लुटः प्रथमस्य डारौरसः

2-4-85 लुटः प्रथमस्यडारौरसः

Sampurna sutra

Up

index: 2.4.85 sutra: लुटः प्रथमस्य डारौरसः


लुटः प्रथमस्य डा-रौ-रसः

Neelesh Sanskrit Brief

Up

index: 2.4.85 sutra: लुटः प्रथमस्य डारौरसः


लुट्-लकारस्य प्रथमपुरुषस्य प्रत्ययानाम् (क्रमेण) डा, रौ, रस् - एते आदेशाः भवन्ति ।

Neelesh English Brief

Up

index: 2.4.85 sutra: लुटः प्रथमस्य डारौरसः


The प्रथमपुरुष प्रत्ययाः of लुट्-लकार are converted respectively to डा, रौ and रस्.

Kashika

Up

index: 2.4.85 sutra: लुटः प्रथमस्य डारौरसः


लुडादेशस्य प्रथमपुरुषस्य प्रस्मैपदस्य आत्मनेपदस्य च यथाक्रमम् डा रौ रसित्येते आदेशा भवन्ति। कर्ता, कर्तारौ, कर्तारः। आत्मनेपदस्य अध्येता, अध्येतारौ, अध्येतारः। प्रथमस्य इति किम्? श्वः कर्तासि। श्वोऽध्येतासे। इति श्रीजयादित्यविरचितायां काशिकायां वृत्तौ द्वितीयाध्यायस्य चतुर्थः पादः। तृतीयोऽद्यायः प्रथमः पादः।

Siddhanta Kaumudi

Up

index: 2.4.85 sutra: लुटः प्रथमस्य डारौरसः


डा रौ रस् एते क्रमात्स्युः । डित्त्वसामर्थ्यादभस्यापि टेर्लोपः ॥

Laghu Siddhanta Kaumudi

Up

index: 2.4.85 sutra: लुटः प्रथमस्य डारौरसः


डा रौ रस् एते क्रमात् स्युः। डित्त्वसामर्थ्यादभस्यापि टेर्लोपः। भविता॥

Neelesh Sanskrit Detailed

Up

index: 2.4.85 sutra: लुटः प्रथमस्य डारौरसः


लुट्-लकारस्य विषये प्रथमपुरुषस्य परस्मैपदस्य तिप्-तस्-झि प्रत्ययानाम्, तथा आत्मनेपदस्य त-आताम्-झ प्रत्ययानाम् (क्रमेण) डा, रौ, रस् - एते आदेशाः भवन्ति । यथा -

1) पठँ व्यक्तायां वाचि इति परस्मैपदी धातुः । अस्य लुट्-लकारस्य प्रथमपुरुषस्य रूपाणि एतादृशं सिद्ध्यन्ति -

(अ) पठ् + लुट् [अनद्यतने लुट् 3.3.15 इति लुट्]

→ पठ् + तास् + ल् [स्यतासी लृलुटोः 3.1.33 इति विकरणप्रत्ययः तास्]

→ पठ् + इट् + तास् + ल् [आर्धधातुकस्येड्वलादेः 7.2.35 इति इडागमः]

→ पठ् + इ + तास् + तिप् [तिप्तस्.. 3.4.78 इति तिप्]

→ पठ् + इ + तास् + डा [ लुटः प्रथमस्य डारौरसः 2.4.85 इति तिप्-प्रत्ययस्य डा-आदेशः]

→ पठ् + इ + त् + आ [प्रत्ययस्य डित्वसामर्थ्यात् टेः 6.4.143 इति अ-भस्य टिसंज्ञकस्य अपि लोपः]

→ पठि + ता [पुगन्तलघूपधस्य च 7.3.86 इत्यनेन सार्वधातुके प्रत्यये परे अङ्गस्य उपधा-इकारस्य गुणे प्राप्ते दीधीवेवीटाम् 1.1.6 इत्यनेन इडागमस्य इकारस्य गुणः निषिध्यते]

→ पठिता

(आ) पठ् + लुट् [अनद्यतने लुट् 3.3.15 इति लुट्]

→ पठ् + तास् + ल् [स्यतासी लृलुटोः 3.1.33 इति विकरणप्रत्ययः तास्]

→ पठ् + इट् + तास् + ल् [आर्धधातुकस्येड्वलादेः 7.2.35 इति इडागमः]

→ पठ् + इ + तास् + तस् [तिप्तस्.. 3.4.78 इति तस् ]

→ पठ् + इ + तास् + रौ [ लुटः प्रथमस्य डारौरसः 2.4.85 इति तस्-प्रत्ययस्य रौ-आदेशः]

→ पठ् + इ + ता+ रौ [रि च 7.4.51 इति रेफे परे तास्-इत्यस्य सकारस्य लोपः]

→ पठितारौ

(इ) पठ् + लुट् [अनद्यतने लुट् 3.3.15 इति लुट्]

→ पठ् + तास् + ल् [स्यतासी लृलुटोः 3.1.33 इति विकरणप्रत्ययः तास्]

→ पठ् + इट् + तास् + ल् [आर्धधातुकस्येड्वलादेः 7.2.35 इति इडागमः]

→ पठ् + इ + तास् + झि [तिप्तस्.. 3.4.78 इति झि ]

→ पठ् + इ + तास् + रस् [ लुटः प्रथमस्य डारौरसः 2.4.85 इति झि-प्रत्ययस्य रस्-आदेशः]

→ पठ् + इ + ता+ रस् [रि च 7.4.51 इति रेफे परे तास्-इत्यस्य सकारस्य लोपः]

→ पठि + तारस् [पुगन्तलघूपधस्य च 7.3.86 इत्यनेन सार्वधातुके प्रत्यये परे अङ्गस्य उपधा-इकारस्य गुणे प्राप्ते दीधीवेवीटाम् 1.1.6 इत्यनेन इडागमस्य इकारस्य गुणः निषिध्यते]

→ पठितारः [ससजुषो रुँः 8.2.66 इति रुत्वम् । खरवसानयोर्विसर्जनीयः 8.3.15 इति विसर्गः]

2) एधँ वृद्धौ इति आत्मनेपदी धातुः । अस्य लुट्-लकारस्य प्रथमपुरुषस्य रूपाणि एतानि - एधिता, एधितारौ, एधितारः ।

(अ) एध् + लुट् [अनद्यतने लुट् 3.3.15 इति लुट्]

→ एध् + तास् + ल् [स्यतासी लृलुटोः 3.1.33 इति विकरणप्रत्ययः तास्]

→ एध् + इट् + तास् + ल् [आर्धधातुकस्येड्वलादेः 7.2.35 इति इडागमः]

→ एध् + इ + तास् + त [तिप्तस्.. 3.4.78 इति त]

→ एध् + इ + तास् + डा [ लुटः प्रथमस्य डारौरसः 2.4.85 इति त-प्रत्ययस्य डा-आदेशः]

→ एध् + इ + त् + आ [प्रत्ययस्य डित्वसामर्थ्यात् टेः 6.4.143 इति अ-भस्य टिसंज्ञकस्य अपि लोपः]

→ एधि + ता [पुगन्तलघूपधस्य च 7.3.86 इत्यनेन सार्वधातुके प्रत्यये परे अङ्गस्य उपधा-इकारस्य गुणे प्राप्ते दीधीवेवीटाम् 1.1.6 इत्यनेन इडागमस्य इकारस्य गुणः निषिध्यते]

→ एधिता

(आ) एध् + लुट् [अनद्यतने लुट् 3.3.15 इति लुट्]

→ एध् + तास् + ल् [स्यतासी लृलुटोः 3.1.33 इति विकरणप्रत्ययः तास्]

→ एध् + इट् + तास् + ल् [आर्धधातुकस्येड्वलादेः 7.2.35 इति इडागमः]

→ एध् + इ + तास् + आताम् [तिप्तस्.. 3.4.78 इति आताम् ]

→ एध् + इ + तास् + रौ [ लुटः प्रथमस्य डारौरसः 2.4.85 इति आताम्-प्रत्ययस्य रौ-आदेशः]

→ एध् + इ + ता+ रौ [रि च 7.4.51 इति रेफे परे तास्-इत्यस्य सकारस्य लोपः]

→ एधि + तारौ [पुगन्तलघूपधस्य च 7.3.86 इत्यनेन सार्वधातुके प्रत्यये परे अङ्गस्य उपधा-इकारस्य गुणे प्राप्ते दीधीवेवीटाम् 1.1.6 इत्यनेन इडागमस्य इकारस्य गुणः निषिध्यते]

→ एधितारौ

इ) एध् + लुट् [अनद्यतने लुट् 3.3.15 इति लुट्]

→ एध् + तास् + ल् [स्यतासी लृलुटोः 3.1.33 इति विकरणप्रत्ययः तास्]

→ एध् + इट् + तास् + ल् [आर्धधातुकस्येड्वलादेः 7.2.35 इति इडागमः]

→ एध् + इ + तास् + झ [तिप्तस्.. 3.4.78 इति झ ]

→ एध् + इ + तास् + रस् [ लुटः प्रथमस्य डारौरसः 2.4.85 इति झ-प्रत्ययस्य रस्-आदेशः]

→ एध् + इ + ता+ रस् [रि च 7.4.51 इति रेफे परे तास्-इत्यस्य सकारस्य लोपः]

→ एधि + तारस् [पुगन्तलघूपधस्य च 7.3.86 इत्यनेन सार्वधातुके प्रत्यये परे अङ्गस्य उपधा-इकारस्य गुणे प्राप्ते दीधीवेवीटाम् 1.1.6 इत्यनेन इडागमस्य इकारस्य गुणः निषिध्यते]

→ एधितारः [ससजुषो रुँः 8.2.66 इति रुत्वम् । खरवसानयोर्विसर्जनीयः 8.3.15 इति विसर्गः]

Balamanorama

Up

index: 2.4.85 sutra: लुटः प्रथमस्य डारौरसः


लुटः प्रथमस्य डारौरसः - भू इ तास् इति स्थिते — उकारस्य गुणेऽवादेशे च भविता स् इति स्थिते — लुटः प्रथमस्य । डा रौ रस् एषां द्वन्द्वात्प्रथमाबहुवचनम् । 'लुट' इति स्थानषष्ठी । लुडादेशस्य प्रथमपुरुषस्येत्यर्थः । क्रमादिति — यथासङ्ख्यलभ्यम । ननु परस्मैपदस्य त्रयः प्रथमाः, आत्मनेपदस्य च त्रयः प्रथमा इति स्थानिनः षट्, आदेशास्तु त्रय इति कथं यथासङ्ख्यमिति चेन्न, डाश्च रौश्च रस् चेति कृतद्वन्द्वानां डारौरसश्च डारौरसश्चेत्येकशेषमाश्रित्य भाष्ये समाहितत्वात् । डाभावस्य चादेशत्वात् प्राक् प्रत्ययत्वाऽभावेन 'चुटू' इत्यस्याऽप्रवृत्त्या सर्वादेशत्वम् । सति च तस्मिन् प्रत्ययत्वच्चुटू इति टकारस्येत्संज्ञेति भाष्ये स्पष्टम् । एवं च भू तास् आ इति स्थिते प्रक्रियां दर्शयति — डित्त्वसामर्थ्यादिति । डाभावस्य कप्रत्ययावधिषु स्वादिष्वनन्तर्भूतत्वेन तस्मिन् परे भत्वाऽभावेऽपि डित्त्वसामर्थ्याट्टेरिति टिलोप इत्यर्थः ।

Padamanjari

Up

index: 2.4.85 sutra: लुटः प्रथमस्य डारौरसः


लुटः प्रथमस्य डारीरसः॥ परस्मीपदस्यात्मनेपदस्य चेति। यद्येवं परस्मैपदे त्रयः प्रथमपुरुषसंज्ञकास्तिबादयः, आत्मनेपदेष्वपि त्रयस्तादय इति षट् स्थानिनस्त्रय आदेशा इति वैषम्यात्संख्यातानुदेशो न प्राप्नोति। मा भूत्संख्यातानुदेशः, आन्तर्यतो व्यवस्था भविष्यति? अर्थतश्चान्तर्यम्, एकार्थस्यैकार्थो द्व्यर्थस्य द्व्यर्थो बह्वर्थस्य बह्वर्थः। कथं पुनर्डादीनामैकार्थ्याध्यवसायः, यावता यस्तिपः स्थाने स एकार्थः, यस्तस्स्थाते स द्व्यर्थः यो झेः स्थाने स बह्वर्थः? नेत्याह, प्रयोगदर्शनादप्यैकार्थ्यादिकमध्यवसातुं शक्यम्। अथ वाऽऽदेशा अपि षडेव निर्दिश्यन्ते, कथम्? एकशेषनिदशात्, डारौरसश्च डारौरसश्चेति कृतद्वन्द्वानामेकशेषः। यदि तु डा च डा च डा, रौ च रौ च रौ, रस् च रस् च रस्, डा च रौ च रस् च डारौरस इति कृतैकशेषणां द्वन्द्वः स्यात्? अनिष्टः संख्यातानुदेशः प्राप्नोति तिप्तसोर्डा, झितयो रौ, आतांझयो रसिति। कर्तिति। लुट्,तिप्, तस्य डा इत्ययं सर्वादेशः। नानुबन्धकृतमनेकाल्त्वम्। अस्तु तर्ह्मन्त्यस्यैव, तिपस्तकारेण सह टिलोपो भवति। ननु तकारान्तमङ्गं न भवति, डित्करणसामर्थादनङ्गस्यापि भविष्यति, यथा - सिद्धान्तेऽभस्यअपि। अथ वाऽऽनुपूर्व्यात्सिद्धम्, कथम्? अन्त्यस्याप्ययं स्थाने भवन्नप्रत्ययः स्याद्, असत्यां प्रत्ययसंज्ञायां डकारस्येत्संज्ञा नास्ति, असत्यां चेत्संज्ञायामनेकाल्, यदानेकाल् तदा सर्वादेशः, यदा सर्वादेशस्तदा प्रत्ययः, यदा प्रत्ययस्तदेत्संज्ञा, यदेत्संज्ञा तदा लोपस्तदैकाल्, न चेदानीं प्रत्यावृत्यान्तादेशो भवितुमर्हति? तदेतदानुपूर्व्यात्सिद्धम्। कर्तारौ, कर्तार इति। रि चऽ इति तासस्त्योर्लोपः। अध्येतेति। ठिङ् अध्ययनेऽ। अथात्र डारौरस्सु कृतेषु टेरेत्वं कस्मान्न भवति? पूर्वमेवास्मिन्योगे स्थानिषु प्रवृतत्वात्। इह हि तशब्दस्य टेरेत्वं च प्राप्नोति, डादेशश्च; द्वयोरपि शब्दान्तरप्राप्तेरनित्यत्वात्परत्वाट्टेरेत्वे कृते पुनः प्रसङ्गविज्ञानाड्डादेशः। एवं रौरसोरपि द्रष्टव्यम्। अथ वा - पूर्वमेव डारौरसो भवन्तु, थासः सेवचनं ज्ञापकम् - ये तिङदेशास्तेषां टेरेत्वं न भवतीति, अन्यथा'थासः स' इत्येव वाच्यं स्यात्। कर्तासीति।'तासस्त्योः' इति सलोपः॥ इति श्रीहरदतमिश्रविरचितायां पदमञ्चर्यो द्वितीयाध्यायस्य तुरीयश्चरणः॥