4-2-47 अचित्तहस्तिधेनोः ठक् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तस्य समूहः
index: 4.2.47 sutra: अचित्तहस्तिधेनोष्ठक्
तस्य समूहः (इति) अचित्त-हस्ति-धेनोः ठक्
index: 4.2.47 sutra: अचित्तहस्तिधेनोष्ठक्
अचित्तवाचिभ्यः शब्देभ्यः, 'हस्ति'शब्दात् तथा 'धेनु'शब्दात् 'तस्य समूहः' अस्मिन् अर्थे ठक्-प्रत्ययः भवति ।
index: 4.2.47 sutra: अचित्तहस्तिधेनोष्ठक्
For the words that represent non-living entities, and also for the words हस्तिन् and धेनु, the प्रत्यय ठक् is used to indicate the meaning of 'तस्य समूहः'.
index: 4.2.47 sutra: अचित्तहस्तिधेनोष्ठक्
अचित्तार्थेभ्यो हस्तिधेनुशब्दाभ्यां च ठक् प्रत्ययो भवति तस्य समूहः इत्येतस्मिन् विषये। अणञोरपवादः। अपूपानां समूहः आपूपिकम्। शाष्कुलिकम्। हास्तिकम्। धैनुकम्। धेनोरनञ इति वक्तव्यम्। आधेनवम्।
index: 4.2.47 sutra: अचित्तहस्तिधेनोष्ठक्
साक्तुकम् । हास्तिकम् । धैनुकम् ॥
index: 4.2.47 sutra: अचित्तहस्तिधेनोष्ठक्
तस्य समूहः 4.2.37 अस्मिन् अर्थे अचित्तवाचिभ्यः शब्देभ्यः (इत्युक्ते, ते शब्दाः ये अचेतनवस्तूनां निर्देशं कुर्वन्ति, तेभ्यः) ठक्-प्रत्ययः भवति । तथा च, 'हस्तिन्' तथा 'धेनु' - एताभ्यां शब्दाभ्यामपि अनेन सूत्रेण ठक्-प्रत्ययः विधीयते । यथा -
अपूप + ठक्
→ अपूप + इक [ठस्येकः 7.3.50 इति इक्-आदेशः]
→ आपूप + इक [किति च 7.2.118 इति आदिवृद्धिः]
→ आपूप् + इक [यस्येति च 6.4.148 इति अकारलोपः]
→ आपुपिक
= शष्कुली + ठक्
→ शष्कुली + इक [ठस्येकः 7.3.50 इति इक्-आदेशः]
→ शाष्कुली + इक [किति च 7.2.118 इति आदिवृद्धिः]
→ शष्कुल् + इक [यस्येति च 6.4.148 इति अकारलोपः]
→ शाष्कुलिक
= सक्तु + ठक्
→ सक्तु + क [इसुसुक्तान्तात् कः 7.3.51 इति ठकारस्य ककारादेशः]
→ साक्तु + क [किति च 7.2.118 इति आदिवृद्धिः]
→ साक्तुक
= हस्तिन् + ठक्
→ हस्तिन् + इक [ठस्येकः 7.3.50 इति इक्-आदेशः]
→ हास्तिन् + इक [किति च 7.2.118 इति आदिवृद्धिः]
→ हास्त् + इक [नस्तद्धिते 6.4.144 इति टिलोपः]
→ हास्तिक
= धेनु + ठक्
→ धेनु + क [इसुसुक्तान्तात् कः 7.3.51 इति ठकारस्य ककारादेशः]
→ धैनु + क [किति च 7.2.118 इति आदिवृद्धिः]
→ धैनुक
अत्र एकं वार्त्तिकं ज्ञातव्यम् - <!धेनोः अनञ् इति वक्तव्यम्!> । इत्युक्ते, नञ्-समासे विद्यमानस्य धेनु-शब्दस्य विषये अस्य सूत्रस्य प्रसक्तिः नास्ति । अतः तत्र औत्सर्गिकरूपेण अण्-प्रत्ययः एव क्रियते । यथा -
अधेनूनाम् समूहः
= अधेनु + अञ् [उत्सादिभ्योऽञ् 4.1.86 इति अञ्]
→ आधेनु + अ [तद्धितेष्वचामादेः 7.2.117 इति आदिवृद्धिः]
→ आधेनो + अ [ओर्गुणः 6.4.146 इति गुणादेशः]
→ आधेनव [एचोऽयवायावः 6.1.78 इति अवादेशः]
ज्ञातव्यम् - यदि कश्चन शब्दः अचित्तवाची अस्ति तथा अनुदात्तादिः अपि अस्ति, तर्हि अनुदात्तादेः अञ् 4.2.44 इत्यनेन अञ्-प्रत्यये प्राप्ते तं परत्वात् बाधित्वा वर्तमानसूत्रेण ठक्-प्रत्ययः एव विधीयते ।
index: 4.2.47 sutra: अचित्तहस्तिधेनोष्ठक्
अचित्तहस्तिधेनोष्ठक् - अचित्तहस्ति । अचित्ताः=अप्राणिनः, तद्वाचिभ्यः, हस्तिशब्दाद्धेनुशब्दाच्च समूहे ठक् स्यादित्यर्थः । साक्तुकमिति । सक्तूनां समूह इति विग्रहः । 'इसुसुक्तान्तात्कः' इत्युकः परत्वाट्ठस्य कः आदिवृद्धिः । हास्तिकमिति । हस्तिनां समूह इति विग्रहः । ठक् इकः । टिलोपः । आदिवृद्धिः । धैनुकमिति । धेनूनां समूह इति विग्रहः । उकः परत्वाट्ठस्य कः । आदिवृद्धिः ।
index: 4.2.47 sutra: अचित्तहस्तिधेनोष्ठक्
अणञोरपवाद इति । अचितार्थेषु येननाप्राप्तिन्यायेनाणोऽपवादः । कपोतादिषु चितवत्सु चरितार्थस्याञोऽपि परत्वाद्वाधक इत्यर्थः । हस्तिधेनुशब्दयोस्तु प्रत्ययस्वरेणान्तोदातयोरनुदातादिलक्षणस्याञोऽपवादः । हस्तिशब्दः'हस्ताज्जातौ' इतीनिप्रत्ययान्तः । धेनुशब्दः'घेटो' नुश्चऽ इति नुप्रत्ययान्तः । आधेनवमिति । अत्सादिपाठादञ्,'जङ्गलधेनुवलजान्तस्य' इति पक्षे वृद्ध्यभावः ॥