6-4-89 ऊत् उपधायाः गोहः असिद्धवत् अत्र आभात् अचि
index: 6.4.89 sutra: ऊदुपधाया गोहः
गोहः उपधायाः ऊत् अचि
index: 6.4.89 sutra: ऊदुपधाया गोहः
गुह्-धातोः अजादिप्रत्यये परे 'गोह्' इति रूपस्य प्रसक्तिः अस्ति चेत् तं बाधयितुमुपधायाः ऊकारादेशः भवति ।
index: 6.4.89 sutra: ऊदुपधाया गोहः
When the उपधा of verb root गुह् has a chance of undergoing a गुणादेश while followed by an अजादिप्रत्यय, the गुणादेश is blocked and the उपधा becomes दीर्घ instead.
index: 6.4.89 sutra: ऊदुपधाया गोहः
गोहोऽङ्गस्य उपधाया ऊकारादेशो भवति अजादौ प्रत्यये परतः। निगूहति। निगूहकः। साधुनिगूही। निगूहंनिगूहम्। निगूहन्ति। गूहो वर्तते। उपधायाः इति किम्? अलः अन्त्यस्य मा भूत्। गोहः इति विकृतग्रहणं विषयार्थम्। यत्र अस्य एतद् रूपं तत्र एव यथा स्यात्। इह मा भूत्, निजुगुहतुः। निजुगुहुः। अयादेशप्रतिषेधार्थं च केचिदिच्छन्ति। निगूह्य गतः इत्यूत्वस्य असिद्धत्वाद् ल्यपि लघुपूर्वादिति णेरयादेशः स्यात्। व्याश्रयत्वादेव असिद्धत्वमत्र न अस्ति, णावूत्वं, ण्यन्तस्य च ल्यप्ययादेश इति। अचि इत्येव, निगोढा। निगोढुम्।
index: 6.4.89 sutra: ऊदुपधाया गोहः
गुह उपधाया ऊत्स्याद्गुणहेतावजादौ प्रत्यये । गूहति । गूहते । ऊदित्त्वादिड्वा । गूहिता । गौढा । गूहिष्यति । घोक्ष्यति । गूहेत् । गुह्यात् । अगूहीत् । इडभावे । क्सः । अघुक्षत् ॥
index: 6.4.89 sutra: ऊदुपधाया गोहः
'गुहूँ' (संवरणे) इति भ्वादिगणस्य धातुः । अस्य धातोः अजादिप्रत्यये परे यदि उपधावर्णस्य (उकारस्य) गुणादेशं कृत्वा ओकारस्य प्रसक्तिः जायते, तर्हि तस्य गुणादेशस्य निषेधं कर्तुमस्य सूत्रस्य प्रयोगः भवति । अनेन सूत्रेण उकारस्य स्थाने दीर्घ-ऊकारस्य विधानं कृत्वा गुणादेशः निषिध्यते । यथा, गुह्-धातोः लट्-लकारस्य प्रथमपुरुषबहुवचनस्य प्रक्रिया इयम् -
गुह् + लट् [वर्तमाने लट् 3.2.123 इति लट्]
→ गुह् + झि [तिप्तस्.. 3.4.78 इति प्रथमपुरुषबहुवचनस्य प्रत्ययः 'झि']
→ गुह् + शप् + झि [कर्तरि शप् 3.1.68 इति शप्]
→ गूह् + अ + झि [अजादिप्रत्यये परे पुगन्तलघूपधस्य च 7.3.86 इत्यनेन गुह्-इत्यस्य उकारस्य गुणे प्राप्ते ऊदुपधाया गोहः 6.4.89 इत्यनेन तस्य अपवादत्वेन उकारस्य ऊकारादेशः भवति]
→ गूह् + अ + अन्ति [झोऽन्तः 7.1.3 इति अन्तादेशः]
→ गूहन्ति [अतो गुणे 6.1.97 इति पररूपः अकारः]
अस्मिन् सूत्रे 'गोहः' अस्य ग्रहणम् एतत् ज्ञापयति यत् अस्य सूत्रस्य प्रयोगः तदा एव भवेत् अदा अजादिप्रत्ययः गुणं कारयितुम् समर्थः अस्ति । एवमस्ति चेदेव तस्य गुणादेशस्य बाधकरूपेण अनेन सूत्रेण ऊकारादेशः विधीयते । यदि गुह्-इत्यस्य उकारस्य गुणादेशः एव न प्रसज्यते, तर्हि अस्य सूत्रस्यापि प्रयोगः न भवतीति ज्ञातव्यम् । यथा, गु्ह्-धातोः लिट्-लकारस्य प्रथमपुरुषद्विवचनस्य प्रक्रिया इयम् -
गुह् + लिट् [परोक्षे लिट् 3.2.115 इति लिट्]
→ गुह् गुह् + ल् [लिटि धातोरनभ्यासस्य 6.1.8 इति द्वित्वम्]
→ गु गुह् + ल् [हलादि शेषः 7.4.60 इति हकारलोपः]
→ जु गुह् + ल् [कुहोश्चुः 7.4.62 इति गकारस्य चवर्गादेशः जकारः]
→ जु गुह् + तस् [तिप्तस्.. 3.4.78 इति तस् ]
→ जु गुह् + अतुस् [परस्मैपदानां णलतुसुस्थलथुसणल्वमाः 3.4.82 इति तस्-इत्यस्य अतुस्-आदेशः]
→ जुगुहतुः [अत्र 'अतुस्'-प्रत्ययस्य अकारः सार्वधातुकमपित् 1.2.4 इत्यनेन ङित्-अस्ति, अतः क्ङिति च 1.2.5 इत्यनेन सः गुणस्य निषेधं कारयति । अतः अत्र पुगन्तलघूपधस्य च 7.3.86 इत्यनेन गुणस्य प्रसक्तिः नास्ति । अतः अत्र ऊदुपधाया गोहः 6.4.89 इत्यनेन दीर्घादेशः अपि न भवति ।]
ज्ञातव्यम् - 'ऊत्' इत्यत्र तकारः उच्चारणार्थः अस्ति ।
index: 6.4.89 sutra: ऊदुपधाया गोहः
ऊदुपधाया गोहः - ऊदुपधायाः ।गोह॑इति कृतलघूपधगुणस्य गुहेर्निर्देशः । ततश्च गुणविषय एवेदं भवति । अचिश्नुधात्वित्यतोऽनुवृत्तस्य अचीत्यस्य अङ्गाक्षिप्तप्रत्ययविशेषमत्वात्तदादिविधिः । तदाह — गुह उपधाया इत्यादिना । गुणहेताविति । गुणं प्रति परनिमित्तभूत इत्यर्थः । गुणापवादः । जुगूह । गुणहेताविति किम् । जुगुहतुः जुगुहुः । जुगुहे जुगुहाते जुगुहिरे । जुगूहिथ । जुगोढ । ढत्वधत्वष्टुत्वढलोपाः । जुगुहथुः जुगुह । जुगुहिषे — जुघुक्षे । ढत्वभष्भावकत्वषत्वानि । जुगुहाथे जुगुहिध्वे — जुगुढ्वे । जुगूह । जुगुहिव-जुगुह्व जुगुहिम — जुगुहृ । जुगुहे । जुगुवहिहे — जुगुह्वहे । जुगुहिमहे-जुगुहृहे । इति लिटि रूपाणि सिद्धवत्कृत्य लुटि इट्पक्षे ऊत्वे रूपमाह — गूहितेति । इडभावे अजादप्रत्ययाऽभावादूत्त्वाऽभावे गुणे ढत्वधत्वष्टुत्वलोपेषु रूपमाह — गोढेति । लृटि स्ये इट्पक्षे ऊत्त्वे रूपमाह — गूहिष्यतीति । इडभावे तु गुणढत्वभष्भावकत्वषत्वेषु रूपमाह — घोक्ष्यतीति । गूहिष्यते, घोक्ष्यते इत्यप्युदाहार्यम् । गूहतु । गूहताम् । अगूहत् । अगूह । गूहेदिति ।गूहेते॑त्यपि ज्ञेयम् । गुह्रादिति । आशीर्लिङि अजादिप्रत्ययाऽभावादूत्त्वं न । कित्त्वान्न गुणः । लुङि इट्पक्षे सिज्लोपे ऊत्त्वे रूपमाह — अगूहीदिति । अगूहिष्टामगूहिषुरित्यादि । इडभावे क्स इति । इगुपधशलन्तत्वादिति भावः । अघुक्षदिति । ढत्वभष्भावकत्वषत्वानि । अधुक्षतामघुक्षन्नित्यादि ।