3-4-9 तुमर्थे सेसेनसे९सेन्क्सेकसेनध्यैअध्यैन्कध्यैकध्यैन्शध्यैशध्यैन्तवैतवेङ्तवेनः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् छन्दसि
index: 3.4.9 sutra: तुमर्थे सेसेनसेऽसेन्क्सेकसेनध्यैअध्यैन्कध्यैकध्यैन्शध्यैशध्यैन्तवैतवेङ्तवेनः
छन्दसि इत्येव। तुमुनोऽर्थस् तुमर्थः। तत्र छन्दसि विषये धातोः सयादयः प्रत्यया भवन्ति। तुमर्थो भावः। कथं ज्ञायते? वचनसामर्थ्यात् तावदयम् कर्तुरपकृष्यते। न च अयमन्यस्मिन्नर्थे तुमुनादिश्यते। अनिर्दिष्टार्थाश्च प्रत्ययाः स्वार्थे भवन्ति। स्वार्थश्च धातूनां भाव एव। से वक्षे रायः। सेन् ता वामेषे रथानाम्। असे, असेन् क्रत्वे दक्षाय जीवसे। स्वरे विशेषः। क्षे प्रेषे भगाय कसेन् श्रियसे। अध्यै, अध्यैन् काममुपाचरध्यै। स्वरे विशेषः। कध्यै इन्द्राग्नी आहुवध्यै। कध्यैन् श्रियध्यै। शध्यै, शध्यैन् वायवे पिबध्यै। राधसः सह मादयध्यै। तवै सोममिन्द्राय पातवै। तवेङ् दशमे मासि सूतवे। तवेन् स्वर्देवेषु गन्तवे। कर्तवे। हर्तवे।
index: 3.4.9 sutra: तुमर्थे सेसेनसेऽसेन्क्सेकसेनध्यैअध्यैन्कध्यैकध्यैन्शध्यैशध्यैन्तवैतवेङ्तवेनः
से । वक्षे रायः । सेन् । ता वामेषे (ता वा॒मेषे॑) । असे । शरदो जीवसे धाः (श॒रदो॑ जी॒वसे॑ धाः) । असेन्नित्त्वादाद्युदात्तः । क्से । प्रेषे । कसेन् । गवामिव श्रियसे (गवा॑मिव श्रि॒यसे॑) । अध्यै । अध्यैन् । जठरं पृणध्यै (ज॒ठरं॑ पृ॒णध्यै॑) । पक्षे आद्युदात्तम् । कध्यै । कध्यैन् । आहुवध्यै (आहु॒वध्यै॑) । पक्षे नित्स्वरः । शध्यै । राधसः सह मादयध्यै (राध॑सः स॒ह मा॑द॒यध्यै॑) । शध्यैन् । वायवे पिबध्यै (वा॒यवे॒ पिब॑ध्यै) । तवै । दातवाउ (दात॒वाउ॑) । तवेङ् । सूतवे (सूत॑वे) । तवेन् । कर्तवे (कर्त॑वे) ॥
index: 3.4.9 sutra: तुमर्थे सेसेनसेऽसेन्क्सेकसेनध्यैअध्यैन्कध्यैकध्यैन्शध्यैशध्यैन्तवैतवेङ्तवेनः
कथं ज्ञायत इति ।'कर्तरि कृत्' इति वचनात् भावस्तुमर्थो नोपपद्यत इति प्रश्नः । अपकर्षःउअपनयः, स्वार्थश्च धातूनां भाव इति साध्यमानरूपः । स एव हि धातुवाच्यो भावः । घञादिवाच्यस्तु भावो धात्वर्थव्यतिरिक्तः सिद्धतारूपः । पिबध्यै इति ।'यको बहुलं च्छन्दसि' इति लुकि पिबादेशः । मादयर्ध्यै इति । यकः प्रसङ्गे व्यत्ययेन शप् ॥