6-1-165 कितः अन्तः उदात्तः तद्धितस्य
index: 6.1.165 sutra: कितः
कितः तद्धितस्य उदात्तः
index: 6.1.165 sutra: कितः
यः तद्धित-प्रत्ययः कित्-अस्ति, सः यस्य समुदायस्य अन्ते आगच्छति, तस्य समुदायस्य अन्तिम-स्वरः उदात्तः भवति ।
index: 6.1.165 sutra: कितः
The word ending in a तद्धितसंज्ञक कित्-प्रत्यय become अन्तोदात्त.
index: 6.1.165 sutra: कितः
तद्धितस्य इत्येव। तद्धितस्य कितोऽन्त उदात्तो भवति। नडादिभ्यः फक् 4.1.99 नाडायनः। चारायणः। प्राग्वहतेष्ठक् 4.4.1 आक्षिकः। शालाकिकः।
index: 6.1.165 sutra: कितः
कितस्तद्धितस्यान्त उदात्तः । यदाग्नेयः ।
index: 6.1.165 sutra: कितः
यस्मिन् तद्धितप्रत्यये ककारः इत्संज्ञकः अस्ति, सः प्रत्ययः 'कित्' प्रत्ययः अस्ति इत्युच्यते । एतादृशः तद्धितसंज्ञकः कित्-प्रत्ययः यस्य प्रकृति-प्रत्यय-समुदायस्य अन्ते अस्ति, तस्य अन्तिम-स्वरः उदात्तः भवति ।
यथा - नड + फक् → ना॒डा॒य॒न । अत्र 'फक्' अयम् तद्धितप्रत्ययः 'कित्' अस्ति, अतः तस्य योजनेन निर्मितस्य समुदायस्य अन्तिमस्वरः उदात्तसंज्ञकः भवति । अन्ये स्वराः अनुदात्तं पदमेकवर्जम् 6.1.158 इत्यनेन अनुदात्ताः भवन्ति ।