कौरव्यमाण्डूकाभ्यां च

4-1-19 कौरव्यमाण्डूकाभ्यां च प्रत्ययः परः च आद्युदात्तः च स्त्रियाम् ङीप् अनुपसर्जनात् ष्फ

Kashika

Up

index: 4.1.19 sutra: कौरव्यमाण्डूकाभ्यां च


कौरव्य माण्डूक इत्येताभ्यां स्त्रियां ष्फः प्रत्ययो भवति। कुर्वादिभ्यो ण्ये कृते, ढक् च मण्डूकात् 4.1.119 इत्यणि च। यथाक्रमं टाब्ङीपोरपवादः। कौरव्यायणी। माण्डूकायनी। कथं कौरवी सेना? तस्य इदं विवक्षायामणि कृते भविष्यति। कौरव्यमाण्डूकयोरासुरेरुपसङ्ख्यानम्। आसुरायणी। शैषिकेष्वर्थेषु इञश्च 4.2.112 इत्यणि प्राप्ते छप्रत्यय इष्यते। आसुरीयः कल्पः।

Siddhanta Kaumudi

Up

index: 4.1.19 sutra: कौरव्यमाण्डूकाभ्यां च


आभ्यां ष्फः स्यात् । टाप्ङीषोरपवादः । कुर्वादिभ्यो ण्यः <{SK1175}> । कौरव्यायणी । ढक् च मण्डूकात् <{SK1122}> इत्यण् । माण्डूकायनी ।<!आसुरेरुपसङ्ख्यानम् !> (वार्तिकम्) ॥ आसुरायणी ॥

Balamanorama

Up

index: 4.1.19 sutra: कौरव्यमाण्डूकाभ्यां च


कौरव्यमाण्डूकाभ्यां च - कौरव्यमाण्डूकाभ्यां च । आभ्यामिति । कौरव्यमाण्डूकाभ्यामित्यर्थः । क्रमेणेति । कौरव्यशब्दाट्टापो माण्डूकशब्दान्ङीषस्चापवाद इत्यर्थः ।छ कौरव्यशब्दस्य यञन्तत्वान्माण्डूकशब्दस्य अणन्तत्वाच्च 'ङीपोऽपवाद' इत्युचितमिति भ्रमं वारयितुमाह — कुर्वादिभ्य इत्यादिना । कौरव्यायणीति । कुरोरपत्यं स्त्रीति विग्रहः । 'कुर्वादिभ्यो ण्यः' इति ण्यः । णकार इत्, 'ओर्गुणः,'आदिवृद्धिः,गोत्रं च चरणैः सहे॑ति जातित्वेऽपि योपधत्वात्जातेरस्त्रीविषया॑दिति ङीषभावे टाप् प्राप्तः । तं बाधित्वा ष्फः, ष इत्, आयन्,यस्येति चे॑त्यकारलोपः । षित्त्वान्ङीष् ।यस्येति चे॑ति भावः । माण्डूकायनीति । मण्डूको नाम ऋषिः, तस्यापत्यं स्त्रीति विग्रहः ।ढक् च मण्डूका॑दित्यण्, आदिवृद्धिः, 'यस्येति च,'गोत्रं च चरणैः सहे॑ति जातित्वान्ङीष् प्राप्तः, तं बाधित्वा ष्फः, ष इत्, आयन्, 'यस्येति च,' षित्त्वान्ङीष्,यस्येति चे॑ति भावः । 'टाब्ङीपोरपवाद' इति पाठस्तु प्रामादिकः ।आसुरेरुपसङ्ख्यानमिति ।ष्फस्ये॑ति शेषः । आसुरायणीति । असुरस्यापत्यं स्त्रीति विग्रहः ।अत इञ्, आदिवृद्धिः, ष्फः, ष इत्ायन् ।यस्येति च॑ ।षित्त्वान्ङीष्,यस्येति च॑ । णत्वमिति भावः ।

Padamanjari

Up

index: 4.1.19 sutra: कौरव्यमाण्डूकाभ्यां च


कौरव्यमाण्डूअकयोरित्यादि । अस्मिन्सूत्रे आसुरेरपि ग्रहणं कर्तव्यम् । आसुरिकौरव्यमाण्डूअकेभ्यश्चेति वक्तव्यमित्यर्थः । आसुरायणीति । ष्फस्य तद्धितत्वाद्'यस्येति च' इति इञो लोपः । तदिदं तद्धितग्रहणमेव लिङ्गं भवति - आसुरेरपि ष्फ इति । यञादिष्वकारान्तेषु सवर्णदीर्घत्वेनापि रूपं सिद्धम् । शैषिकेषु चार्थोष्वति । आसुरीप्रसङ्गादिदमत्रोक्तम् ; अन्यथा द्विरासुरिग्रहणं कर्तव्यं स्यात् । आसुरीय इति । असुरस्यापत्यमासुरिः, तेन प्रोक्त आसुरीयः कल्प इति ॥