ईश्वरे तोसुन्कसुनौ

3-4-13 ईश्वरे तोसुन्कसुनौ प्रत्ययः परः च आद्युदात्तः च धातोः कृत् छन्दसि तुमर्थे

Kashika

Up

index: 3.4.13 sutra: ईश्वरे तोसुन्कसुनौ


तुमर्थे छन्दसि इत्येव। ईश्वरशब्द उपपदे छन्दसि विषये तुमर्थे धातोः तोसुन्कसुन्प्रत्ययौ भवतः। ईश्वरोऽभिचरितोः। अभिचरितुम् इत्यर्थः। ईश्वरो विलिखः। विलिखितुम् इत्यर्थः। ईश्वरो वितृदः। वितर्दितुम् इत्यर्थः।

Siddhanta Kaumudi

Up

index: 3.4.13 sutra: ईश्वरे तोसुन्कसुनौ


ईश्वरो विचरितोः । ईश्वरो विलिखः । विचरितुं विलेखितुमित्यर्थः ॥

Padamanjari

Up

index: 3.4.13 sutra: ईश्वरे तोसुन्कसुनौ


वितृद इति । ठोतृदिर्हिंसानादरयोःऽ ॥