1-3-6 षः प्रत्ययस्य धातवः इत् आदिः
index: 1.3.6 sutra: षः प्रत्ययस्य
उपदेशे प्रत्ययस्य आदिः षः इत्
index: 1.3.6 sutra: षः प्रत्ययस्य
प्रत्ययस्य औपदेशिकस्वरूपस्य आदिस्थः षकारः इत्संज्ञकः भवति ।
index: 1.3.6 sutra: षः प्रत्ययस्य
The letter ष् at the beginning of the औपदेशिक form of a प्रत्यय is called 'इत्' ।
index: 1.3.6 sutra: षः प्रत्ययस्य
षकारः प्रत्ययस्य आदिः इत्संज्ञः भवति। शिल्पिनि ष्वुन् 3.1.145 नर्तकी, रजकी। प्रत्ययस्य इति किम्? षोडः, षण्डः, षडिकः। आदिः इत्येव अविमह्योष्टिषच् अविषः, महिषः।
index: 1.3.6 sutra: षः प्रत्ययस्य
प्रत्ययस्यादिः ष इत्स्यात् ॥
index: 1.3.6 sutra: षः प्रत्ययस्य
प्रत्ययस्यादिः ष इत्संज्ञः स्यात्। जल्पाकः। भिक्षाकः। कुट्टाकः। लुण्टाकः। वराकः। वराकी॥
index: 1.3.6 sutra: षः प्रत्ययस्य
व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा अस्ति 'इत्' इति संज्ञा । इयम् संज्ञा उपदेशेऽजनुनासिक इत् 1.3.2 इत्यस्मात् लशक्वतद्धिते 1.3.8 इत्येतेषु सूत्रेुषु पाठिता अस्ति । एतेषाम् सूत्राणाम् सङ्कलनम् 'इत्संज्ञाप्रकरणम्' नाम्ना ज्ञायते । अस्य प्रकरणस्य इदम् पञ्चमं सूत्रम् । अनेन सूत्रेण प्रत्ययस्य औपदेशिकस्वरूपस्य (मूलस्वरूपस्य) आदौ विद्यमानस्य षकारस्य इत्संज्ञा विधीयते । एतादृशः आदिस्थः षकारः अष्टाध्याय्याम् आहत्य 17 प्रत्ययानाम् औपदेशिकस्वरूपे वर्तते । एतेषु त्रयः प्रत्ययाः कृत्संज्ञकाः सन्ति, अन्ये चतुर्दश प्रत्ययाः तद्धितसंज्ञका सन्ति ।एतेषम् आवली इयम् —
त्रयः कृत्संज्ञकाः प्रत्ययाः — षाकन्, ष्ट्रन्, ष्वुन् ।
चतुर्दश तद्धितसंज्ञकाः प्रत्ययाः — ष, षच्, षङ्गवच्, षिकन्, षेण्यण्, ष्कन्, ष्टरच्, ष्ठच्, ष्ठन्, ष्ठल्, ष्फक्, ष्यङ्, ष्यञ्, ष्फ ।
एतेषु सर्वेषु आदौ विद्यमानस्य षकारस्य षः प्रत्ययस्य 1.3.5 इत्यनेन इत्संज्ञा भवति । अतः एते सर्वे प्रत्ययाः 'षित्-प्रत्ययाः' नाम्ना अपि ज्ञायन्ते ।
प्रक्रियायाः प्रारम्भे इत्संज्ञकवर्णस्य तस्य लोपः 1.3.9 इत्यनेन नित्यम् लोपः भवति ।
प्रत्ययस्य आदौ विद्यमानस्य इत्संज्ञकस्य षकारस्य प्रयोजनम् अस्ति स्त्रीत्वं द्योतयितम् ङीष्-प्रत्ययविधानम् । इति । षित्-प्रत्ययान्तशब्दात् स्त्रीत्वं द्योतयियम् स्त्रीप्रकरणस्थेन षिद्गौरादिभ्यश्च 4.1.41 इत्यनेन 'ङीष्' इति स्त्रीप्रत्ययस्य विधानम् भवति । यथा, 'नृत्' धातोः शिल्पिनि ष्वुन् 3.1.145 इति सूत्रेण ष्वुन्-प्रत्यये कृते 'नर्तक' इति शब्दः सिद्ध्यति । अस्य शब्दस्य स्त्रीत्वं द्यौतयितुम् वस्तुतः अजाद्यतष्टाप्4.1.4 इत्यनेन टाप्-प्रत्ययः भवेत् । परन्तु 'नर्तक' इति शब्दः षित्-प्रत्ययान्तः अस्ति, अतः अत्र टाप्-प्रत्ययं बाधित्वा षिद्गौरादिभ्यश्च 4.1.41 इत्यनेन 'ङीष्' इति प्रत्ययः विधीयते । प्रक्रिया इयम् -
नृत्यं शिल्पम् अस्याः [कृद्वृत्तिः]
→ नृत् + ष्वुन् + ङीष् [शिल्पिनि ष्वुन् 3.1.145 इति ष्वुन्-प्रत्ययः । ततः स्त्रीत्वं द्योतयितुम् षिद्गौरादिभ्यश्च 4.1.41 इत्यनेन 'ङीष्'-प्रत्ययः]
→ नृत् + वु + ई [ष्वुन्-प्रत्यये षकारस्य षः प्रत्ययस्य 1.3.6 इत्यनेन, तथा च नकारस्य हलन्त्यम् 1.3.3 इत्यनेन इत्संज्ञा । ङीष्-प्रत्यये ङकारस्य लशक्वतद्धिते 1.3.8 इत्यनेन इत्संज्ञा, तथा च षकारस्य हलन्त्यम् 1.3.3 इत्यनेन इत्संज्ञा । सर्वेषाम् इत्संज्ञकवर्णानाम् तस्य लोपः 1.3.9 इति लोपः ]
→ नृत् + अक + ई ['वु' इत्यस्य युवोरनाकौ 7.1.1 इति अक-आदेशः भवति ।]
→ नर्तक + ई [ऋकारस्य पुगन्तलघूपधस्य च 7.3.86 इति गुणे कृते, उरण् रपरः 1.1.51 इति रपरः अकारः विधीयते ।]
→ नर्तक् + ई [यस्येति च 6.4.148 इति सूत्रेण ककारोत्तस्य अकारस्य लोपः भवति ।]
→ नर्तकी
अष्टाध्याय्यां प्रत्ययभिन्नेषु स्थलेषु अपि आदौ षकारः भवितुम् अर्हति । यथा, षणँ, ष्ठा, षदॢँ - आदिषु धातुषु आदौ षकारः वर्तते । एवमेव 'षट्' इति प्रातिपदिकस्य आदौ अपि षकारः एव विद्यते । परन्तु एतादृशानां षकाराणाम् अनेन सूत्रेण इत्संज्ञा नैव इष्यते । अतएव अस्मिन् सूत्रे 'प्रत्ययस्य' इति शब्दः विशेषरूपेण निर्दिष्टः अस्ति । प्रत्ययस्यैव आदौ विद्यमानस्य षकारस्य इत्संज्ञा भवेत्, प्रत्ययभिन्नानाम् उपदेशानाम् आदौ विद्यमानस्य षकारस्य न - इति अत्र प्रत्ययग्रहणस्य प्रयोजनम् ज्ञेयम् ।
index: 1.3.6 sutra: षः प्रत्ययस्य
षः प्रत्ययस्य - षऋ प्रत्ययस्य । 'आदिर्ञिटुडवः' इत्यत आदिरित्यनुवर्तते ।उपदेशेऽजनुनासिक इ॑दित्यत इदिति च । तदाह — प्रत्ययस्यादिरिति । षकारस्य इत्संज्ञायां तस्य लोपः ।
index: 1.3.6 sutra: षः प्रत्ययस्य
रजकीति।'षिद्गौरादिभ्यश्च' इति ङीष्। कथं पुनरत्रोपधालोपः, यावता अनिदितां हल उपधायाः क्ङिति इत्युच्यते? ज्ञापयतिरञ्जेरक्ङित्यपि क्वचिदुपधालोपो भवतीति । षोड इति। षड् दन्ता अस्य वयसि दन्तस्य दतृ षष उत्वम्, दतृदशधासूतरपदादेः ष्टुअत्वम् । षषोऽन्त्यस्योत्वमुतरपदादेर्डकारः, षोडन्तमाचष्टे इति णिचि टिलोपे पचाद्यचि णिलोपः।'षणु दाने' 'ञमन्ताड्डः' , उणादयो बहुलम् इति बहुलवचनात् इत्संज्ञासत्वयोरभावः। षडिक इति। अनुकम्पितः षड्ङ्गुलिः बह्वचो मनुष्यनाम्नष्ठज् वा'ठाजादावूर्द्धं द्वितीयादचः' इति ङ्गुलिशब्दस्य लोपः, यस्येतिलोपस्य स्थानिवद्भावात् षकारान्तेऽवधौ भसंज्ञाया अभावादन्तर्वर्तिनीं विभक्तिमाश्रित्य पदत्वाज्जश्त्वम्। अत्रेत्संज्ञायां ङीष्प्रसङ्गः। यद्यप्येते समुदाया न क्वाप्युपदिश्यन्ते, षकारस्तु षष उत्वम्, षणु दाने इत्युपदेशस्थो भवति। अविषः महिष इति। अविमह्यएष्टिषच् । नन्वत्र प्रयोजनाभावादेव षकारस्येत्संज्ञा न भविष्यति; ईकारस्य टित्वादेव सिद्धेः। न च पक्षे ङीषर्थः षकारः, ङीपोषऽपि चितः परस्योदातनिवृत्तिस्वरेणोदातत्वात्, सत्यम्; अन्यतरस्यैव श्रवणार्थ उपदेशः स्यादिति टकारस्यापि शङ्क्योत॥