1-1-14 निपातः एकाज् अनाङ् प्रगृह्यम्
index: 1.1.14 sutra: निपात एकाजनाङ्
एकाच् अनाङ् निपातः प्रगृह्यम्
index: 1.1.14 sutra: निपात एकाजनाङ्
'आङ्' इति वर्जयित्वा अन्ये व्यञ्जनविरहिताः एकाचः निपाताः प्रगृह्यसंज्ञकाः भवन्ति ।
index: 1.1.14 sutra: निपात एकाजनाङ्
Except for the word आङ्, all other निपाताः that contain only one स्वर (and no व्यञ्जन) are known as प्रगृह्य.
index: 1.1.14 sutra: निपात एकाजनाङ्
एकश्चासावच्च एकाच्, निपातो य एकाजाङ्वर्जितः स प्रगृह्यसंज्ञो भवति । अ अपेहि, इ इन्द्रं पश्य, उ उत्तिष्ठ, आ एवं नु मन्यसे, आ एवं किल तत् । निपात इति किम् ? चकारात्र, जहारात्र । एकाजिति किम् ? प्राग्नये वाचमीरय (ऋग्वेदः 10.187.1) । अनाङिति किम् ? आ उदकान्तात्, ओदकान्तात् ।
'ईषदर्थे क्रियायोगे मर्यादाभिविधौ च यः । एतमातं ङितं विद्याद् वाक्यस्मरणयोरङित्' ॥
index: 1.1.14 sutra: निपात एकाजनाङ्
एकोऽज्निपात आङ्वर्जः प्रगृह्यः स्यात् । इ विस्मये । इ इन्द्रः । उ वितर्के । उ उमेशः । अनाङित्युक्तेरङिदाकारः प्रगृह्य एव । आ एवं नु मन्यसे । आ एवं किल तत् । ङित्तु न प्रगृह्यः । ईषदुष्णम् ओष्णम् ॥ ईषदर्थे क्रियायोगे मर्यादाऽभिविधौ च यः । एतमातं ङितं विद्याद्वाक्यस्मरणयोरङित् ॥
index: 1.1.14 sutra: निपात एकाजनाङ्
एकोऽज् निपात आङ्वर्जः प्रगृह्यः स्यात्। इ इन्द्रः। उ उमेशः। वाक्यस्मरणयोरङित्; आ एवं नु मन्यसे। आ एवं किल तत्। अन्यत्र ङित् ; आ ईषदुष्णम् ओष्णम्॥
index: 1.1.14 sutra: निपात एकाजनाङ्
व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा वर्तते 'प्रगृह्यम्' इति संज्ञा । अष्टाध्याय्याम् ईदूदेद्द्विवचनं प्रगृह्यम् 1.1.11 इत्यतः ईदूतौ च सप्तम्यर्थे 1.1.19 एतैः नवभिः सूत्रैः प्रगृह्यसंज्ञा दीयते । अस्य सूत्रसमूहस्य इदम् चतुर्थम् सूत्रम् । अनेन सूत्रेण विशिष्टानाम् निपातानाम् प्रगृह्यसंज्ञा विधीयते ।
अ, आ, इ, उ, ऋ, ऌ, ए, ऐ, ओ, औ — एते एकाच्काः, अतः प्रगृह्यसंज्ञकाः निपाताः ।
प्रगृह्यसंज्ञायाम् जातायाम् प्लुतप्रगृह्या अचि नित्यम् 6.1.125 इत्यनेन एतेषाम् अच्सन्धौ प्रकृतिभावः विधीयते । अतः 'अ अपेहि', 'आ एवं नु मन्यसे', 'इ इन्द्रं पश्यः, 'उ उत्तिष्ठ' एतेषु प्रयोगेषु अच्सन्धिः न भवति ।
'आङ्' इति कश्चन निपातः अस्ति । उपरि निर्दिष्टायाम् आवल्याम् दर्शितात् 'आ' इति निपातात् अयं भिन्नः शब्दः । 'आङ्' अस्मिन् निपाते विद्यमानस्य ङकारस्य इत्संज्ञा, ततश्च लोपः भवति, केवलं 'आ' इत्यवशिष्यते । अतः अयम् अपि एकाच्कः निपातः एव । अस्य निपातस्य प्रगृह्यसंज्ञा नैव इष्यते, अतः तन्निषेधार्थम् अस्मिन् सूत्रे 'अनाङ्' इति निर्देशः कृतः अस्ति । आङ्-भिन्नानाम् एकाच्कनिपातानाम् एव प्रगृह्यसंज्ञा भवति — इति अत्र आशयः । अतः प्रगृह्यसंज्ञायाः अभावात् 'आङ्' शब्दस्य विषये अच्सन्धौ प्रकृतिभावः अपि न विद्यते, अतः सन्धिकार्यम् अवश्यम् भवितुम् अर्हति । यथा, आङ् + उष्णम् = ओष्णम् । 'किञ्चित् उष्णम्' इत्यर्थः ।
'आ' तथा 'आङ्' द्वयोः अपि निपातयोः दृश्यरूपम् 'आ' इति समानमेव जायते । परन्तु तयोः अर्थयोः मध्ये सूक्ष्मः भेदः विद्यते । अयं भेदः सिद्धान्तकौमुद्यां काशिकायां च एकया कारिकया स्पष्टीकृतः अस्ति -
ईषदर्थे क्रियायोगे मर्यादाभिविधौ च यः ।
एतमातं ङितं विद्यात्,वाक्यस्मरणयोरङित् ॥
अस्यां कारिकायाम् 'आङ्' इत्यस्य चत्वारः पृथक् अर्थाः उक्ताः सन्ति, 'आ' इत्यस्य च द्वौ अर्थौ उक्तौ स्तः ।
1) ईषद् ('किञ्चित्' इत्यर्थः) । यथा - ईषद् उष्णम् = आङ् + उष्णम् = ओष्णम् ।
2) क्रियायोगः ('उपसर्गः' इत्यर्थः) । यथा - आङ् + अगच्छत् = आगच्छत् ।
3) मर्यादा (सा सीमा यस्याः समावेशः प्रदेशे न भवति । Non-inclusive boundary of a region) । यथा - आङ् + अम्बुधेः = आम्बुधेः । समुद्रपर्यन्तम्, परन्तु समुद्रम् विहाय - इति अस्य अर्थः । वाक्ये प्रयोगः एतादृशः — तस्य राज्यं आम्बुधेः आसीत् ।
4) अभिविधि: (सा सीमा यस्याः समावेशः प्रदेशे अवश्यं भवति । Inclusive boundary of a region) । यथा - आङ् + इन्द्राद् → एन्द्राद् ।
इत्युक्ते, इन्द्रपर्यन्तम्, इन्द्रमपि समाविश्य । वाक्ये प्रयोगः एतादृशः — तस्य भक्तिः एन्द्रात् ।
1) वाक्ये उद्गाररूपेण (As an exclamatory word in the sentence. Similar to 'oh!' or 'ah!') । यथा - आ एवं नु मन्यसे (Oh! You indeed think like this!) । अस्मिन् वाक्ये 'आ' इति केवलम् उद्गारम् दर्शयति । प्रगृह्यत्वात् अत्र अच्सन्धिकार्यं न क्रियते ।
2) स्मरणरुपेण (As a filler word to indicate a certain memory. Similar to 'oh!' or 'ah!') । यथा 'आ एवं किल तत्' (Oh, that is thus indeed!) । अस्मिन् वाक्ये 'आ' इत्यनेन स्मरणम् (Recap) कृतम् अस्ति । अत्रापि प्रगृह्यत्वात् अच्सन्धिकार्यं न क्रियते ।
index: 1.1.14 sutra: निपात एकाजनाङ्
निपात एकाजनाङ् - निपात एकाच् ।प्रगृह्र॑मित्यनुवर्तते, पुंलिङ्गतया च विपरिणम्यते । एकाश्चासावच्चेति कर्मधारयः । तदाह — एकोऽजित्यादिना । इ विस्मये इति । इ इति चादित्वान्निपातः । स च आश्चर्ये वर्तत इत्यर्थः । इ इन्द्रः । उ उमेशः । इ इति उ इति निपातः । सम्बोधने उभयोरपि एकाच्त्वान्निपातत्वाच्च प्रगृह्रत्वान्न सन्धिः ।अना॑ङित्यत्र ङकारानुबन्धस्य प्रयोजनमाह - अनाङित्युक्तेरिति । आ एवमिति । पूर्व प्रक्रान्तवाक्यार्थस्याऽन्यथात्वद्योतकोऽयमाकारः । पूर्वमित्थं नामंस्था इदानीं त्वेवं मन्यसे इत्यर्थः । आ एवमिति । स्मरणद्योतकोऽयमाकारः । इहोभयत्रापि आकारस्य ङित्त्वाऽभावान्न पर्युदासः । ङित्त्विति । ङित्तु आकारः प्रगृह्रो न भवति, अनाङिति पर्युदासादित्यर्थः । ओष्णमिति । आ-उष्णमित्यत्र आकारस्य ङित्त्वात्प्रगृह्रत्वाऽभावे सति आद्गुणः । ननु प्रयोगदशायां ङकारस्याऽश्रवणाविशेषान्ङिदङिद्विवेकः कथमित्यत आह-वाक्येति । प्रक्रान्तवाक्यार्थस्यान्यथात्वे स्मरणे च अङित् । अन्यत्र=ईषदाद्यर्थे गम्ये, ङिदिति विवेकः — भेदोऽवगन्तव्य इत्यर्थः । तथाच भाष्यम्-॒ईषदर्थे क्रियायोगे मर्यादाभिविधौ च यः । एतमातांङितं विद्याद्वाक्यस्मरणयोरङित्॥॑ इति॥एकोऽच् यस्ये॑ति बहुव्रीहिस्तु नाश्रितः, तथा सतिप्रेद॑मित्यादाबतिप्रसङ्गात् ।
index: 1.1.14 sutra: निपात एकाजनाङ्
' व्याहरति मृगः', 'व्यवहृपणोः समर्थयोः' इति निर्देशादेकाजिति कर्मधारयः, न बहुव्रीहिरित्याह-एकश्चासाविति । यद्येवम्, तएकग्रहणमनर्थकम्, निपातोऽजित्येवास्तु, तत्र निपातेनाज् विशिष्यते । निपातसंज्ञकोऽजिति विपर्ययस्तु न भवति; 'अजन्तो निपातः' इति व्यावर्त्याभावाद् हलन्तानां सत्यसति वा प्रगृह्यत्वे विशेषाभावात् । ननु पुरोस्तीति हलन्तस्य प्रकृतिभावाद्रो रुत्वं न स्यात्,नैतदस्ति; प्रगृह्यसंज्ञायां रुत्वस्यासिद्धत्वात्, सकारस्य च कार्यान्तराप्रसङ्गात् । ननु चेदमस्ति प्रयोजनमचा निपातस्य विशेषणे किम् ? अजन्तस्य यथा स्याद्, अज्मात्रस्य मा भूत् इति । एवं सत्यनाङित्यनर्थकं स्यात्, अतो निपातेनाज् विशेष्यते, नार्थ एकग्रहणेन, न; अच्समुदायनिवृत्यर्थं तर्ह्येकग्रहणम् ऐउ अपेहीति समुदायस्यैव स्याद्, नावयवानाम्; एकाज्द्विर्वचनवदजन्तस्यैव प्रकृतिभावः स्यात्, पूर्वयोस्तु स्वरसन्धिः स्यात् । ननु च निपातोऽजिति चैकत्वस्य विवक्षितत्वात् समुदायस्य न भविष्यति, एवं तर्ह्यच्समुदायग्रहणशङ्कानिरासार्थमेकग्रहणं कुर्वन् ज्ञापयति-'वर्णानिर्द्देशेषु व्यक्तिसंख्या न विवक्ष्यते, जातिरेव निर्द्दिश्यते' इति । तेन दम्भेर्हल्ग्रहणस्य जातिवाचकत्वात्सिद्धमित्युपपन्नं भवति । निपात इति किमिति । निपातस्यैवैकाचोऽर्थवत्वसम्भव इति प्रश्नः । चकारारात्रेति - कृञो लिटि तिपो णल् । अन्वयव्यतिरेकाभ्यां प्रत्ययस्याप्यर्थवत्वमिति भावः । आकारोऽत्र ङिद्विशिष्ट उपातः, प्रयोगे च न क्वचिन् ङ्कारः श्रूयते । अतोऽर्थवशेन इङ्त्वाइङ्त्वे व्यवस्थापयति । ईषदर्थ इत्यादि । ईषदर्थे-आ अ उष्णाः उ ओष्णः । आङीषदर्थ इति चोक्तम् । क्रियायोगे - आ अ इतः उ एतः । प्रादिषु पठितः । मर्यादाभिविधौ चेति । समाहारद्वन्द्व आगमस्यानित्यत्वान्नुमभावः । मर्यादासहितो वाऽभिविधिः । मर्यादायाम्- आ अ उदकान्ताद् उ ओदकान्तात् । अभिविधौ - आ अ अहिच्छत्राद् उआहिच्छत्रात् । आह च - 'विना तेन मर्यादा, सह तेन इत्यभिविधिः' । 'आङ्मर्यादाभिविध्योः' इति च ङिन्निर्द्दिष्टः पूर्वप्रक्रान्तस्य वाक्यस्यान्यथात्वद्योतनाय आकारः प्रयुज्यते-आ एवं नु मन्यसे, नैवं पूर्वममंस्थाः, संप्रति त्वेवं मन्यसे इति । तथा स्मृतेः सूचकः आकारः प्रयुज्यते, ततः स्मृतोऽर्थो निर्दिश्यते-आ एवं किल तदिति ॥