6-3-136 निपातस्य च उत्तरपदे ऋचि
index: 6.3.136 sutra: निपातस्य च
ऋचि इत्येव। निपातस्य च ऋग्विषये दीर्ग्ः आदेशो भवति। एवा ते। अच्छा।
index: 6.3.136 sutra: निपातस्य च
एवा हि ते (ए॒वा हि ते॒) ।
index: 6.3.136 sutra: निपातस्य च
एवशब्दश्चादिषु पाठान्निपातः, अच्छ गत्यर्थवदेषु इत्यच्छशब्दः ॥