यावत्पुरानिपातयोर्लट्

3-3-4 यावत्पुरानिपातयोः लट् प्रत्ययः परः च आद्युदात्तः च धातोः कृत् भविष्यति

Kashika

Up

index: 3.3.4 sutra: यावत्पुरानिपातयोर्लट्


भविष्यति इत्येव। यावत्पुराशब्दयोर्निपातयोरुपपदयोः भविष्यति काले धातोर्लट् प्रत्ययो भवति। यावद् भुङ्क्ते। पुरा भुङ्क्ते। निपातयोः इति किम्? यावद् दास्यति तावद् भोक्ष्यते। करणभूतया पुरा व्रजिष्यति।

Siddhanta Kaumudi

Up

index: 3.3.4 sutra: यावत्पुरानिपातयोर्लट्


यावद्भुङ्क्ते । पुराभुङ्क्ते । निपातावेतौ निश्चयं द्योतयतः । निपातयोः किम् । यावद्दास्यते तावद्भोक्ष्यते । करणीभूतया पूरा यास्यति ॥

Balamanorama

Up

index: 3.3.4 sutra: यावत्पुरानिपातयोर्लट्


यावत्पुरानिपातयोर्लट् - यावत्पुरा । यावत् पुरा इति द्वे पदे । अनयोः प्रयुज्यमानयोर्लट् स्यादित्यर्थः । लुडादेरपवादः । निश्चयं द्योतयत इति ।यावत्तावच्च साकल्येऽवधौ मानेऽवधारणे॑इत्यमरः । यावद्दास्यते तावद्भोक्ष्यते इति । यत्परिणमाणकं तत्परिमाणकमित्यर्थः ।यत्तदेतेभ्यः परिमाणे वतु॑बिति वतुबन्तत्वेन निपातत्वाऽभावान्न लडिति भावः । करणभूतयेति ।पुरा यास्यती॑ति प्रत्युदाहरणान्तरम् । पुर्शब्दस्य पुरेति तृतीयान्तमिदम् । तत्स्फोरणाय करणभूतयेत्युक्तम् ।

Padamanjari

Up

index: 3.3.4 sutra: यावत्पुरानिपातयोर्लट्


'पुरा' इत्यविभक्तिको निर्देशः, कर्मधारयो वा । निपातनाद्विशेषणस्य परनिपातः । निपातौ चैतौ निश्चयं द्योतयतः । एतयोश्च प्रयोगे वर्तमाने लण्न भवति; भविष्यत्कालतया वर्तमानकालताया बाधनात् । यावद्दास्यतीति । यत्परिमाणमस्य'यतदेतेभ्यः परिमाणे वतुप्' , ठा सर्वनाम्नःऽ इत्यात्वम् । पुरा व्रजिष्यतीति ।'पृ पालनपूरणयोः' 'भ्राजभास' इत्यादिना क्विप्, ठुदोष्ठ।ल्पूर्वस्यऽ इत्युत्वम् । अस्य तृतीयान्तत्वं द्योतयितुं करणभूतयेत्युक्तम् । प्रतिपदोक्तत्वादेव निपातयोर्ग्रहणे सिद्धे निपातग्रहणं लक्षणप्रतिपदोक्तपरिभाषाया अनित्यत्वज्ञापनार्थम् । तेन ठातां पुग्णौऽ इत्यत्र लाक्षणिकरयाप्याकारान्तस्य पुग्भवति,'क्रीङ्जीनां णौ' क्रापयति, जापयतीति ॥