दित्यदित्यादित्यपत्युत्तरपदाण्ण्यः

4-1-85 दित्यदित्यादित्यपत्युत्तरपदात् ण्यः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण्

Sampurna sutra

Up

index: 4.1.85 sutra: दित्यदित्यादित्यपत्युत्तरपदाण्ण्यः


दिति-अदिति-अादित्य-पत्युत्तरपदात् प्राग्दीव्यतः ण्य तद्धितः प्रत्ययः समर्थानाम् प्रथमात् परः वा

Neelesh Sanskrit Brief

Up

index: 4.1.85 sutra: दित्यदित्यादित्यपत्युत्तरपदाण्ण्यः


दिति, अदिति, आदित्य-शब्देभ्यः, तथा 'पति' येषामुत्तरपदमस्ति तादृशेभ्यः शब्देभ्यः प्राग्दीव्यतीय-अर्थेषु ण्य-प्रत्ययः भवति ।

Neelesh English Brief

Up

index: 4.1.85 sutra: दित्यदित्यादित्यपत्युत्तरपदाण्ण्यः


The words दिति, अदिति, आदित्य and the words that end in 'पति' get the ण्य प्रत्यय in the प्राग्दीव्यतीय meanings.

Kashika

Up

index: 4.1.85 sutra: दित्यदित्यादित्यपत्युत्तरपदाण्ण्यः


प्राग्दीव्यतः इत्येव। दिति-अदिति-आदित्य इत्येतेभ्यः, पत्युत्तरपदात् च प्रातिपदिकात् प्राग्दीव्यतीयेष्वर्थेषु ण्यः प्रत्ययो भवति। दैत्यः। आदित्यः। आदित्यम्। पत्युत्तरपदात् प्राजापत्यम्। सैनापत्यम्। <!यमाच्चेति वक्तव्यम्!> याम्यम्। <!वाङ्मतिपितृमतां छन्दस्युपसंख्यानम्!>। वाच्यः। मात्या। पैतृमत्यम्। <!पृथिव्या ञाञौ!>। पार्थिवा। पार्थिवी। <!देवाद् यञञौ!>। दैव्यम्। दैवम्। <!बहिषष्टिलोपश्च!>। बाह्याः। <!ईकक् च!>। बाहीकः। <!ईकञ् छन्दसि!>। बाहीकः। स्वरे विशेषः। टिलोपवचनमव्ययानां भमात्रे टिलोपस्य अनित्यत्वज्ञापनार्थमारातीयः। <!स्थाम्नोऽकारः!> । अश्वत्थामः। <!लोम्नोऽपत्येषु बहुषु!> । उडुलोमाः। शरलोमाः। बहुषु इति किम्? औडुलोमिः। शारलोमिः। <!सर्वत्र गोरजादिप्रत्ययप्रसङ्गे यत्!>। गव्यम् ।

अजादिप्रत्ययप्रसङ्गे इति किम्? गोभ्यो हेतुभ्य आगतं गोरूप्यम्। गोमयम्। ण्यादयः अर्थविशेषलक्षणादपवादात् पूर्वविप्रतिषेधेन। दितेरपत्यं दैत्यः। वनस्पतीनां समूहः वानस्पत्यम्। कथं दैतेयः ? दितिशब्दात् <ऽकृदिकारादक्तिनःऽ> (गणसूत्रम् 50), <ऽसर्वतोऽक्तिन्नर्थादित्येकेऽ> (गणसूत्रम् 51) इति ङीषं कृत्वा स्त्रीभ्यो ढक् 4.1.120 क्रियते। लिङ्गविशिष्टपरिभाषा च अनित्या।

Siddhanta Kaumudi

Up

index: 4.1.85 sutra: दित्यदित्यादित्यपत्युत्तरपदाण्ण्यः


दित्यादिभ्यः पत्युत्तरपदाच्च प्राग्दीव्यतीयेष्वर्थेषु ण्यः स्यात् । अणोऽपवादः ॥ दैत्यः । अदितेरादित्यस्य वा आदित्यः । प्राजापत्यः । <!यमाच्च!> इति काशिकायाम् ॥ याम्यः ॥ <!पृथिव्या ञाञौ !> (वार्तिकम्) ॥ पार्थिवा । पार्थिवी ॥ <!देवाद्यञञौ !> (वार्तिकम्) ॥ दैव्यम् । दैवम् ॥ <!बहिषष्टिलोपो यञ्च !> (वार्तिकम्) ॥ बाह्यः ॥ <!ईकक्च !> (वार्तिकम्) ॥ बाहीकः ॥ <!स्थाम्नोऽकारः !> (वार्तिकम्) ॥ अश्वत्थामः । पृषोदरादित्वात्सस्य तः ॥ <!भवार्थे तु लुग्वक्तव्यः !> (वार्तिकम्) ॥ अश्वत्थामा । <!लोम्नोऽपत्येषु बहुष्वकारः !> (वार्तिकम्) ॥ बाह्वादीञोऽपवादः । उडुलोमाः । उडुलोमान् । बहुषुकिम् ? औडुलोमिः ॥ <!गोरजादिप्रसङ्गे यत् !> (वार्तिकम्) ॥ गव्यम् । अजादिप्रसङ्गे किम् ? । गोभ्यो हेतुभ्यः आगतं गोरूप्यम् ॥ गोमयम् ॥

Laghu Siddhanta Kaumudi

Up

index: 4.1.85 sutra: दित्यदित्यादित्यपत्युत्तरपदाण्ण्यः


दित्यादिभ्यः पत्युत्तरपदाच्च प्राग्दीव्यतीयेष्वर्थेषु ण्यः स्यात् । अणोऽपवादः । दितेरपत्यं दैत्यः । अदितेरादित्यस्य वा -

Neelesh Sanskrit Detailed

Up

index: 4.1.85 sutra: दित्यदित्यादित्यपत्युत्तरपदाण्ण्यः


प्राग्दीव्यतोऽण् 4.1.83 अनेन सूत्रेण प्राग्दीव्यतीय-अर्थेषु औत्सर्गिकरूपेण 'अण्' प्रत्ययः विधीयते । परन्तु 'दिति' शब्दः, 'अदिति' शब्दः, 'आदित्य' शब्दः, तथा च यस्य शब्दस्य अन्ते 'पति' इति आगच्छति, तस्मात् शब्दात् वर्तमानसूत्रेणअण्-प्रत्ययस्य अपवादरूपेण ण्य-प्रत्ययः भवति । यथा -

1) दितेः अपत्यम् / निवासः / समूहः / इदम् / ...

= दिति + ण्य

→ दैति + य [तद्धितेष्वचामादेः 7.2.117 इति आदिवृद्धिः]

→ दैत् + य [यस्येति च 6.4.148 इति इकारस्य लोपः]

→ दैत्य

2) अदितेः अपत्यम् / निवासः / समूहः / इदम् / ...

= अदिति + ण्य

→ आदिति + य [तद्धितेष्वचामादेः 7.2.117 इति आदिवृद्धिः]

→ आदित् + य [यस्येति च 6.4.148 इति इकारस्य लोपः]

→ आदित्य

3) आदित्यस्य अपत्यम् / निवासः / समूहः / इदम् / ...

= आदित्य + ण्य

→ आदित्य + य [तद्धितेष्वचामादेः 7.2.117 इति आदिवृद्धिः]

→ आदित्य् + य [यस्येति च 6.4.148 इति अकारस्य लोपः]

→ आदित्य् + य / आदित् + य [हलो यमां यमि लोपः 8.4.64 इति विकल्पेन यकारलोपः]

→ आदित्य / आदित्य्य

4) प्रजापतेः अपत्यम् / निवासः / समूहः / इदम् / ..

= प्रजापति + ण्य

→ प्राजापति + य [तद्धितेष्वचामादेः 7.2.117 इति आदिवृद्धिः]

→ प्राजापत् + य [यस्येति च 6.4.148 इति अकारस्य लोपः]

→ प्राजापत्य

ज्ञातव्यम् -

  1. अनेन सूत्रेण निर्दिष्टः ण्य-प्रत्ययः सर्वेषाम् (अन्येषाम् प्रत्ययानाम्) अपि अपवादत्वेन आगच्छति । यथा 'वनस्पति' शब्दात् तस्य समूहः 4.2.37 इत्यस्मिन् अर्थे अचित्तहस्तिधेनोष्ठक् 4.2.47 अनेन सूत्रेण वस्तुतः ठक्-प्रत्ययः अपि भवितुमर्हति । परन्तु 'वनस्पति'शब्दे 'पति' इति उत्तरपदमस्ति, अतः अस्मात् सूत्रात् सर्वेषु प्राग्दीव्यतीय-अर्थेषु ण्य-प्रत्ययः एव विधीयते, न हि ठक्-प्रत्ययः । अतः वनस्पतीनाम् समूहः = वनस्पति + ण्य = वानस्पत्य एतादृशमेव रूपं सिद्ध्यति ।

  2. अश्वपत्यादिगणे ये शब्दाः समाविष्टाः सन्ति, तेषाम् विषये वर्तमानसूत्रेण ण्य-प्रत्यये प्राप्ते तस्यापि अपवादत्वेन अश्वपत्यादिभ्यश्च 4.1.84 इत्यनेन अण्-प्रत्ययः भवति ।

अत्र कानिचन वार्त्तिकानि ज्ञातव्यानि -

  1. <! यमात् चेति वक्तव्यम् !> - 'यम' शब्दात् प्राग्दीव्यतीय-अर्थेषु ण्य-प्रत्ययः भवति । यथा, यमस्य अपत्यम् याम्य ।

  2. <! वाङ्-मति-पितृमतां छन्दसि उपसङ्ख्यानम् !> - वाच्, मति, तथा पितृमत् शब्देभ्यः प्राग्दीव्यतीय-अर्थेषु वेदेषु ण्य-प्रत्ययः भवति । यथा - वाच् + ण्य = वाच्य । मति + ण्य = मात्य । पितृमत् + ण्य = पैतृमात्य ।

  3. <! पृथिव्याः ञ-अञौ !> - 'पृथिवी' शब्दात् प्राग्दीव्यतीय-अर्थेषु 'ञ' तथा 'अञ्' प्रत्ययौ विधीयेते । पृथिवी + ञ / अञ् → पार्थिव । द्वयोः प्रत्यययोः भेदः अयम् - ञ-प्रत्ययान्त-पार्थिव-शब्दात् स्त्रीत्वस्य विवक्षायाम् अजाद्यतष्टाप् 4.1.4 इत्यनेन टाप्-प्रत्ययं कृत्वा 'पार्थिवा' इति प्रातिपदिकं सिद्ध्यति । परन्तु अञ्-प्रत्ययान्त-पार्थिव-शब्दात् स्त्रीत्वस्य विवक्षायाम् टिड्ढाणञ्... 4.1.15 इत्यनेन ङीप्-प्रत्ययं कृत्वा 'पार्थिवी' इति प्रातिपदिकं सिद्ध्यति ।

  4. <!देवात् यञ्-अञौ!> - 'देव' शब्दात् प्राग्दीव्यतीय-अर्थेषु 'यञ्' तथा 'अञ्' प्रत्ययौ विधीयेते । देव + यञ् → दैव्य । देव + अञ् → दैव ।

  5. <!बहिषः टिलोपः यञ् च!> - 'बहिस्' शब्दात् प्राग्दीव्यतीय-अर्थेषु यञ्-प्रत्ययः भवति, तथा च 'बहिस्' शब्दस्य टिसंज्ञकस्य लोपः अपि भवति । बहिस् + यञ् → बाह्य ।

  6. <! ईकक् च!> - बहिस्-शब्दात् प्राग्दीव्यतीय-अर्थेषु ईकक्-प्रत्ययः अपि भवति । यथा - बहिस् + ईकक् → बाहीक ।

  7. <!ईकञ् छन्दसि!> - बहिस्-शब्दात् प्राग्दीव्यतीय-अर्थेषु वेदानां विषये 'ईकञ्' प्रत्ययः अपि भवति । बहिस् + ईकञ् → बाहीक । यद्यपि इदं प्रातिपदिकम् ईकक्-प्रत्ययान्तवदेव दृश्यते, तथाप्यत्र स्वरभेदः अस्ति - ईकञ्-प्रत्ययान्तः 'बाहीक' शब्दः ञ्णित्यादिर्नित्यम् 6.1.197 इत्यनेन आद्युदात्तः अस्ति, तथा ईकक्-प्रत्ययान्तः 'बाहीक' शब्दः कितः 6.1.165 इत्यनेन अन्तोदात्तः अस्ति ।

  8. <!स्थाम्नः अकारः !> - 'स्थामन्' शब्दान्त-प्रातिपदिकेभ्यः प्राग्दीव्यतीय-अर्थेषु 'अ' प्रत्ययः भवति । अश्वत्थाम्नः अपत्यम् = अश्वत्थामन् + अ = अश्वत्थाम । (अश्वत्थामन् अयं वस्तुतः 'स्थामन्' शब्दान्तः एव अस्ति, अत्र सकारस्य पृषोदरादीनि यथोपदिष्टम् 6.3.109 इत्यनेन तकारादेशः भवति ।]

  9. <!लोम्नोपत्येषु बहुषु!> - 'लोमन्' शब्दान्त-प्रातिपदिकेभ्यः तस्यापत्यम् 4.1.92 इत्यस्मिन् अर्थे बहुवचनस्य विवक्षायाम् 'अ' प्रत्ययः भवति । यथा - उडुलोम्नः अपत्यानि बहूनि = उडुलोमन् + अ + जस् → उडुलोमाः । यदि बहुवचनस्य विवक्षा नास्ति तर्हि बाह्वादिभ्यश्च 4.1.96 इत्यनेन इञ्-प्रत्ययः एव भवति । - उडुलोम्नः अपत्यम् एकम् = उडुलोमन् + इञ् = औडुलोमिः ।

  10. <!सर्वत्र गोः अजादि-प्रत्ययप्रसङ्गे यत्!> - गो-शब्दात् यत्र यत्र अजादिप्रत्ययः विधीयते, तत्र तत्र तं बाधित्वा 'यत्' प्रत्ययः आगच्छति । अस्य वार्तिकस्य प्रसक्तिः सर्वेषु अर्थेषु वर्तते, केवलं प्राग्दीव्यतीय-अर्थेषु न । यथा -

अ) गोः विकारः इत्यत्र तस्य विकारः 4.3.134 इत्यनेन अण्-प्रत्यये प्राप्ते वर्तमानवार्तिकेन तं बाधित्वा 'यत्' प्रत्ययः आगच्छति - गो + यत् → [वान्तो यि प्रत्यये 6.1.79 इत्यनेन ओकारस्य अव्-आदेशे कृते -] गव्य ।

आ) 'गवा चरति' इत्यत्र चरति 4.4.8 इत्यनेन ठक्-प्रत्यये प्राप्ते वर्तमानवार्तिकेन तं बाधित्वा 'यत्' प्रत्ययः आगच्छति । गो + यत् → गव्य ।

यदि प्रत्ययः अजादिः नास्ति तर्हि तस्य अपवादत्वेन यत्-प्रत्ययः न विधीयते । यथा, गो + मयट् → गोमय ।

अनेन सूत्रेण (तथा अग्रिम-सूत्रेण) उक्ताः प्रत्ययाः विशिष्टेषु अर्थेषु उक्तान् प्रत्ययान् कथं बाधन्ते अस्मिन् विषये अत्र भाष्यकारः एकं वार्त्तिकं पाठयति - <!ण्यादयः अर्थविशेषलक्षणाद् अणपवादात् पूर्वविप्रतिषेधेन!> । इत्युक्ते, यानि सूत्राणि अर्थविशेषं ज्ञापयन्ति, तेषाम् विषये एव अस्मिन् प्रकरणे पाठिताः ण्य-आदयः अपवादाः विधीयन्ते ; यानि सूत्राणि अर्थसामान्यं ज्ञापयन्ति, तेषां विषये न । अत्र 'अर्थसामान्य' इत्यनेन तस्येदम् 4.3.120 सूत्रस्य ग्रहणं भवतीति व्याख्यानेषु स्पष्टीक्रियते । इत्युक्ते, वर्तमानसूत्रेण विहिताः अपवादाः तस्येदम् 4.3.120 इत्ययस्य विषये न स्वीकर्तव्याः । यथा, 'उष्ट्रपति' नाम किञ्चन पत्त्रम् (वाहनम्) अस्ति, तस्य तस्येदम् 4.3.120 अस्याम् विवक्षायाम् वर्तमानसूत्रेण उक्तं ण्य-प्रत्ययं बाधित्वा शैषिकप्रकरणे पत्त्राध्वर्युपरिषदश्च 4.3.131 इत्यत्र उक्तः अञ्-प्रत्ययः एव विधीयते । उष्ट्रपतेः इदम् औष्ट्रपतम् । परन्तु अन्येषु अर्थेषु तु अञ्-प्रत्ययः एव भवति । यथा, उष्ट्रपतीनां समूहः = उष्ट्रपति + ण्य = औष्ट्रपत्य ।

Padamanjari

Up

index: 4.1.85 sutra: दित्यदित्यादित्यपत्युत्तरपदाण्ण्यः


पतिशब्दस्योतरपदशब्देन बहुव्रीहौ कृते पश्चाद् द्वन्द्वः, न तु द्वन्द्वस्योतरपदशब्देन बहुव्रीहिरित्याह - पत्युतरपदाच्चेति । एतच्च प्रत्यासतेर्व्याख्यानाद्वा लभ्यते । अदितिग्रहणं तु तदुतरपदपरिग्रहार्थं स्यात्, न ह्यदित्युतरपदं दित्युतरपदं भवति । पत्यन्तादिति नोक्तम्, बहुच्पूर्वान्मा भूदिति । वाडमतिपितृमतामिति । कुर्वादिषु मतिपुतृमच्छब्दयोः पाठोऽपत्यार्थो भाषायामपि ण्यो यथा स्यादिति । अनेन तु च्छन्दसि सर्वेष्वेव प्राग्दीव्यतीयेषु ण्यविधिः । केचिद्वाक्शब्दमपि तत्रैव पठन्ति, तेन'याना वाच्या एते वत्साः' इति प्रयोगोपपतिः । यमाच्चेति । यमशब्दोऽपि सूत्रे पठितव्य इत्यर्थः । पृथिव्या ञाञाविति । ञाञोः स्त्रियां विशेष इत्याह - पाथिवा, पार्थिवीति । स्थाम्न इति । बलवचनोऽयम् । तस्य केवलस्य यद्यप्यपत्येन योगो नास्ति, जातादिना तु योगः सम्भवत्येव । सर्वेषु च प्राग्दीव्यतीयेष्वयं विधिः, तस्मादश्वत्थाम इति भाष्योदाहरणादत्र तदन्तविधिर्भवति । अश्वत्थाम इति । अश्वस्येव्र स्थाम यस्येति बहुव्रीहौ अकारष्टिलोपः, पृषोदरादित्वात्सकारस्य तकारः । लोम्नोऽपत्ये बहुष्विति । बाह्वादिष्वयं पठ।ल्त इतीञि प्राप्ते बहुष्वकारः, केवलस्यापत्याअनायोगात्समर्थ्यातदन्तविधिः । उडुलोमा इति । उडूअनीव लोमान्यस्य, शरा इव लोमान्यस्येति बहुव्रीहिः । ननु बाह्वादिलक्षणे इञ्यपि कृते तस्य बह्वचेति लुकि सुबन्तादिञुत्पन्न इति प्रत्ययलक्षणेन'सुबन्तं पदम्' इति पदसंज्ञायां नलोपेन सिद्धम् ? सिद्ध्यतु नामेदम् ; उडुलोमेभ्य इत्येवमादौ सुब्विधौ नलोपस्यासिद्धत्वादैसादिर्न स्यात्, इञो लुगपि प्राच्यभरतगोत्रादन्यत्र न सिध्यति, न वात्र पदसंज्ञा, ठसर्वनामस्थानेऽ इति निषेधात् । यथा च प्रत्ययलक्षणेन प्राप्तायाः सुबन्तमित्यस्या अपि पदसंज्ञायाः स निषेधस्तथोक्तं पुरस्तात् । सर्वत्रेति । नापत्य एव । यद्वा प्राग्दीव्यतीयेऽन्यत्र च, तेन गवा चरतीत्यत्रापि गव्य इति भवति । गोरूप्यमिति ।'हेतुमनुष्येभ्यो' न्यतरस्यां रूप्यःऽ,'मयड् च' इति रूप्यमयटौ । ण्यादय इति । येन नाप्राप्तिन्यायेनाण एव ण्यादयोऽपवादाः, अमापवादैस्तु ढगादिभिः सह सम्प्रधाराणायां परत्वात एव स्युरिति वार्तिकारम्भः । अर्थविशेषोऽपत्यादिलक्षणं निमितं यस्य सोऽर्थविशेषलक्षणः । यस्तु तस्वेदमित्यर्थसामान्यलक्षणोऽणपवादः स परत्वाद्भवति, उष्ट्रपतिर्नाम पत्रं तस्येदमौष्ट्रपतम्'तत्राध्वर्युपरिषदश्च' इत्यञ् भवति, न तु ण्यः । दितेरपत्यमिति । अत्र ठितश्चानिञःऽ इति ढग्न भवति, डौलेय इत्यादावेव तु भवति । वानस्पत्यमिति । अचितादिलक्षणष्ठग्न भवति, आपूपिकादावेव तु भवति । कथं दैतेय इति । अत्र तर्हीति । गम्यमानत्वान्न प्रयुक्तम् । यदि ण्यादयोऽर्थविशेषलक्षणादणपवादात्पूर्वविप्रतिषेधेन भवन्ति, कथं तर्हि दैतैयः सिध्यतीत्यर्थः । दितिशब्दादित्यादि । ननु'प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्' इति ङीषन्तादपि ण्य एव प्राप्नोति ? तत्राह - लिङ्गविशिष्टपरिभाषा चानित्येति । अन्ये तु भाष्वार्तिकयोरनुक्तत्वाद् दैतेय इत्यसाधुरिति स्थिताः ॥