4-1-22 अपरिमाणबिस्ताचितकम्बल्येभ्यः न तद्धितलुकि प्रत्ययः परः च आद्युदात्तः च स्त्रियाम् ङीप् अनुपसर्जनात् द्विगोः
index: 4.1.22 sutra: अपरिमाणबिस्ताचितकम्बल्येभ्यो न तद्धितलुकि
पूर्वेण ङीप् प्राप्तः प्रतिषिध्यते। अपरिमाणान्तात् द्विगोः बिस्ताऽचितकम्बल्यान्ताच् च तद्धितलुकि सति ङीप् प्रत्ययो न भवति। बस्तादीनां परिमाणार्थं ग्रहणम्। सर्वतो मानं परिमाणम्। अपरिमाणान्तात् तावत् पञ्चभिरश्वैः क्रीता पञ्चाश्वा। दशाश्वा। कालः च सङ्ख्या न परिमाणम्। द्विवर्षा त्रिवर्षा। द्वाभ्यां शताभ्यां क्रीता द्विशता। त्रिशता। बिस्तादिभ्यः द्विबस्ता। त्रिबस्ता। द्व्याचिता। त्र्याचिता। द्विकम्बल्या। त्रिकम्बल्या। अपरिमाण इति किम्? द्व्याढकी। त्र्याढकी। तद्धितलुकि इति किम्? समाहारे पञ्चाश्वी। दशाश्वी।
index: 4.1.22 sutra: अपरिमाणबिस्ताचितकम्बल्येभ्यो न तद्धितलुकि
अपरिमाणान्ताद्बिस्ताद्यन्ताच्च द्विगोर्ङीप् न स्यात्तद्धितलुकि सति । पञ्चभिरश्वैः क्रीता पञ्चाश्वा । आर्हीयष्ठक् । अध्यर्ध <{SK1693}> इति लुक् । द्वौ बिस्तौ पचति द्विबिस्ता । द्व्याचिता । द्विकम्बल्या । परिमाणान्तात्तु द्व्याढकी । तद्धितलुकि किम् ? समाहारे पञ्चाश्वी ॥
index: 4.1.22 sutra: अपरिमाणबिस्ताचितकम्बल्येभ्यो न तद्धितलुकि
अपरिमाणबिस्ताचितकम्बल्येभ्यो न तद्धितलुकि - तदाह-अपरिमाणान्तादित्यादिना । अपरिमाणान्तमुदाहरति-पञ्चभिरिति । तद्धितलुकं दर्शयति-आर्हीयष्ठक्, अध्यर्धेति लुगिति । पञ्चभिरऔः क्रीतेति विग्रहे 'तद्धितार्थ' इति द्विगुः ।आर्हादगोपुच्छसङ्ख्यापरिमाणाट्ठ॑गित्यधिकारेतेन क्रीत॑मिति ठक्,अध्यर्धपूर्वाद्द्विगोर्लुगसंज्ञाया॑मिति तस्य लुक् । अत्र 'द्विगोः' इति ङीप् न भवति, अपरिमाणान्तद्विगुत्वात् । नन्वत्रद्विगो॑रिति प्राप्तङीब्निषेधेऽपिटिड्ढाण॑ञिति ठग्निमित्तको ङीब् दुर्वारः । द्वाभ्यां शताभ्यां क्रीता द्विशतेत्यत्रसङ्ख्याया अतिशदन्तायाः॑ इति कनःअध्यर्धे॑ति लुकिअपरिमाणे॑ति निषेधस्य चरितार्थत्वादिति चेत्सत्यम्,टिड्ढाण॑ञित्यत्र प्रत्यासत्त्या टिड्ढाणञादीनां यो ।ञकारस्तदन्तमिति विवक्षितम् । पञ्चाआशब्दश्चायं ठगवयवाकारान्तो न भवतीति न दोषः । नच प्रत्ययलक्षणेन ठगवयवाकारान्तत्वं शङ्क्यं, वर्णाश्रये प्रत्ययलक्षणाऽभावात् । विस्तादिशब्दानां तु परिमाणविशेषवाचित्वात्अपरिमाणे॑त्यनेनाऽप्राप्तेः पृथगुपादानम् । द्वौ बिस्ताविति ।सुवर्णबिस्तौ हेम्नोऽक्षे॑ इत्यमरः ।गुञ्जाः पञ्च-आद्यमाषकः । ते षोडश अक्ष इति च । गुञ्जापञ्चकं माषपरिम#आणम् । माषषोडशकमक्षपरिमाणम्, तच्च अशीतिगुञ्जात्मकम् तस्मिन् हेमविषये अक्षपरिमाणे सुवर्णबिस्तशब्दावित्यर्थः । द्वौ बिस्तौ पचतीति विग्रहे 'तद्धितार्थ' इति द्विगुः ।सम्भवत्यवहरतिपचती॑ति ठक्, तस्य 'अध्यर्धे' ति लुक् ।द्विगो॑रिति ङीपि प्रितषिद्धे सति टापि-॒द्विबिस्ता मूषा॑ । द्विबिस्त परिमाणकहिरण्यं द्वावयतीत्यर्थः । पचिरिह द्रावणे द्रष्टव्यः । द्व्याचितेति । 'आचितो दश भाराः' इत्यमरः ।तुला स्त्रियां पलशतं भारः स्यादिंवशतिः पुमा॑निति च । द्वावाचितौ वहतीत्यर्थेआढकाचिढपात्रात्खोऽन्यतरस्याम्द्विगोष्ठं श्च॑ इति खठनोरभावे प्राग्वतीयष्ठञ् ।अध्यर्धे॑ति तस्य लुक् । अनेन 'द्विगोः' इति ङीपि निषिद्धे टापि-॒द्व्याचिता शकटी॑ । द्विकम्बल्येति । कम्बलस्य प्रकृतिभूतं द्रव्यं कम्बल्यम् ऊर्णापलशतं ।तदर्थं विकृतेः प्रकृतौ॑ इत्यर्थेकम्बलाच्च संज्ञाया॑मिति यत् । द्वाभ्यां कम्बल्याब्यां क्रीतेति विग्रहेतेन क्रीत॑मिति ठञःअध्यर्द्धे॑ति लुक्,द्विगो॑रिति ङीपि अनेन प्रतिषिध्दे टाप् । नन्वत्र ।न तद्दितलुकी॑त्येवास्तु । तावतैव पञ्चभिरऔः क्रीता पञ्चाओति सिद्धेःअपरिमाणे॑ति मास्तु । एवंच द्विबिस्ता द्व्याचिता द्विकम्बल्येत्यपि सिद्धे विस्तादिग्रहणमपि मास्त्वित्यत आह — परिमाणान्तात्त्विति ।गुञ्जाः पञ्च तु माषः स्यात्ते सुवर्णस्तु षोडश । पलं सुवर्णाश्चत्वारः पञ्च वापि प्रकीर्तितम्॥ पलद्वयं तु प्रसृतं द्विगुणं कुडवं मतम् । चतुर्भिः कुडवैः प्रस्थः प्रस्थाश्चत्वार आढकः॥॑ इति स्मृतिः । द्वावाढकौ पचतीति विग्रहेआढकाचितपात्रात्खोऽन्यतरस्यां॒॑द्विगोष्ठंश्चे॑ति खठनोरभावे प्राग्वतीयष्ठञ् ।अध्यर्धे॑ति लुक् । 'द्विगोः' इति ङीप् । द्व्याढकीति रूपम् ।न तद्धितलुकी॑त्येवावत्येवोक्तेऽत्रापि ङीपो निषेधः स्यात् । अतोऽपरिमाणान्न तद्धितलुकीति वक्तव्यम् । तावत्युक्ते द्विबिस्तेत्यादौ परिमाणत्वान्ङीब्निषेधो न स्यात् । अतो बिस्तादिग्रहणमपीति ।
index: 4.1.22 sutra: अपरिमाणबिस्ताचितकम्बल्येभ्यो न तद्धितलुकि
परसप्तमी त्वषा नोपपद्यते, अभावरूपेण लुका पौर्वापर्यासम्भवात् । सर्वतो मानं परिमाणमिति ।'परिमाणं तु सर्वतः' इत्यस्य ग्रहणम्, न परिच्छेदकमात्रस्येत्यर्थः । पञ्चमिश्वैः क्रीतेति । तद्धितार्थे द्विगुः, आर्हीयष्ठक् । कालः सङ्ख्या च न परिमाणमिति । न हि ताभ्यां सर्वत आरोहतः परिणाहतश्च मीयते । एवं च कालः सङ्ख्या चेति प्रदर्शनार्थत्वात्प्रमाणमपि परिमाणं न भवति, तथा चोतरसूत्रे'काण्डशब्दस्यापरिमाणवाचित्वात्' इति वक्ष्यति,'प्रमाणविशेषः काण्डम्' इति च । तेन द्वौ शमौ प्रमाणमस्या इति मात्रचः'प्रमाणे लो द्विगोर्नित्यम्' इति लुकि द्विशम्, त्रिशमेति भवति । यद्येवम्, उन्मानमपि परिमाणं न स्यात् ? कश्चिदाह - इष्टमेवैतत्, उन्मानमपि नैवात्र परिमाणग्रहणेन गृह्यते - द्वाभ्यां निष्काभ्यां क्रीता, प्राग्वतीयस्य ठञोः'द्वित्रिपूर्वान्निष्कात्' इति लुक्, द्विनिष्का त्रिनिष्वेति भवतीति । अपर आह - बिस्तकम्बल्यग्रहणं ज्ञापकम् - उन्मानमप्यत्र परिमाणग्रहणेन गृह्यत इति; तयोरुन्मानविशेषत्वात्, सुवर्णबिस्तौ हेस्नोऽक्षे,'कम्बलाच्च संज्ञायाम्' कम्बल्यमूर्णापलशतमिति । न्यासकारस्तु द्वौ विस्तौ परिमाणमस्येति विगृह्णन् बिस्तं परिमाणं मन्यते । द्विवर्षेति । कृतव्युत्पादनमेतत् । द्विशता, त्रिशतेति । द्वाभ्यां शताभ्यां क्रीतेति'पणपादमाषशताद्यत्' इति नित्ये यति प्राप्ते'शाणाद्वा' इत्यत्र'शताच्चेति वक्तव्यम्' इति वचनात्पक्षे'सङ्ख्याया अतिशदन्तायाः कन्' इति कन्, तस्य ठध्यर्धपूर्वात्ऽ इति लुक् । द्विबिस्तेति । परिमाणत्वे ठञो लुक्, उन्मानत्वे ठकः । द्व्याचितेति । आचितो दशभाराः स्युः । द्वावाचितौ पचति, ठाढकाचितपात्रात्खोन्यतरस्याम्ऽ,'द्विगोष्ठ्ंअश्च' इति पक्ष ठन्खौ, ताभ्यां मुक्ते प्राग्वतीयष्ठञ्, तस्य पूर्ववल्लुक् । द्विकम्बल्येति । क्रीतार्थे ठञो लुक् । द्व्याढकी द्व्याचितेत्यनेन तुल्यम् । पञ्चाश्वीति । समाहारे द्विगुः । इमौ द्वौ प्रतिषेधावुच्येते, तत्रैकः शक्योऽवक्तुम्, कथम् ? एवं वक्ष्यामि - परिमाणान्तातद्धितलुकीति, तन्नियमार्थं भविष्यति - परिमाणान्तादेव तद्धितलुकि ङीब् भवतीति, तेन द्व्याढकीत्यादौ च भविष्यति, पञ्चाश्वेत्यादौ च न भविष्यति, ततो बिस्ताचिकम्बल्येब्योनेति ? नैवं शक्यम् ; विपरीतोऽपि नियमः सम्भाव्येत - द्विकुडवी, पञ्चाढकी । पञ्चाश्वेत्यादौ तु व्यावर्तकाभावात्स्यादेव डीप् । तस्माद्यथान्यासमेवास्तु ॥