4-3-131 रेवतिकादिभ्यः छः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तस्य इदम्
index: 4.3.131 sutra: रैवतिकादिभ्यश्छः
दैवतिकाऽदिभ्यः छः प्रत्ययो भवति तस्य इदम् इत्येतस्मिन् विषये। गोत्रप्रत्ययान्ता एते, ततः पूर्वेण वुञि प्राप्ते छविधानार्थं वचनम्। रैवतिकीयः। स्वपिशीयः। रैवतिक। स्वापिशि। क्षैमवृद्धि। गौरग्रीवि। औदमेयि। औदवाहि। बैजवापि।
index: 4.3.131 sutra: रैवतिकादिभ्यश्छः
तस्येदमित्यर्थे । वुञोऽपवादः । रैवतिकीयः । बैजवापीयः ॥
index: 4.3.131 sutra: रैवतिकादिभ्यश्छः
रैवतिकादिभ्यश्छः (कौपिञ्जलहास्तिपदादण्) (आथर्वणिकस्येकलोपश्च) - आथर्वणिकस्येति । अथर्वणा प्रोक्तो वेदोऽथर्वेत्युपचर्यते, तमधीते आथर्वणिकः । वसन्तादित्याट्ठक् । आथर्वणिकस्यायमित्यर्थे अनेन अणि, इको लोपेदाण्डिनायने॑ति टिलोपाऽभावे 'आथर्वण' इति रूपमित्यर्थः । धर्म आम्नायो वेति ।चरणाद्धर्माम्नाययो॑रित्युक्तेरिति भावः । ननु तस्येदमित्येव सिद्धेऽण्विधिव्र्यर्थ इत्यत आह — चरणाद्वुञोऽपवाद इति । आथर्वणिकशब्दस्य अथर्वणवेदाध्येतृवाचित्वादिति भावः ।*इति बालमनोरमायाम् शैषिकाः ।***
index: 4.3.131 sutra: रैवतिकादिभ्यश्छः
पूर्वेणेति ।'गोत्रचरणाद् वुञ्' इत्यनेन रैवतिकीय इति । रेवत्या अपत्यम् रेवत्यादिभ्यष्ठक्ऽ रैवतिकः, ततश्च्छः । अन्ये इञन्ताः, तत्रानन्तरसूत्रात्प्रतिषेधोऽनुवर्तिष्यते, रैवतिकादिभ्यो वुञः प्रतिषेधे विज्ञायमाने यत्रापवादो नास्ति - रैवतीकीय इति, तत्र'वृद्धाच्छः' इत्येव सिद्धः; क्षेमवृद्धिशब्ददपि गहादित्वाच्छः; अन्येषु ठिञश्चऽ इत्यण् स्यात्, तस्माच्छग्रहणम् ॥