अपदान्तस्य मूर्धन्यः

8-3-55 अपदान्तस्य मूर्धन्यः पूर्वत्र असिद्धम् संहितायाम्

Sampurna sutra

Up

index: 8.3.55 sutra: अपदान्तस्य मूर्धन्यः


अपदान्तस्य संहितायाम् मूर्धन्यः

Neelesh Sanskrit Brief

Up

index: 8.3.55 sutra: अपदान्तस्य मूर्धन्यः


अधिकारोऽयम् । इतः परमस्य पादस्य परिसमाप्तिपर्यन्तम् पदान्ते अविद्यमानस्य निर्दिष्टस्य वर्णस्य मूर्धन्यादेशः भवति ।

Neelesh English Brief

Up

index: 8.3.55 sutra: अपदान्तस्य मूर्धन्यः


This is an अधिकार, which goes till the end of the पाद. For the स्थानी that does not occur at end of a पद, the closest 'मूर्धन्य' letter comes as the आदेश.

Kashika

Up

index: 8.3.55 sutra: अपदान्तस्य मूर्धन्यः


पदाधिकारो निवृत्तः। अपदान्तस्य इति, मूर्धन्यः इति चैतदधिकृतम् वेदितव्यमापादपरिसमाप्तेः। वक्ष्यति आदेशप्रत्यययोः 8.3.59। सिषेव। षुष्Vआप। अग्निषु। वायुषु। अपदान्तस्य इति किम्? अग्निस्तत्र। वायुस्तत्र। षः इत्येवं सिद्धे मूर्धन्यग्रहणं ढकारार्थम्। अकृढ्वम्। चकृढ्वे।

Siddhanta Kaumudi

Up

index: 8.3.55 sutra: अपदान्तस्य मूर्धन्यः


आ पादपरिसमाप्तेरधिकारोऽयम् ॥

Neelesh Sanskrit Detailed

Up

index: 8.3.55 sutra: अपदान्तस्य मूर्धन्यः


एतत् अधिकारसूत्रमस्ति । अस्य अधिकारः अष्टमाध्यायस्य तृतीयपादस्य समाप्तिपर्यन्तम् गच्छति । अस्मिन् अधिकारे यदि कश्चन वर्णस्य आदेशः उक्तः अस्ति, सः वर्णः च पदान्ते नास्ति, तर्हि तस्य वर्णस्य 'मूर्धन्य'आदेशः भवति ।

किम् नाम मूर्धन्य-आदेशः? येषाम् वर्णानामुच्चारणस्थानम् मूर्धा अस्ति, तेषु अन्तरतमः वर्णः आदेशरूपेण विधीयते, इत्यर्थः ।

अस्मिन् अधिकारे प्रायः सर्वेषु सूत्रेषु सकारस्य स्थाने मूर्धन्यः षकारः विधीयते । केषुचन स्थलेषु धकारस्य स्थाने ढकारः अपि विधीयते । अतः अत्र 'मूर्धन्यः' आदेशः इति उक्तमस्ति ।

Balamanorama

Up

index: 8.3.55 sutra: अपदान्तस्य मूर्धन्यः


अपदान्तस्य मूर्धन्यः - रामे — सु॑ इति स्थिते । आदेशप्रत्यययोरिति षत्वं विधास्यन्नाह-अपदान्तस्य । मूर्धन्यः=मूर्धस्थानकः । अष्टमाध्यायस्य तृतीयापादे मध्यत इदं सूत्रं पठितम् । इत आरभ्यैतत्पादसमाप्तिपर्यन्तमिदमधिक्रियत इत्यर्थः ।

Padamanjari

Up

index: 8.3.55 sutra: अपदान्तस्य मूर्धन्यः


मूर्धन्यग्रहणमनर्थकम्,'ष' इत्येव सिद्धम् ? अत आह - ष इत्येव सिद्धे इति ।'ष' इत्युच्यमाने ठिणः षीध्वम्ऽ इत्यत्रापि षत्वं प्रसज्येत, ढत्वं चेष्यते । अथात्रैव मूर्धन्यग्रहणं क्रियते, उतरेषु योगेषु पुनः षग्रहणं कर्तव्यम् । मूर्धन्यग्रहणे तु क्रेयमाणे न दोषो भवति ॥