क्त्वातोसुन्कसुनः

1-1-40 क्त्वातोसुन्कसुनः अव्ययम्

Sampurna sutra

Up

index: 1.1.40 sutra: क्त्वातोसुन्कसुनः


क्त्वा-तोसुन्-कसुनः अव्ययानि

Neelesh Sanskrit Brief

Up

index: 1.1.40 sutra: क्त्वातोसुन्कसुनः


'क्त्वा'प्रत्ययान्तशब्दाः, 'तोसुन्' प्रत्ययान्तशब्दाः, 'कसुन्' प्रत्ययान्तशब्दाः च अव्ययसंज्ञकाः भवन्ति ।

Neelesh English Brief

Up

index: 1.1.40 sutra: क्त्वातोसुन्कसुनः


The words ending in क्त्वा, तोसुन् and कसुन् प्रत्यय are known as 'अव्यय'.

Kashika

Up

index: 1.1.40 sutra: क्त्वातोसुन्कसुनः


क्त्वा, तोसुन्, कसुन् - इत्येवमन्तं शब्दरूपमव्ययसंज्ञं भवति । कृत्वा; हृत्वा । तोसुन् - पुरा सूर्यस्योदेतो राधेयः (काठकसंहिता 8.3)। पुरा वत्सानामपाकर्त्तोः (काठकसंहिता 31.15) । भावलक्षणे स्थेण्कृञ्वदिचरिहुतमिजनिभ्यस्तोसुन् 3.4.16 इति इणः, कृञश्च तोसुन् प्रत्ययः । कसुन् - सृपितृदोः कसुन् 3.4.17 । पुरा क्रूरस्य विसृपो विरप्शिन् (तैत्तिरीयसंहिता 1.1.9.3) । पुरा जत्रुभ्य आतृदः (ऋग्वेदः 8.1.12)॥

Siddhanta Kaumudi

Up

index: 1.1.40 sutra: क्त्वातोसुन्कसुनः


एतदन्तमव्ययं स्यात् । कृत्वा । उदेतोः । विसृपः ॥

Laghu Siddhanta Kaumudi

Up

index: 1.1.40 sutra: क्त्वातोसुन्कसुनः


एतदन्तमव्ययम्। कृत्वा। उदेतोः। विसृपः॥

Neelesh Sanskrit Detailed

Up

index: 1.1.40 sutra: क्त्वातोसुन्कसुनः


व्याकरणशास्त्रे पाठितासु संज्ञासु अन्यतमा अस्ति 'अव्यय' इति संज्ञा । स्वरादिनिपातमव्ययम् 1.1.37 इत्यस्मात् सूत्रात् अव्ययीभावश्च 1.1.41 इति यावत्सु पञ्चसु सूत्रेषु अव्ययसंज्ञा पाठ्यते । एतेषु इदं चतुर्थं सूत्रम् । क्त्वा, तोसुन्, तथा कसुन् - एते कृत्प्रत्ययाः यस्य अन्ते विद्यन्ते तस्य कृदन्तस्य प्रकृतसूत्रेण अव्ययसंज्ञा भवति ।

क्त्वा-प्रत्ययः

तृतीयाध्यायस्य चतुर्थपादे विद्यमानेभ्यः भिन्नेभ्यः सूत्रेभ्यः 'क्त्वा'प्रत्ययः पाठितः अस्ति । यथा - अलङ्खल्वोः प्रतिषेधयोः प्राचां क्त्वा 3.4.18, समानकर्तृकयोः पूर्वकाले 3.4.21, अव्ययेऽयथाभिप्रेताख्याने कृञः क्त्वाणमुलौ 3.4.59 आदयः । अयं क्त्वा-प्रत्ययः यदा धातुभ्यः प्रयुज्यते, तदा सिद्धं कृदन्तम् प्रकृतसूत्रेण अव्ययसंज्ञकं भवति । यथा, कृ + क्त्वा --> 'कृत्वा' इति अव्ययम् ।

तोसुन्-प्रत्ययः, कसुन्-प्रत्ययः

'तोसुन्' तथा 'कसुन्' एतौ छान्दसौ प्रत्ययौ । ईश्वरे तोसुन्कसुनौ 3.4.13, भावलक्षणे स्थेण्कृञ्वदिचरिहुतमिजनिभ्यस्तोसुन् 3.4.16 तथा च सृपितृदोः कसुन् 3.4.17 इत्येतैः सूत्रै एतयोः विधानं क्रियते । एतयोः प्रयोगेण अपि अव्ययं सिद्ध्यति । यथा - अभि + चर् + तोसुन् --> 'अभिचरितस्' इति अव्ययम् । वि + लिख् + कसुन् --> 'विलिखस्' इति अव्ययम् ।

सुबुत्पत्तिः, पदसंज्ञा

सर्वाणि कृदन्तानि कृत्तद्धितसमासाश्च 1.2.46 इत्यनेन प्रातिपदिकसंज्ञकानि सन्ति । एतेषु क्त्वा-तोसुन्-कसुन्-प्रत्ययान्तशब्दानाम् प्रकृतसूत्रेण अव्ययसंज्ञा विधीयते । एतेभ्यः विहितानाम् सुप्-प्रत्ययानाम् अग्रे अव्ययादाप्सुपः 2.4.82 इत्यनेन लुक् भवति ।

कृत्वा [कृत्तद्धितसमासाश्च 1.2.46 इति प्रातिपदिकसंज्ञा । क्त्वातोसुन्कसुनः 1.1.40 इत्यनेन अव्ययसंज्ञा ।]

--> कृत्वा + सुँ [स्वौजस्... 4.1.2 इत्यनेन सुबुत्पत्तिः]

--> कृत्वा + ० [अव्ययादाप्सुपः 2.4.82 इत्यनेन अव्ययसंज्ञकात् विहितस्य सुप्-प्रत्ययस्य लुक्]

--> कृत्वा [प्रत्ययलोपे प्रत्ययलक्षणम् 1.1.62 इति प्रत्ययस्य लोपे कृते अपि तल्लक्षणा सुप्तिङन्तं पदम् 1.4.14 इति पदसंज्ञा ]

अनेन प्रकारेण पदसंज्ञायाम् जातायाम् एव अस्य शब्दस्य वाक्ये प्रयोगः भवति । अतः 'रामः रक्षणं कृत्वा गच्छति' अस्मिन् वाक्ये विद्यमानः 'कृत्वा' इति शब्दः पदसंज्ञकः अस्ति, न हि प्रातिपदिकम् ।

तदन्तग्रहणम्

वस्तुतः अस्मिन् सूत्रे 'क्त्वा-तोसुन्-कसुनः' इति प्रत्ययानाम् एव निर्देशः कृतः अस्ति, तदन्तानां न । अस्यां स्थितौ <ऽसंज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणं नास्तिऽ> इत्यनया परिभाषया केवलप्रत्ययस्यैव अव्ययसंज्ञा प्राप्नोति, न हि तदन्तस्य । परन्तु केवलप्रत्ययस्य अव्ययसंज्ञायाः न किञ्चन प्रयोजनम्, अतः अत्र तदन्तस्यैव ग्रहणं क्रियते ।

Balamanorama

Up

index: 1.1.40 sutra: क्त्वातोसुन्कसुनः


अव्ययीभावश्च - अव्ययीभावश्च ।अव्ययसंज्ञः स्या॑दिति शेषः । अधिहरीति । विभक्तयर्थेऽव्ययीभावः । हरावित्यर्थः ।