यादिभ्यः श्ना 3.1.81 इति विकरणम् श्ना]
→ क्री + ना + अन्ति [झोऽन्तः 7.1.3 इति अन्तादेशः]
→ क्री + न् + अन्ति [श्नाऽभ्यस्तयोरातः 6.4.112 इति श्ना-इत्यस्य आकारस्य लोपः]
→ क्रीणन्ति [अट्कुप्वाङ्नुम्व्यवायेऽपि 8.4.2 इति णत्वम्]
दा + लट् [वर्तमाने लट् 3.2.123 इति लट्]
→ दा + झि [तिप्तस्... 3.4.78 इति झि-प्रत्ययः । सार्वधातुकमपित् 1.2.4 इति झि-प्रत्ययस्य ङित्-भावः]
→ दा + शप् + झि [कर्तरि शप् 3.1.68 इति शप्]
→ दा + झि [जुहित्यादिभ्यः श्लुः 2.4.75 इति विकरणस्य श्लुः (लोपः)]
→ दा दा + झि [श्लौ 6.1.10 इति द्वित्वम्]
→ द दा + झि [ह्रस्वः 7.4.59 इति अभ्यासस्य ह्रस्वः]
→ द दा + अति [अदभ्यस्तात् 7.1.4 इति अत्-आदेशः]
→ दद् + अति [श्नाऽभ्यस्तयोरातः 6.4.112 इति आकारस्य लोपः]
→ ददति ।
ज्ञातव्यम् - जक्षित्यादयः षट् 6.1.6 इत्यनेन अदादिगणस्य सप्त-धातूनामपि अभ्यस्तसंज्ञा भवति -जक्षँ, जागृ, दरिद्रा, चकासृ, शासु, दीधीङ्, वेवीङ् । अतः एतेषां विषये अपि अस्य सूत्रस्य प्रसक्तिः अस्ति । यथा, 'दरिद्रा' शब्दस्य लोट्-लकारस्य प्रथमपुरुषबहुवचनस्य प्रक्रिया इयम् -
दरिद्रा + लोट् [लोट् च 3.3.162 इति लोट्]
→ दरिद्रा + झि [तिप्तस्झि.. 3.4.78 इति परस्मैपदस्य प्रथमपुरुषबहुवचनस्य विवक्षायाम् 'झि' प्रत्यय']
→ दरिद्रा + शप् +झि [कर्तरि शप् 3.1.68 इति औत्सर्गिकं विकरणम् शप्]
→ दरिद्रा + झि [अदिप्रभृतिभ्यः शपः 2.4.72 इति शपः लुक्]
→ दरिद्रा + अति [जक्षित्यादयः षट् 6.1.6 इत्यनेन दरिद्रा-धातोः अभ्यस्तसंज्ञा । अभ्यस्तात् परस्य झ्-प्रत्ययस्य अदभ्यस्तात् 7.1.4 इति 'अत्' आदेशः]
→ दरिद्रा + अतु [एरुः 3.4.86 इति इकारस्य उकारः]
→ दरिद्र् + अतु [श्नाऽभ्यस्तयोरातः 6.4.112 इति सार्वधातुके ङित्-प्रत्यये परे अभ्यस्तस्य आकारस्य लोपः]
→ दरिद्रतु
index: 6.4.112 sutra: श्नाऽभ्यस्तयोरातः
श्नाऽभ्यस्तयोरातः - श्नभ्यस्तयोरातः ।गमहने॑त्यतो लोपः क्ङितीत्यनुवर्तते ।अत उ॑दित्यतः सार्वधातुके इति । तदाह — अनयोरिति । स्नाप्रत्ययस्य, अभ्यस्तस्य चेत्यर्थः । दरिद्रतीति । जक्षित्यादित्वादभ्यस्तत्वात्अदभ्यास्ता॑दिति झस्य अदादेशे आकारलोपः । दरिद्रासि दरिद्रिथः । दरिद्रिथ । दरिद्रामि दरिद्रिवः दरिद्रिमः । लिटआह — अनेकाच्त्वादामिति । इदं चकास्प्रत्यया॑दिति सूत्रभाष्ये स्पष्टम् । दरिद्रांचकारेति । आमि सवर्णदीर्घः । कैयटमतमाह — आत इति । 'आत औ णलःर' इत्त्र प्रथमातिक्रमे कारणाऽभावादोकार एव विधातुमुचितः । वृद्धौ स्तयां तावतैव ययौ इत्यादिसिद्धेः । तस्मादौकराविधानं दरिद्राधातोर्णलिदरिद्रातेरार्धधातुके लोपो वक्तव्यः॑ इत्याल्लोपे 'ददरिद्रौ' इत्यौकारश्रवणार्थं संपद्यते । ओकारविधाने तु आल्लोपे सति वृद्धेसंभवाद्दरिद्रातेर्लिटि आम्नेति विज्ञायते । आमि सति णल एवाऽप्रसक्तेरित्यर्थः । इदं चवस्वेकाजाद्धसा॑मिति सूत्रभाष्ये द्वनितं, कैयटेन स्पष्टीकृतम् । तन्निर्मूलमेवेति । ददरिद्र । ददरिद्रौ ददरिद्रिव ददरिद्रिम । आर्धधातुके विवक्षिते इति ।आतो लोप इटि॑चे त्याल्लोपो दरिद्रातेर्भवन् क्ङिति अक्ङिति च अजादावाद्र्धातुके भवति । स च आर्धधातुके विवक्षिते ततः प्रागेव भवतीति वक्तव्यमित्यर्थः । तेन दरिद्रातीति दरिद्रः । आल्लोपे कृते पचाद्यच् सिध्यति । आर्धधातुके परे आल्लोपप्रवृत्तौ तुश्याद्वद्यधे॑त्यादन्तलक्षमो णप्रत्ययः स्यात् । ततश्च कृते णप्रत्यये आल्लोपं बाधित्वाआतो युक् चिण्कृतोरिति युकि 'दरिद्राय' इति स्यात् । आर्धधातुके विवक्षिते ततः प्रागेव आल्लोपे तु कृते आदन्तत्वाऽभावाण्णप्रत्ययाऽभावे पचाद्यच्प्रत्ययो निर्बाधः । तदिदं भाष्ये स्पष्टम् । लुङि वेति । लुङि आल्लोपो वा वक्तव्य इत्यर्थः ।अद्यतन्यां वेति वक्तव्य॑मिति वार्तिकार्थसङ्ग्रहोऽयम् । अद्यतन्यामित्यनेन अद्यतनभूतार्थकविहितलुङ्विभक्तिर्विवक्षिता, भाष्ये तस्या एवोदाहरमात् । सनि ण्वुलि ल्युटि च नेति । एतेषु दरिद्रातेराल्लोपो नेति वक्तव्यमित्यर्थः । ण्वुलि यथा — दरिद्रायकः । आतो युक् । ल्युटि यथा — दरिद्राणः । अनादेशे कृते आल्लोपाऽभावात्सवर्णदीर्घः । सनि यथा — दिदरिद्रासति । अनन्तरस्येति न्यायादस्य वार्तिकप्राप्तस्यैव लोपस्याऽयं निषेधः । तेनतनिपतिदरिद्राणानुपसङ्ख्यान॑मिति दरिद्रातेः सन इट्पक्षेआतो लोप इटि चे॑त्याल्लोपो भवत्येव - दिदरिद्रिषति । तासि इटि उदाहृतव#आर्तिकेन आल्लोपः । 'आतो लोप इटिचे' त्यस्य संभवेऽपि न्यायत्वादत्र वार्तिकोपन्यासः । दरिद्रिष्यति । दरिद्रातु — दरिद्रितात् दरिद्रिताम् दरिद्रतु । दरिद्रितम् दरिद्रित । दरिद्राणि दरिद्राव दरिद्राम । लडआह - अदरिद्रादिति । इत्त्वं मत्वा आह — अदरिद्रितामिति । अदरिद्रुरिति । जक्षित्यादित्वेन अभ्यस्तत्वाज्जुसिति भावः । अदरिद्राः अदरिद्रितमदरिद्रित ।अदरिद्रामदरिद्रव अदरिद्रिम । दरिद्रियादिति । विधिलिङि सार्वधातुकत्वादित्त्वमिति भावः । आशीर्लङ्याह — दरिद्रआदिति । आतो लोप इति भावः । लुङि आतो लोपपक्षे आह — अदरिद्रीदिति । अदरिद्रिष्टामित्यादि । आल्लोपाऽभावपक्षे त्वाह — इट्सकाविति । अदरिद्रिष्यत् । चकासृ दीप्ताविति । ऋदित् । सेट् । चकास्ति चकास्त इतिसिद्धवत्कृत्याह — झस्य अदिति । जक्षित्यादित्वेन अभ्यस्तत्वादिति भावः । चकासतीति । चकास्सि चकास्थः चकास्थ । चकास्मि चकास्वः चकास्मः । चकासांचकारेति । अनेकाच्त्वादामिति भावः । चकासिता.चकासिष्यति । चकास्तु [चकास्तात्] चिकास्ताम् चकासतु । हेर्धिभावे चकास् धि इति स्थितेधिचे॑ति सलोप इति सिद्धन्तः । तत्र मतान्तरमाह -सिच एवेत्येके इति ।धिचे॑ति लोपः सिच एवेत्येके मन्यन्ते इत्यर्थः ।धिसकारे सिचो लोपश्चकाद्धीति प्रयोजन॑मिति वार्तिकादिति तदाशयः । अस्मिन्पक्षे सकारस्य जश्त्वेन दकारः । तदाह — चकाद्धीति । 'एके' इत्यस्वरसोद्भावनम् ।तद्बीजं तुधिसकारे सिचो लोपः इति वार्तिकं प्रत्याख्याय सकारमात्रस्य 'धि चे' ति लोपस्याभ्युपगमः ।तदाह — चकाधीत्येव भाष्यमिति । चकास्तात् चटकास्तम् चकास्त । चकासानि चकासाव चकासाम । लङि अ चकास् त् इति स्थिते —
index: 6.4.112 sutra: श्नाऽभ्यस्तयोरातः
लुनत इति । लट्, आत्मनेपदेष्पनतः इति झस्यादादेशः । लुनतामिति । लोटि आमेतः । अलुनतेति । लङ् । मिमते इत्यादौ भृञामित् इतीत्वम् । यान्ति, वान्तीति । असति हि श्नाभ्यस्तग्रहणे अतो गुणे इत्यत्र तपरकरण्सय यानमित्यादावक्ङिति चारितार्थत्वादिह लोप एव स्यादिति भावः । अलुनादिति । अतरसूत्रे क्ङ्तीत्यिस्य सम्बन्धः स्थित एवेति नायमीत्वस्य विषयः । इकहाकारणाभ्यस्तविषेषणादाकारान्तस्य लोपो जाग्रतीत्यत्र न भवति । तत्र निर्द्दिश्यमानस्यादेशाः इति वा अलोऽन्त्यस्य इति वा आकारस्यैव लोप इत्यादि मत्वा व्याख्यातम् - श्न इत्येतस्याभ्यस्तानां चाकारस्यैति । आकारान्तानाम् इति तु व्याख्येयम् । अत्रापि आ सार्वधातुक एव सम्भवति । एवमभ्यस्तमप्याकारान्तम् । ववतुरित्यादौ भवत्येव लोपः ॥