5-1-34 पणपादमाषशतात् यत् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा छः ठञ् ठक् अध्यर्धपूर्वद्विगोः
index: 5.1.34 sutra: पणपादमाषशताद्यत्
आ-अर्हात् पण-पाद-माष-शतात् यत्
index: 5.1.34 sutra: पणपादमाषशताद्यत्
सर्वेषु आर्हीय-अर्थेषु 'पण', 'पाद', 'माष', 'शत' - एतेषां विषये अध्यर्धपूर्व/द्विगुसमासात् यत्-प्रत्ययः भवति ।
index: 5.1.34 sutra: पणपादमाषशताद्यत्
अध्यर्धपूर्वाद् द्विगोः इत्येव। अध्यर्धपूर्वाद् द्विगोश्च पणपादमाषशतशब्दान्तातार्हीयेष्वर्थेषु यत् प्रत्ययो भवति। अव्यर्धपण्यम्। द्विपण्यम्। त्रिपण्यम्। पाद अध्यर्धपाद्यम्। द्विपाद्यम्। त्रिपाद्यम्। पद्भावो न भवति पद् यत्यतदर्थे 6.3.53 इति। प्राण्यङ्गस्य स इष्यते। इदं तु परिमाणम्। माष अध्यर्धमाष्यम्। द्विमास्यम्। त्रिमास्यम्। शत अध्यर्धशत्यम्। द्विशत्यम्। त्रिशत्यम्।
index: 5.1.34 sutra: पणपादमाषशताद्यत्
अध्यर्धपण्यम् । द्विपण्यम् । अध्यर्धपाद्यम् । द्विपाद्यम् । इह पादः पत् <{SK414}> इति न । यस्य-<{SK311}> इति लोपस्य स्थानिवद्भावात् । पद्यत्यतदर्थे <{SK991}> इत्यपि न, प्राण्यङ्गार्थस्यैव तत्र ग्रहणात् ॥
index: 5.1.34 sutra: पणपादमाषशताद्यत्
'पण', 'पाद', 'माष' (त्रीणि अपि मापनस्य परिमाणानि) उत 'शत' शब्दस्य विषये तद्धितार्थे विहितः यः अध्यर्धपूर्वसमासः द्विगुसमासः वा, तस्मात् आर्हीयेषु अर्थेषु यत्-प्रत्ययः भवति ।
द्वौ पणौ परिमाणमस्य तत् द्विपण्यम् ।
अध्यर्धेन पादेन क्रीतम् तत् अध्यर्धपाद्यम् ।
त्रयः माषाः परिमाणमस्य तत् त्रिमाष्यम् ।
अत्र त्रिषु अपि उदाहरणेषु औत्सर्गिकरूपेण विहितं ठञ्-प्रत्ययं बाधित्वा यत्-प्रत्ययः विधीयते ।
ज्ञातव्यम् -
पाद-शब्दस्य विषये पद् यत्यतदर्थे 6.3.53 इत्यनेन पद्-आदेशः न भवति यतः तस्मिन् सूत्रे 'पाद' इत्यनेन केवलं शरीरस्य अवयवः एव गृह्यते, न हि परिमाणवाची पादशब्दः ।
अध्यर्धपूर्व/द्विगुसमासस्य विषये आर्हीय-प्रत्ययस्य अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम् 5.1.28 इत्यनेन वस्तुतः लुक्-भवति । परन्तु अत्र निर्देशसामर्थ्यात् लुकं बाधित्वा यत्-प्रत्ययः क्रियते ।
index: 5.1.34 sutra: पणपादमाषशताद्यत्
पणपादमाषशतादत् - प्राण्यङ्गार्थस्येति । व्याख्यानादिति भावः । इह सूत्रे पणमाषसाहचर्यात्पादशब्दोऽपि परिमाणविशेषवाची गृह्रते ।
index: 5.1.34 sutra: पणपादमाषशताद्यत्
पद्बावोऽत्र न भवतीति।'पद्यत्यतदर्थे' इत्यनेन। किं कारणमित्याह - प्राण्यङ्गस्येति।'पादस्य पदाज्यातिगोपहतेषु' इत्यत्र तावत् प्राण्यङ्गस्य पादस्य ग्रहणं तस्यैवाज्यादिभिर्गतिवचनैः सबन्धसद्भावात् पद्यतीत्यादावपि तस्यैवानुवृत्तिः। इह तु परिमाणमिति। गृह्यते इति शेषः। पणमाभ्यां साहचर्यादिति भावः ॥