णलुत्तमो वा

7-1-91 णल् उत्तमः वा सर्वनामस्थाने णित्

Sampurna sutra

Up

index: 7.1.91 sutra: णलुत्तमो वा


णल्-उत्तमः णित् वा

Neelesh Sanskrit Brief

Up

index: 7.1.91 sutra: णलुत्तमो वा


लिट्-लकारस्य परस्मैपदस्य उत्तमपुरुषैकवचनस्य णल्-प्रत्ययः केवलं विकल्पेन णित् भवति ।

Neelesh English Brief

Up

index: 7.1.91 sutra: णलुत्तमो वा


The णल्-प्रत्यय of लिट्लकार-परस्मैपद-उत्तमपुरुषैकवचन is only optionally णित्.

Kashika

Up

index: 7.1.91 sutra: णलुत्तमो वा


उत्तमो णल् वा णित् भवति। णित्कार्यं तत्र वा भवति इत्यर्थः। अहं चकर, अहं चकार। अहं पपच, अहं पपाच।

Siddhanta Kaumudi

Up

index: 7.1.91 sutra: णलुत्तमो वा


उत्तमो णल्वाणित्स्यात् । चखाद । चखद ॥

Laghu Siddhanta Kaumudi

Up

index: 7.1.91 sutra: णलुत्तमो वा


उत्तमो णल् वा णित्स्यात्। जगाद, जगद। जगदिव। जगदिम। गदिता। गदिष्यति। गदतु। अगदत्। गदेत्। गद्यात्॥

Neelesh Sanskrit Detailed

Up

index: 7.1.91 sutra: णलुत्तमो वा


लिट्-लकारस्य विषये परस्मैपदस्य प्रत्ययानाम् परस्मैपदानां णलतुसुस्थलथुसणल्वमाः 3.4.82 इत्यनेन भिन्नाः आदेशाः विधीयन्ते । अनेनैव सूत्रेण उत्तमपुरुष-एकवचनस्य मिप्-प्रत्ययस्य णल्-आदेशः भवति । अस्मिन् आदेशः णकारः इत्संज्ञकः अस्ति, अतः अयं आदेशः वस्तुतः 'णित्' अस्ति, परन्तु वर्तमानसूत्रेण अस्य णित्वम् केवलं विकल्पेन भवति । णित्वाभावात् अचो ञ्णिति 7.2.115 इत्यनेन अजन्तस्य अङ्गस्य वृद्धि-एकादेशः, तथा अतः उपधायाः 7.2.116 इत्यनेन अङ्गस्य उपधा-अकारस्य वृद्धि-एकादेशः - द्वावपि न विधीयेते । उदाहरणानि एतानि -

  1. पच्-धातोः लिट्-लकारस्य परस्मैपदस्य उत्तमपुरुषैकवचनस्य प्रक्रिया -

पच् + लिट् [परोक्षे लिट् 3.2.115 इति लिट्]

→ पच् पच् + लिट् [लिटि धातोरनभ्यासस्य 6.1.8 इति द्वित्वम्]

→ प पच् + लिट् [हलादि शेषः 7.4.60 इति चकारलोपः]

→ प पच् + मिप् [तिप्तस्झि... 3.4.78 इति मिप्-प्रत्ययः]

→ प पच् णल् [परस्मैपदानां णलतुसुस्थलथुसणल्वमाः 3.4.82 इति मिप्-इत्यस्य णल्-आदेशः]

→ प पाच्/पच् + अ [णलुत्तमो वा 7.1.91 इति वैकल्पिकम् णित्वम् । णित्वे अतः उपधायाः 7.2.116 इति अङ्गस्य उपधा-अकारस्य वृद्धिः आकारः]

→ पपाच / पपच

  1. नी-धातोः लिट्-लकारस्य परस्मैपदस्य उत्तमपुरुषैकवचनस्य प्रक्रिया -

नी + लिट् [परोक्षे लिट् 3.2.115 इति लिट्]

→ नी नी + लिट् [लिटि धातोरनभ्यासस्य 6.1.8 इति द्वित्वम्]

→ नि नी + लिट् [ह्रस्वः 7.4.59 इति अभ्यासस्य ह्रस्वः]

→ नि नी + मिप् [तिप्तस्झि... 3.4.78 इति मिप्-प्रत्ययः]

→ नि नी णल् [परस्मैपदानां णलतुसुस्थलथुसणल्वमाः 3.4.82 इति मिप्-इत्यस्य णल्-आदेशः]

→ नि नै अ / नि ने अ [णलुत्तमो वा 7.1.91 इति वैकल्पिकम् णित्वम् । णित्वे अचो ञ्णिति 7.2.116 इति इकारस्य वृद्धिः ऐकारः । णित्वाभावे सार्वधातुकार्धधातुकयोः 7.3.85 इति इकारस्य गुणः एकारः]

→ निनाय / निनय [एचोऽयवायावः 6.1.78 इति आय्/अय्-आदेशः]

  1. पू-धातोः लिट्-लकारस्य परस्मैपदस्य उत्तमपुरुषैकवचनस्य प्रक्रिया -

पू + लिट् [परोक्षे लिट् 3.2.115 इति लिट्]

→ पू पू + लिट् [लिटि धातोरनभ्यासस्य 6.1.8 इति द्वित्वम्]

→ पु पू + लिट् [ह्रस्वः 7.4.59 इति अभ्यासस्य ह्रस्वः]

→ पु पू + मिप् [तिप्तस्झि... 3.4.78 इति मिप्-प्रत्ययः]

→ पु पू णल् [परस्मैपदानां णलतुसुस्थलथुसणल्वमाः 3.4.82 इति मिप्-इत्यस्य णल्-आदेशः]

→ पु पौ अ / पु पो अ [णलुत्तमो वा 7.1.91 इति वैकल्पिकम् णित्वम् । णित्वे अचो ञ्णिति 7.2.116 इति उकारस्य वृद्धिः औकारः । णित्वाभावे सार्वधातुकार्धधातुकयोः 7.3.85 इति उकारस्य गुणः ओकारः]

→ पुपाव / पुपव [एचोऽयवायावः 6.1.78 इति आव्/अव्-आदेशः]

  1. कृ-धातोः लिट्-लकारस्य परस्मैपदस्य उत्तमपुरुषैकवचनस्य प्रक्रिया -

कृ + लिट् [परोक्षे लिट् 3.2.115 इति लिट्]

→ कृ कृ + लिट् [लिटि धातोरनभ्यासस्य 6.1.8 इति द्वित्वम्]

→ कर् कृ + लिट् [उरत् 7.4.66 इति ऋकारान्त-अभ्यासस्य ऋकारस्य अकारः । उरण् रपरः 1.1.51 इति सः रपरः]

→ क कृ + लिट् [हलादि शेषः 7.4.60 इति ककारलोपः]

→ च कृ + लिट् [कुहोश्चुः 7.4.62 इति ककारस्य चकारः]

→ च कृ + मिप् [तिप्तस्झि... 3.4.78 इति मिप्-प्रत्ययः]

→ च कृ णल् [परस्मैपदानां णलतुसुस्थलथुसणल्वमाः 3.4.82 इति मिप्-इत्यस्य णल्-आदेशः]

→ च कार् अ / च कर् अ [णलुत्तमो वा 7.1.91 इति वैकल्पिकम् णित्वम् । णित्वे अचो ञ्णिति 7.2.116 इति ऋकारस्य वृद्धिः कारः । णित्वाभावे सार्वधातुकार्धधातुकयोः 7.3.85 इति ऋकारस्य गुणः अकारः । उभयत्र उरण् रपरः 1.1.51 इति रेफः]

ज्ञातव्यम् - अनेन सूत्रेण केवलं लिट्लकारस्य परस्मैपदस्य उत्तमपुरुषैकवचनस्य णल्-प्रत्ययस्य वैकल्पिकं णित्वम् भवति, प्रथमपुरुषैकवचनस्य णल्-प्रत्ययस्य न ।

Balamanorama

Up

index: 7.1.91 sutra: णलुत्तमो वा


णलुत्तमो वा - णलुत्तमः । णित्स्यादिति ।गोतो णि॑त्यतस्तदनुवृत्तेरिति भावः । चखाद चखदेति । णित्त्वे उपधावृद्धिः । तदभावे न ।

Padamanjari

Up

index: 7.1.91 sutra: णलुत्तमो वा


णित्कार्यं वा तत्र भवतीत्यर्थं इति । एतेन पक्षे णित्कर्यस्याभावाद्वा णिद्ववतीत्युच्यते, न तु पक्षे णकारस्येत्संज्ञाप्रतिषेधादिति दर्शयति । एतच्च पूर्वत्र कार्यातिदेशाल्लभ्यते । चकारेति । णित्वपक्षे वृद्धिः, अन्यदा तदभावः ॥