8-3-55 अपदान्तस्य मूर्धन्यः पूर्वत्र असिद्धम् संहितायाम्
index: 8.3.55 sutra: अपदान्तस्य मूर्धन्यः
अपदान्तस्य संहितायाम् मूर्धन्यः
index: 8.3.55 sutra: अपदान्तस्य मूर्धन्यः
अधिकारोऽयम् । इतः परमस्य पादस्य परिसमाप्तिपर्यन्तम् पदान्ते अविद्यमानस्य निर्दिष्टस्य वर्णस्य मूर्धन्यादेशः भवति ।
index: 8.3.55 sutra: अपदान्तस्य मूर्धन्यः
This is an अधिकार, which goes till the end of the पाद. For the स्थानी that does not occur at end of a पद, the closest 'मूर्धन्य' letter comes as the आदेश.
index: 8.3.55 sutra: अपदान्तस्य मूर्धन्यः
पदाधिकारो निवृत्तः। अपदान्तस्य इति, मूर्धन्यः इति चैतदधिकृतम् वेदितव्यमापादपरिसमाप्तेः। वक्ष्यति आदेशप्रत्यययोः 8.3.59। सिषेव। षुष्Vआप। अग्निषु। वायुषु। अपदान्तस्य इति किम्? अग्निस्तत्र। वायुस्तत्र। षः इत्येवं सिद्धे मूर्धन्यग्रहणं ढकारार्थम्। अकृढ्वम्। चकृढ्वे।
index: 8.3.55 sutra: अपदान्तस्य मूर्धन्यः
आ पादपरिसमाप्तेरधिकारोऽयम् ॥
index: 8.3.55 sutra: अपदान्तस्य मूर्धन्यः
एतत् अधिकारसूत्रमस्ति । अस्य अधिकारः अष्टमाध्यायस्य तृतीयपादस्य समाप्तिपर्यन्तम् गच्छति । अस्मिन् अधिकारे यदि कश्चन वर्णस्य आदेशः उक्तः अस्ति, सः वर्णः च पदान्ते नास्ति, तर्हि तस्य वर्णस्य 'मूर्धन्य'आदेशः भवति ।
किम् नाम मूर्धन्य-आदेशः? येषाम् वर्णानामुच्चारणस्थानम् मूर्धा अस्ति, तेषु अन्तरतमः वर्णः आदेशरूपेण विधीयते, इत्यर्थः ।
अस्मिन् अधिकारे प्रायः सर्वेषु सूत्रेषु सकारस्य स्थाने मूर्धन्यः षकारः विधीयते । केषुचन स्थलेषु धकारस्य स्थाने ढकारः अपि विधीयते । अतः अत्र 'मूर्धन्यः' आदेशः इति उक्तमस्ति ।
index: 8.3.55 sutra: अपदान्तस्य मूर्धन्यः
अपदान्तस्य मूर्धन्यः - रामे — सु॑ इति स्थिते । आदेशप्रत्यययोरिति षत्वं विधास्यन्नाह-अपदान्तस्य । मूर्धन्यः=मूर्धस्थानकः । अष्टमाध्यायस्य तृतीयापादे मध्यत इदं सूत्रं पठितम् । इत आरभ्यैतत्पादसमाप्तिपर्यन्तमिदमधिक्रियत इत्यर्थः ।
index: 8.3.55 sutra: अपदान्तस्य मूर्धन्यः
मूर्धन्यग्रहणमनर्थकम्,'ष' इत्येव सिद्धम् ? अत आह - ष इत्येव सिद्धे इति ।'ष' इत्युच्यमाने ठिणः षीध्वम्ऽ इत्यत्रापि षत्वं प्रसज्येत, ढत्वं चेष्यते । अथात्रैव मूर्धन्यग्रहणं क्रियते, उतरेषु योगेषु पुनः षग्रहणं कर्तव्यम् । मूर्धन्यग्रहणे तु क्रेयमाणे न दोषो भवति ॥