चरति

4-4-8 चरति प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ष्ठक् तेन

Sampurna sutra

Up

index: 4.4.8 sutra: चरति


'तेन चरति' (इति) समर्थानाम् प्रथमात् परः ठक् प्रत्ययः

Neelesh Sanskrit Brief

Up

index: 4.4.8 sutra: चरति


'चरति' अस्मिन् अर्थे तृतीयासमर्थात् औत्सर्गिकरूपेण ठक्-प्रत्ययः भवति ।

Kashika

Up

index: 4.4.8 sutra: चरति


तेन इति तृतीयासमर्थाच् चरति इत्येतस्मिन्नर्थे ठक्प्रत्ययो भवति। चरतिर्भक्षणे गतौ च वर्तते। दध्ना चरति दधिकः। हास्तिकः। शाकटिकः।

Siddhanta Kaumudi

Up

index: 4.4.8 sutra: चरति


तृतीयान्ताद्गच्छति भक्षयतीत्यर्थयोष्ठक् स्यात् । हस्तिना चरति हास्तिकः । शाकटिकः । दध्ना भक्षयति दाधिकः ॥

Laghu Siddhanta Kaumudi

Up

index: 4.4.8 sutra: चरति


तृतीयान्ताद्गच्छति भक्षयतीत्यर्थयोष्ठक् स्यात्। हस्तिना चरति हास्तिकः। दध्ना चरति दाधिकः॥

Neelesh Sanskrit Detailed

Up

index: 4.4.8 sutra: चरति


'चरति' इति चर्-धातोः लट्लकारस्य प्रथमपुरुषैकवचनम् । 'चरति' इत्यस्य अस्मिन् सूत्रे द्वौ अर्थौ स्वीक्रियेते - भक्षति, तथा गच्छति । द्वयोः अपि अर्थयोः सर्वेभ्यः प्रातिपदिकेभ्यः वर्तमानसूत्रेण औत्सर्गिकरूपेण ठक्-प्रत्ययः विधीयते । यथा -

  1. दध्ना चरति (= भक्षति) सः दाधिकः ।

दधि + ठक्

→ दधि + इक [ठस्येकः 7.3.50 इति ठकारस्य इकारादेशः]

→ दाधि + इक [किति च 7.2.118 इति आदिवृद्धिः]

→ दाध् + इक [यस्येति च 6.4.148 इति इकारलोपः]

→ दाधिक

  1. शकटेन चरति (= गच्छति) सः शाकटिकः ।

शकट + ठक्

→ शकट + इक [ठस्येकः 7.3.50 इति ठकारस्य इकारादेशः]

→ शाकट + इक [किति च 7.2.118 इति आदिवृद्धिः]

→ शाकट् + इक [यस्येति च 6.4.148 इति अकारलोपः]

→ शाकटिक

  1. हस्तिना चरति (= गच्छति) सः हास्तिकः ।

हस्तिन् + ठक्

→ हस्तिन् + इक [ठस्येकः 7.3.50 इति ठकारस्य इकारादेशः]

→ हास्तिन् + इक [किति च 7.2.118 इति आदिवृद्धिः]

→ हास्त् + इक [नस्तद्धिते 6.4.144 इति टिलोपः]

→ हास्तिक

Balamanorama

Up

index: 4.4.8 sutra: चरति


चरति - चरति । गच्छतिभक्षयतीति ।चरगतिभक्षणयो॑रिति चरधातोरर्थद्वये वृत्तेरिति भावः । हास्तिक इति । ठनि इके 'नस्तद्धिते' इति टिलोपः