जीविकोपनिषदावौपम्ये

1-4-79 जीविकोपनिषदौ औपम्ये आ कडारात् एका सञ्ज्ञा निपाताः गतिः कृञि

Kashika

Up

index: 1.4.79 sutra: जीविकोपनिषदावौपम्ये


कृञि इति वर्तते। जीविका उपनिषदित्येतौ शब्दौ औपम्ये विषहे कृञि गतिसंज्ञौ भवतः। जीविकाकृत्य। उपनिषत्कृत्य। औपम्ये इति किम्? जीविकाम् कृत्वा गतः।

Siddhanta Kaumudi

Up

index: 1.4.79 sutra: जीविकोपनिषदावौपम्ये


जीविकामिव कृत्वा जीविकाकृत्य । उपनिषदमिव कृत्वा उपनिषत्कृत्य । औपम्ये किम् । जीविकां कृत्वा । प्रादिग्रहणमगत्यर्थम् । सुपुरुषः । अत्र वार्तिकानि ।<!प्रादयो गताद्यर्थे प्रथमया !> (वार्तिकम्) ॥ प्रगत आचार्यः प्राचार्यः ।<!अत्यादयः क्रन्ताद्यर्थे द्वितीयया !> (वार्तिकम्) ॥ अतिक्रान्तो मालामतिमालः ।<!अवादयः क्रुष्टाद्यर्थे तृतीयया !> (वार्तिकम्) ॥ अवक्रुष्टः कोकिलया अवकोकिलः ।<!पर्यादयो ग्लानाद्यर्थे चतुर्थ्या !> (वार्तिकम्) ॥ परिग्लानोऽध्ययनाय पर्यध्ययनः ।<!निरादयः क्रान्ताद्यर्थे पञ्चम्या !> (वार्तिकम्) ॥ निष्क्रान्तः कौशाम्ब्या निष्कशाम्बिः ।<!कर्मप्रवचनीयानां प्रतिषेधः !> (वार्तिकम्) ॥ वृक्षं प्रति ॥

Balamanorama

Up

index: 1.4.79 sutra: जीविकोपनिषदावौपम्ये


जीविकोपनिषदावौपम्ये - जीविकोपनि । उपमैव ओपम्यं, तस्मिन्विषये जीविकाशब्द उपनिषच्छब्दश्च कृञा योगे गतिसंज्ञौ स्तः । जीविकामिवेति । अशनपानादिजीवनोपायो जीविका । तामिव अवश्यं कृत्वेत्यर्थः । जीविकाकृत्येति । गतिसमासे क्त्वो ल्यप् । उपनिषदमिव कृत्वेति । उपनिषद्वेदान्तभागः, तामिव अवश्यं कृत्वेत्यर्थः । जीविका कृत्येति । गतिसमासे क्त्वो ल्यप् । उपनिषदमिव कृत्वेति । उपनिषद्वेदान्तभागः, तामिव रहसि ग्राह्रत्वेन कृत्वेत्यर्थः । उपनिषत्कृत्येति । गतिसमासे क्त्वो ल्यप् । उभयत्रापि सुब्लुक् । तदेवं 'कुगतिप्रादयः' इत्यत्रत्यगतिसमासाः प्रपञ्चिताः । ननु गतिग्रहणेनैव सिद्धे प्रादिग्रहणं व्यर्थमित्यत आह — प्रादिग्रहणमगत्यर्थमिति । सुपुरुष इति । अत्र क्रियायोगाऽभावादगतित्वेऽपि समासः । सोः पूजार्थकत्वेऽपि धातुवाच्यक्रियायोगाऽभावान्न गतित्वम् । भाष्ये तु 'कुगतिप्रादयः' इति सूत्रमपनीय तत्स्थानेक्वाङ्स्वतिदुर्गतयः समस्यन्त इति वक्तव्य॑मित्युक्त्वा॒कुब्राआहृणः॑आकडारः॑,सुब्राआहृणः॑,॒अतिब्राआहृणः,दुब्र्राआहृणः॑,ऊरीकृत्ये॑त्युदाहृतम् ।स्वती पूजायां॑,दुर्निन्दायाम्,आङीषदर्थे॑, 'कुः पापार्थे' इति सौनागव्याकरणवचनमित#इ भाष्ये स्पष्टम् । अत्र वार्तिकानीति ।प्रादयो गताद्यर्थे समस्यन्ते इति वक्तव्य॑मिति वार्तिकं पठित्वा तत्र व्यवस्तापकानि पञ्च वार्तिकानि सौनागव्याकरणसिद्धानि भाष्ये यानि पठितानि तानि प्रदश्र्यन्त इत्यर्थः । प्रादय इति । गताद्यर्थे विद्यमानाः प्रादयः समस्यन्त इत्यर्थः । प्रगत आचार्य इति । प्रेत्यस्य विवरणं गत इति, 'गत आचार्य' इत्येव अस्वपदविग्रहः, नित्यसमासत्वात् । अभिगतो मुखमभिमुखः, प्रतिगतोऽक्षं प्रत्यक्ष इत्यादि । अत्यादय इति । क्रान्ताद्यर्थे अत्यादयः समस्यन्त इत्यर्थः । अति क्रान्तो मालामिति । अतिशब्दः क्रान्ते वर्तते । क्रान्तो मालामित्यस्वपदविग्रहः । तत्र क्रमुधातोरतिक्रमणमर्थ । अतिमाल इति ।एकविभक्ति चे॑ति मालाशब्दस्य उपसर्जनत्वात् 'गोस्त्रि योः' इति ह्रस्वः ।अवादय इति । क्रुष्टाद्यर्थे अवादयः समस्यन्त इत्यर्थः । अवकोकिल इति । कोकिलया आहूत इत्यर्थः । पर्यादय इति । ग्लानाद्यर्थे पर्यादयः समस्यन्त इत्यर्थः । अध्ययनाय=अध्ययनार्थम् । तेन श्रान्त इत्यर्थः । परिरत्र ग्लाने वर्तते । निरादय इति । क्रान्ताद्यर्थे निरादयः समस्यन्त इत्यर्थः । निष्कोषाम्बिरिति । अतिमालवद्ध्रस्वः । निरित्यव्ययं निर्गमने वर्तते । कर्मप्रवचनीयानां प्रतिषेध इति । वार्तिकमेतत् । वृक्षं प्रतीति ।लक्षणेत्थ॑मिति कर्मप्रवचनीयत्वान्न प्रादिसमासः । इदं वार्तिकं भाष्ये प्रत्याख्यातम् ।

Padamanjari

Up

index: 1.4.79 sutra: जीविकोपनिषदावौपम्ये


जीविकाउजीवनोपायः,'संज्ञायाम्' इति करणे ण्वुल्। ण्यन्ताद्वा कर्तरि उपिनिपूर्वात्सदेः'सत्सूद्विष' इति क्विप्,'सदिरप्रतेः' इति षत्वम्, उपनिषदुरहस्यं वेदान्तजन्यं ज्ञानम्, वेदान्तभागो वा। आपम्य इति। उपमीयतेऽनयेत्युपमा ठातश्चोपसर्गेऽ इत्यङ्, तस्या भाव औपम्यम्। विषयसप्तमी चैषा, उपमानोपमेयसम्बन्धनिमितादभेदोपचाराद्यावुपमेयनिष्ठौ भवतः, तावौपम्यविषयौ। जीविकाकृत्य, उपनिषत्कृत्येति। जीविकामिव कृत्वा, उपनिषदमिव कृत्वेत्यर्थः। यद्यपि गतिसमासो नित्यः, तथापीवशब्दप्रयोगे स्वार्थनिष्ठत्वादीद्दशवाक्यं भवत्येव॥