4-4-8 चरति प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ष्ठक् तेन
index: 4.4.8 sutra: चरति
'तेन चरति' (इति) समर्थानाम् प्रथमात् परः ठक् प्रत्ययः
index: 4.4.8 sutra: चरति
'चरति' अस्मिन् अर्थे तृतीयासमर्थात् औत्सर्गिकरूपेण ठक्-प्रत्ययः भवति ।
index: 4.4.8 sutra: चरति
तेन इति तृतीयासमर्थाच् चरति इत्येतस्मिन्नर्थे ठक्प्रत्ययो भवति। चरतिर्भक्षणे गतौ च वर्तते। दध्ना चरति दधिकः। हास्तिकः। शाकटिकः।
index: 4.4.8 sutra: चरति
तृतीयान्ताद्गच्छति भक्षयतीत्यर्थयोष्ठक् स्यात् । हस्तिना चरति हास्तिकः । शाकटिकः । दध्ना भक्षयति दाधिकः ॥
index: 4.4.8 sutra: चरति
तृतीयान्ताद्गच्छति भक्षयतीत्यर्थयोष्ठक् स्यात्। हस्तिना चरति हास्तिकः। दध्ना चरति दाधिकः॥
index: 4.4.8 sutra: चरति
'चरति' इति चर्-धातोः लट्लकारस्य प्रथमपुरुषैकवचनम् । 'चरति' इत्यस्य अस्मिन् सूत्रे द्वौ अर्थौ स्वीक्रियेते - भक्षति, तथा गच्छति । द्वयोः अपि अर्थयोः सर्वेभ्यः प्रातिपदिकेभ्यः वर्तमानसूत्रेण औत्सर्गिकरूपेण ठक्-प्रत्ययः विधीयते । यथा -
दधि + ठक्
→ दधि + इक [ठस्येकः 7.3.50 इति ठकारस्य इकारादेशः]
→ दाधि + इक [किति च 7.2.118 इति आदिवृद्धिः]
→ दाध् + इक [यस्येति च 6.4.148 इति इकारलोपः]
→ दाधिक
शकट + ठक्
→ शकट + इक [ठस्येकः 7.3.50 इति ठकारस्य इकारादेशः]
→ शाकट + इक [किति च 7.2.118 इति आदिवृद्धिः]
→ शाकट् + इक [यस्येति च 6.4.148 इति अकारलोपः]
→ शाकटिक
हस्तिन् + ठक्
→ हस्तिन् + इक [ठस्येकः 7.3.50 इति ठकारस्य इकारादेशः]
→ हास्तिन् + इक [किति च 7.2.118 इति आदिवृद्धिः]
→ हास्त् + इक [नस्तद्धिते 6.4.144 इति टिलोपः]
→ हास्तिक
index: 4.4.8 sutra: चरति
चरति - चरति । गच्छतिभक्षयतीति ।चरगतिभक्षणयो॑रिति चरधातोरर्थद्वये वृत्तेरिति भावः । हास्तिक इति । ठनि इके 'नस्तद्धिते' इति टिलोपः