निपातस्य च

6-3-136 निपातस्य च उत्तरपदे ऋचि

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

ऋचीत्येव। निपातस्य च ऋग्विषये दीर्घ आदेशो भवति। ए॒वा ते॑ (ऋ० १०.२०.१०)। अच्छा॑ (ऋ० १.२.२)॥

Siddhanta Kaumudi

Up

एवा हि ते (ए॒वा हि ते॒) ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

एवशब्दश्चादिषु पाठान्निपातः, अच्छ गत्यर्थवदेषु इत्यच्छशब्दः ॥