शकि णमुल्कमुलौ

3-4-12 शकि णमुल्कमुलौ प्रत्ययः परः च आद्युदात्तः च धातोः कृत् छन्दसि तुमर्थे

Kashika

Up

index: 3.4.12 sutra: शकि णमुल्कमुलौ


छन्दसि इत्येव। शक्नोतौ धातावुपपदे छन्दसि विषये तुमर्थे णमुल् कमुलित्येतौ प्रत्ययौ भवतः। णकारो वृद्ध्यर्थः। ककारो गुणवृद्धिप्रतिषेधार्थः। लकारः स्वरार्थः। अग्निं वै देवा विभाजं नाशक्नुवन्। विभक्तुम् इत्यर्थः। अपलुम्पं न अशक्नोत्। अपलोप्तुम् इत्यर्थः।

Siddhanta Kaumudi

Up

index: 3.4.12 sutra: शकि णमुल्कमुलौ


शक्नोतावुपपदे तुमर्थे एतौ स्तः । विभाजं नाशकत् । अपलुपं नाशकत् । विभक्तुमपलोप्तुमित्यर्थः ॥