आङो यि

7-1-65 आङः यि इदितः नुम् लभेः

Sampurna sutra

Up

index: 7.1.65 sutra: आङो यि


आङो लभेः यि नुम्

Neelesh Sanskrit Brief

Up

index: 7.1.65 sutra: आङो यि


आङ्-उपसर्गपूर्वकस्य लभ्-धातोः यकारादि प्रत्ययस्य विषये नुमागमः भवति ।

Neelesh English Brief

Up

index: 7.1.65 sutra: आङो यि


The verb root आङ् + लभ् gets a नुमागम in the anticipation of a pratyay that starts with य् ।

Kashika

Up

index: 7.1.65 sutra: आङो यि


आङः उत्तरस्य लभेः यकारादिप्रत्ययविषये नुमागमो भवति। आलम्भ्या गौः। आलम्भ्या वडवा। प्राक् प्रत्ययोत्पत्तेः नुमि कृते विहितमदुपधत्वम् इति ऋहलोर्ण्यत् 3.1.124 इति ण्यत्प्रत्ययः, तत्र कृदुत्तरपदप्रकृतिस्वरत्वेन अन्तस्वरितत्वं भवति। यति तु पुनरुत्तरपदाद्युदात्तत्वं स्यात्। आङः इति किम्? लभ्यम्। कथमग्निष्टोम आलभ्यः इति? सर्वे विधयश् छन्दसि विकल्प्यन्ते। अथ वा आलभ्यः इत्यत्र नुमि कृतेऽनुषङ्गलोपः क्रियते।

Siddhanta Kaumudi

Up

index: 7.1.65 sutra: आङो यि


आङः परस्य लभेर्नुम् स्याद्यादौ प्रत्यये विवक्षिते । नुमि कृतेऽदुपधात्वाभावात् ण्यदेव । आलम्भ्यो गौः ॥

Neelesh Sanskrit Detailed

Up

index: 7.1.65 sutra: आङो यि


डुलभष् (प्राप्तौ, भ्वादिः <{1.1130}>) इति धातुः आङ्-उपसर्गेण सह प्रयुज्यते चेत् यकारादि-प्रत्ययस्य विषये अस्य नुमागमः भवति । अत्र सूत्रे 'यि' इति विषयसप्तमी अस्ति, अतः यकारादि-प्रत्ययस्य केवलविवक्षायाम्, यकारादि-प्रत्ययस्य स्थापनात् पूर्वमेव अयम् नुमागमः भवति । नुमागमे कृते 'लन्भ्' इति यत् रूपम् जायते, तस्मादेव यथोचितं यकारादिप्रत्ययः विधीयते । उदाहरणानि एतानि -

  1. आङ् + डुलभष् (प्राप्तौ, भ्वादिः) अत्र यकारादि-कृत्य-प्रत्ययस्य विवक्षायाम् -

आ + लभ्

--> आ + ल नुम् भ् [यकारादिप्रत्ययस्य विवक्षायाम् नुमागमः]

--> आ + लन्भ् [इत्संज्ञालोपः]

--> आ + लन्भ् + ण्यत् [हलन्तधातोः ऋहलोर्ण्यत् 3.1.124 इति ण्यत् प्रत्ययः ।]

--> आ + लन्भ् + य [इत्संज्ञालोपः]

--> आलंभ्य [नश्चापदान्तस्य झलि 8.3.24 इति अनुस्वारः]

--> आलम्भ्य [अनुस्वारस्य ययि परसवर्णः 8.4.58 इति परसवर्णः मकारः]

  1. आङ् + डुलभष् (प्राप्तौ, भ्वादिः) अत्र 'ल्यप्' प्रत्ययस्य विवक्षायाम् ततः नुमागमस्य लोपः अपि भवति -

आ + लभ्

--> आ + ल नुम् भ् [यकारादिप्रत्ययस्य विवक्षायाम् नुमागमः]

--> आ + लन्भ् [इत्संज्ञालोपः]

--> आ + लन्भ् + क्त्वा [समानकर्तृकयोः पूर्वकाले 3.4.21 इति क्त्वाप्रत्ययः]

--> आ + लन्भ् + ल्यप् [समासेऽनञ्पूर्वे क्त्वो ल्यप् 7.1.37 इति क्त्वाप्रत्ययस्य ल्यबादेशः]

--> आ + लभ् + य [अनिदितां हल उपधायाः क्ङिति 6.4.24 इति उपधानकारलोपः]

--> आलभ्य

  1. आङ् + डुलभष् (प्राप्तौ, भ्वादिः) अत्र 'यक्' प्रत्ययस्य विवक्षायाम् ततः नुमागमस्य लोपः अपि भवति -

आ + लभ्

--> आ + ल नुम् भ् [यकारादिप्रत्ययस्य विवक्षायाम् नुमागमः]

--> आ + लन्भ् [इत्संज्ञालोपः]

--> आ + लन्भ् + लट् [वर्तमाने लट् 3.2.123 इति लट्]

--> आ + लन्भ् + त [तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् 3.4.78 इति भावकर्मणोः आत्मनेपदस्य प्रथमपुरुषैकवचनस्य त-प्रत्ययः]

--> आ + लन्भ् + ते [टित आत्मनेपदानां टेरे 3.4.79 इति एकारादेशः]

--> आ + लन्भ् + यक् + ते [सार्वधातुके यक् 3.1.67 इति यक्-विकरणप्रत्ययः]

--> आ + लभ् + य + ते [अनिदितां हल उपधायाः क्ङिति 6.4.24 इति उपधानकारलोपः]

--> आलभ्यते

'ल्युट्' इति प्रत्ययः यकारादिः नैव स्वीक्रियते अपितु अकारादिः स्वीक्रियते, यतः प्रक्रियायाः प्रारम्भे एव तस्य 'अन' इति आदेशः भवति । अतः 'ल्युट्'प्रत्ययस्य विषये इदं सूत्रं नैव प्रवर्तते, अपि तु 'लभ् + ल्युट्' इत्यत्र लभेश्च 7.1.64 इत्यनेनैव नुमागमः सिद्ध्यति ।

शास्त्रसंवादः

छात्रः - अत्र विषयसप्तमी किमर्थं स्वीक्रियते ? यदि अत्र परसप्तमीपक्षे 'यकारादि-प्रत्यये परे' इति सूत्रार्थः स्वीक्रियते, तथाऽपि आङ्-उपसर्गपूर्वकात् लभ्-धातोः आदौ पोरदुपधात् 3.1.98 इत्यनेन अच्-प्रत्ययं कृत्वा, ततः नुमागमे कृते 'आलम्भ्य' इति समानमेव रूपं सिद्ध्यति ।

आचार्यः - यदि अत्र ण्यत्-प्रत्ययस्य स्थाने पोरदुपधात् 3.1.98 इत्यनेन अच्-प्रत्ययः क्रियते, तर्हि प्रत्ययस्य अकारः यतोऽनावः 6.1.213 इत्यनेन उदात्तः भवति । परन्तु अन्तिमरूपे यकारोत्तरः अकारः स्वरितः इष्यते । अतः अत्र आदौ यकारादि-प्रत्ययस्य विवक्षायाम् नुमागमे कृते लन्भ् इति रूपम् कृत्वा, ततः 'ण्यत्' प्रत्ययः विधीयते, येन गतिकारकोपपदात् कृत् 6.2.139 इत्यनेन पदस्य अन्त्यस्वरितत्वम् सम्यक् सिद्ध्यति ।

Balamanorama

Up

index: 7.1.65 sutra: आङो यि


आङो यि - आङो यि ।इदितो नुम् धातो॑रित्यतो नुमिति,लभेश्चे॑त्यतो लभेरिति चाऽनुवर्तते । तदाह — आङः परस्येति । विवक्षिते इति । 'यी' इति विषयसप्तमीति भाष्ये स्पष्टम् । 'विवक्षिते' इत्यस्य प्रयोजनमाह — नुमि कृते इति । यत्प्रत्यये विवक्षिते तत्प्रवृत्तेः प्रागेव नुमि कृते अदुपधत्वाऽभावाद्यत्प्रत्ययस्याऽप्रवृत्तेण्र्यदेवेत्यर्थः ।यति परे नु॑मित्यर्थे तु अदुपधत्वाद्यदेव स्यान्नतु ण्यदिति भावः । आलम्भ्यो गौरिति । यद्यपि यण्ण्यतोर्न रूपभेदस्तथापि ण्यति कृतेतित्स्वरित॑मिति स्वरितत्वम्, यति तु 'यतोऽनावः' इत्याद्युदात्तत्वमिति स्वरभेदः फलम् ।

Padamanjari

Up

index: 7.1.65 sutra: आङो यि


अत्र धातोः इत्यनुवृतेरुपदेशावस्थायामेव नुमा भवितव्यम्, तस्माद् यि इति विषयसप्तमीत्याह - यकारादौ प्रत्यये विषय इति । प्रागित्यादिना विषयसप्तम्याश्रयणस्य फलं दर्शयति । तत्रेत्यादि । रुपे तु नास्ति विशेषः, ण्यत्प्रत्ययेऽपि वृद्ध्या नैव भवितव्यम् , नित्ये नुमि सति विहितनिमितत्वात् । यति पुनरुतरपदाद्यौदातत्वं स्यादिति । यतोऽनावः इत्युतरपदाद्यौदातत्वात् । आलभ्य इति । यक् । अनुषङ्गलोपः क्रियत इति । एतेन यक्ल्यपौ व्याख्यातौ । तेन यि इति सामान्योक्तावपि ण्यदेवोदाहृत इति भावः ॥