7-1-4 अत् अभ्यस्तात् प्रत्ययादीनाम् झः
index: 7.1.4 sutra: अदभ्यस्तात्
अभ्यस्तात् प्रत्ययस्य झः अत्
index: 7.1.4 sutra: अदभ्यस्तात्
अभ्यस्तात् परस्य प्रत्ययस्य झकारस्य अत्-आदेशः भवति ।
index: 7.1.4 sutra: अदभ्यस्तात्
झकार of the प्रत्यय that follows an अभ्यस्त is converted to अत्.
index: 7.1.4 sutra: अदभ्यस्तात्
अभ्यस्ता दङ्गादुत्तरस्य झकारस्य अतित्ययमादेशो भवति। ददति। ददतु। दधति। दधतु। जक्षति। जक्षतु। जाग्रति। जाग्रतु। अन्तादेशापवादोऽयं जुसादेशेन तु बाध्यते। अदघुः। अजागरुः। अत्राप्यादेशो कृते प्रत्ययाद्युदातत्वं भवति।
index: 7.1.4 sutra: अदभ्यस्तात्
झस्य अत्स्यात् । अन्तापवादः । जक्षति । सिजभ्यस्त-<{SK2226}> इति झेर्जुस् । अजक्षुः । अयमन्तः स्थादिरित्युज्ज्वलदत्तो बभ्राम । रुदादयः पञ्च गताः ॥ ।{$ {!1072 जागृ!} निद्राक्षते$} । जागर्ति । जागृतः । जाग्रति । उषविद-<{SK2341}> इत्याम्वा । जागरांचकार । जजागार ॥
index: 7.1.4 sutra: अदभ्यस्तात्
झस्यात्स्यात्। हुश्नुवोरिति यण्। जुह्वति॥
index: 7.1.4 sutra: अदभ्यस्तात्
किम् नाम अभ्यस्तम्? सूत्रपाठे द्वयोः सूत्रयोः अभ्यस्तसंज्ञा दीयते -
यत्र अङ्गस्य द्वित्वम् भवति तत्र उभयोः शब्दयोः (इत्युक्ते, यस्य द्वित्वं कृतमस्ति सः शब्दः तथा द्वित्वेन निर्मितः शब्दः - एतयोः द्वयोः अपि) उभे अभ्यस्तम् 6.1.5 इत्यनेन अभ्यस्त-संज्ञा भवति ।
जक्षित्यादयः षट् 6.1.6 इत्यनेन अदादिगणस्य सप्त-धातूनामपि अभ्यस्तसंज्ञा भवति -जक्षँ, जागृ, दरिद्रा, चकासृ, शासु, दीधीङ्, वेवीङ् ।
अस्मात् अभ्यस्तसंज्ञकात् परस्य प्रत्ययस्य झकारस्य झोऽन्तः 7.1.3 इत्यनेन 'अन्त्' आदेशे प्राप्ते वर्तमानसूत्रेण अपवादत्वेन अत्-आदेशः भवति । उदाहरणाानि एतानि -
1) जुहोत्यादिगणस्य डुदाञ् (दाने) इत्यस्य लट्-लकारस्य प्रथमपुरुषबहुवचनस्य रूपम्
दा + लट् [वर्तमाने लट् 3.2.123 इति लट्]
→ दा + झि [तिप्तस्झि.. 3.4.78 इति परस्मैपदस्य प्रथमपुरुषबहुवचनस्य विवक्षायाम् 'झि' प्रत्यय']
→ दा + शप् + झि [कर्तरि शप् 3.1.68 इति औत्सर्गिकं विकरणम् शप्]
→ दा दा + झि [जुहोत्यादिभ्यः श्लुः 2.4.75 इत्यनेन शप्-इत्यस्य 'श्लुः' (इत्युक्ते लोपः) । श्लौ 6.1.10 इति द्वित्वम्]
→ द दा + झि [ह्रस्वः 7.4.59 इति अभ्यासस्य ह्रस्वः]
→ द दा + अति [अदभ्यस्तात् 7.1.4 इति अभ्यस्तात् परस्य झ्-प्रत्ययस्य 'अत्' आदेशः]
→ दद् अति [श्नाऽभ्यस्तयोरातः 6.4.112 इति सार्वधातुके ङित्-प्रत्यये परे अभ्यस्तस्य आकारस्य लोपः]
→ ददति ।
2) जुहोत्यादिगणस्य माङ् (माने) इत्यस्य आत्मनेपदस्य लोट्-लकारस्य प्रथमपुरुषैकवचनस्य रूपम् -
मा + लोट् [लोट् च 3.3.162 इति लोट्]
→ मा + झ [तिप्तस्झि.. 3.4.78 इति आत्मनेपदस्य प्रथमपुरुषबहुवचनस्य विवक्षायाम् 'झ' प्रत्यय']
→ मा + शप् + झ [कर्तरि शप् 3.1.68 इति औत्सर्गिकं विकरणम् शप्]
→ मा मा + झ [जुहोत्यादिभ्यः श्लुः 2.4.75 इत्यनेन शप्-इत्यस्य 'श्लुः' (इत्युक्ते लोपः) । श्लौ 6.1.10 इति द्वित्वम्]
→ म मा झ [भृञामित् 7.4.76 इति श्लु-परे अभ्यासस्य इकारादेशः]
→ मि मा अत [अदभ्यस्तात् 7.1.4 इति अभ्यस्तात् परस्य झ्-प्रत्ययस्य 'अत्' आदेशः]
→ मि मा अते [टित आत्मनेपदानां टेरे 3.4.79 इति टित्-संज्ञक-अकारस्य एकारः]
→ मि मा अताम् [आमेतः 3.4.90 इति एकारस्य आम्-आदेशः]
→ मिमताम् [श्नाऽभ्यस्तयोरातः 6.4.112 इति सार्वधातुके ङित्-प्रत्यये परे अभ्यस्तस्य आकारस्य लोपः]
→ मिमताम्
3) अदादिगणस्य 'दरिद्रा' धातोः लोट्-लकारस्य प्रथमपुरुषबहुवचनस्य रूपम् -
दरिद्रा + लोट् [लोट् च 3.3.162 इति लोट्]
→ दरिद्रा + झि [तिप्तस्झि.. 3.4.78 इति परस्मैपदस्य प्रथमपुरुषबहुवचनस्य विवक्षायाम् 'झि' प्रत्यय']
→ दरिद्रा + शप् +झि [कर्तरि शप् 3.1.68 इति औत्सर्गिकं विकरणम् शप्]
→ दरिद्रा + झि [अदिप्रभृतिभ्यः शपः 2.4.72 इति शपः लुक्]
→ दरिद्रा + अति [जक्षित्यादयः षट् 6.1.6 इत्यनेन दरिद्रा-धातोः अभ्यस्तसंज्ञा । अभ्यस्तात् परस्य झ्-प्रत्ययस्य अदभ्यस्तात् 7.1.4 इति 'अत्' आदेशः]
→ दरिद्रा + अतु [एरुः 3.4.86 इति इकारस्य उकारः]
→ दरिद्र् + अतु [श्नाऽभ्यस्तयोरातः 6.4.112 इति सार्वधातुके ङित्-प्रत्यये परे अभ्यस्तस्य आकारस्य लोपः]
→ दरिद्रतु
index: 7.1.4 sutra: अदभ्यस्तात्
अदभ्यस्तात् - अदभ्यस्तात् । झस्येति । 'झोऽन्त' इत्यतस्तदनुवृत्तेरिति भावः । जक्षतीति । 'जक्षित्यादयः ष' डित्यभ्यस्तसंज्ञेति भावः । लङस्तिपि ईडटोः — अजक्षीत् अजक्षदिति सिद्धवत्कृत्य आह — सिजभ्यस्तेति । अदादेशापवादो जुस् । अन्तः स्थादिरिति । तालव्याऽन्तः स्थादिरित्यर्थः । बभ्रामेति ।जक्षन्क्रीडन् रममाणः॑ इत्युपनिषदि चवर्गतृतीयादित्वस्य निर्विवादत्वादिति भावः । जागृ धातुरृकारान्तः । सेट् । जागर्तीति । तिपि शपो लुकि ऋकारस्य गुणे रपरत्वम् । जागृत इति । ङित्त्वान्न गुणः । जाग्रतीति ।जक्षित्यादयः ष॑डित्यभ्यस्तसंज्ञायाम्अदभ्यस्ता॑दिति जेरदादेशः । ङित्त्वाद्गुणनिषेधे ऋकारस्य यणिति भावः । जागर्षि जागृथः जागृथ । जागर्मि जागृवः जागृमः । लिटिकास्यनेका॑जिति नित्यमामि प्राप्ते आह — उषविदेत्याम् वेति । जागरामिति । आमि ऋकारस्य गुणो रपरत्वं चेति भावः । आमभावे आह — जगागारेति । अतुसादौ कित्त्वाद्गुणनिषेधे प्राप्ते -
index: 7.1.4 sutra: अदभ्यस्तात्
ददतीत्यादि । जक्षतीत्यादौ यत्रोपदेशानन्तरमभ्यस्तसंज्ञा, तत्राप्यवश्यं विकरणाभावः प्रतीक्ष्यः, अन्यथा नित्यत्वाच्छपि कृते तेन व्यवधानान्न स्यात्, ततश्च ददतीत्यादावपि शपः श्लावभ्यस्तसंज्ञायामदादेशो भवति । जुसादेशेन तु बाध्यत इति । तस्यानवकाशत्वात् । अत्राप्यादेशे कृते प्रत्ययाद्यौदातत्वं भवतीति । उतरत्रेति भावः । इह तु अभ्यस्तानामादिः इति स्वरो भवति ॥