प्रादयः
1-4-58 प्रादयः आ कडारात् एका सञ्ज्ञा निपाताः असत्त्वे
Sampurna sutra
Up
index: 1.4.58
sutra: प्रादयः
प्रादयः असत्वे निपाताः
Neelesh Sanskrit Brief
Up
index: 1.4.58
sutra: प्रादयः
प्रादिगणे निर्दिष्टाः शब्दाः अद्रव्यवाचिनि अर्थे निपातसंज्ञकाः भवन्ति ।
Neelesh English Brief
Up
index: 1.4.58
sutra: प्रादयः
The words included in the प्रादिगण are called निपात when used in a sense that does not denote an object.
Kashika
Up
index: 1.4.58
sutra: प्रादयः
प्राऽदयोऽसत्त्वे निपतसंज्ञा भवन्ति। प्र। परा। अप। सम्। अनु। अव। निस्। निर्। रुस्। दुर्। वि। आङ्। नि। अधि। अपि। अति। सु। उद् । अभि। प्रति। परि। उप्। पृतग्योगकरनमुत्तरसंज्ञाविशेषणार्थम्। उपसर्गाः क्रियायोगे 1.4.59 इति चाऽदीनामुपसर्गसंज्ञा मा भूत्। असत्त्वे इत्येव, परा जयति सेना।
Siddhanta Kaumudi
Up
index: 1.4.58
sutra: प्रादयः
अद्रव्यार्थाः प्रादयस्तथा ॥
Laghu Siddhanta Kaumudi
Up
index: 1.4.58
sutra: प्रादयः
एतेऽपि तथा॥
Neelesh Sanskrit Detailed
Up
index: 1.4.58
sutra: प्रादयः
प्रादिगणः इति कश्चन गणः गणपाठे पाठितः अस्ति । अस्मिन् गणे विद्यमानाः सर्वे शब्दाः अद्रव्यवाचिषु अर्थेषु निपातः इति संज्ञां स्वीकुर्वन्ति — इति अस्य सूत्रस्य आशयः ।
अद्रव्यवाचिनि अर्थः — द्रव्यम् इत्यक्ते भौतिकजगतः कश्चन पदार्थः । लिङ्गसङ्ख्यान्वितम् द्रव्यम् इति अस्य शब्दस्य व्याख्या दीयते । यस्य वस्तुनः लिङ्गम्, सङख्या वा भवितुम् अर्हति, तस्य द्रव्यम् इति संज्ञा भवति — इति आशयः । एतादृशान् अर्थान् विहाय अन्ये अर्थाः अद्रव्ययवाचिनः अर्थाः नाम्ना ज्ञायन्ते । एतेषु अद्रव्यवाचिषु अर्थेषु चादिगणस्य शब्दानाम् निपातसंज्ञा भवति ।
प्रादिगणे विद्यमानाः प्रायेण सर्वेऽपि शब्दाः अद्रव्यवाचिनि अर्थे एव प्रयुज्यन्ते ।परन्तु अस्मिन् गणे विद्यमानः परा इति शब्दः द्रव्यवाचिनि अर्थे, पर-इति सर्वनामशब्दस्य स्त्रीलिङ्गस्य एकवचनरूपेण अपि प्रयुज्यते । एवमेव अयं शब्दः 'उत्कृष्टः' अस्मिन् अर्थे अपि प्रयुक्तः दृश्यते; यथा — परा वाणी, परा सेना — इति । एतादृशेषु अर्थेषु अस्य शब्दस्य निपातसंज्ञा मा भूत्, इति स्पष्टीकर्तुम् अत्र असत्वे इति शब्दः अनुवृत्तिरूपेण स्वीकृतः अस्ति । पराशब्दस्य असत्त्ववाचिनि अर्थे एव उपसर्गसंज्ञा भवति इत्याशयः ।
प्रादिगणस्य आवली
प्रादिगणे आहत्य 22 शब्दाः सन्ति । एतेषाम् आवली अधः दत्ता अस्ति । प्रत्येकं शब्दस्य संक्षिप्ताः अर्थाः अपि निर्दिष्टाः अस्ति । एतेषाम् अन्ये अर्थाः कोशेभ्यः ज्ञातव्याः । एवमेव, एते शब्दाः वाक्येषु कथं प्रयोक्तव्याः इति तु शिष्टैः एव ज्ञेयम् ।
-
प्र (forward, in front, before, primary)
-
परा (away, back, inverted, aside)
-
अप (away from, deterioration, opposition, negation)
-
सम् (with, together, quite, greatly, very much)
-
अनु (after, along, following, later)
-
अव (away, down)
-
निस् (out of , away from, without, free from, less)
-
निर् (out of , away from, without, free from, less)
-
दुस् (bad, evil, wicked, inferior, hard, difficult)
-
दुर् (bad, evil, wicked, inferior, hard, difficult)
-
वि (separate, away, opposition, negation, intensity, greatness, difference)
-
आङ् (near, towards, from all sides, all around)
-
नि (downward motion, intensity, skill, inclusion, proximity, insult, doubt)
-
अधि (over and above, to place over, besides, in addition, intensification)
-
अपि (to place near, besides, unite, reaching up)
-
अति (very, too much, exceedingly, excessively, close)
-
सु (excellent, beautiful, well, perfect)
-
उद् (superiority, separation, upwards motion, gain)
-
अभि (from both sides, over and above, across, towards, in the direction of )
-
प्रति (towards, in the direction of, back, in return, against, down upon, likeness, equality, opposition )
-
परि (round, round about, in addition to, excessively, against, opposite to)
-
उप (towards, near to, by the side of, with, under, down)
प्रादयः तथा उपसर्गाः
प्रादिगणस्य शब्दाः यदा क्रियायाः योगे प्रयुज्यन्ते, तदा तेषाम् उपसर्गाः क्रियायोगे 1.4.59 इत्यनेन उपसर्गसंज्ञा अपि भवति । परन्तु यदा एते शब्दाः क्रियाभिन्ने सन्दर्भे प्रयुज्यन्ते, तदा एतेषाम् उपसर्गसंज्ञा न भवति । यथा, प्रगतः आचार्यः = प्राचार्यः अस्मिन् समासे प्राचार्यः इति शब्दे विद्यमानः प्र इति अंशः समासस्य पूर्वपदरूपेण स्थापितः अस्ति, न हि क्रियायोगे । अतः प्र इत्यस्य प्राचार्यः इति शब्दे उपसर्गसंज्ञा न भवति । एवमेव, सुसंस्कृतम् इत्यत्र सु-इत्यस्य ; उपशिक्षकः इत्यत्र उप-इत्यस्य, अनुविष्णु इत्यत्र अनु-इत्यस्य अपि उपसर्गसंज्ञा न भवति ।
Balamanorama
Up
index: 1.4.58
sutra: प्रादयः
प्रादय उपसर्गाः क्रियायोगे -
Padamanjari
Up
index: 1.4.58
sutra: प्रादयः
अयं योग उतरस्माद्विभज्यते, पूर्वस्माच्च; यदि पुनःठ्प्रादय उपसर्गाः क्रियायोगेऽ इत्युच्यते, नैवं शक्यमित्याह-पृथग्योगकरणमिति। उतरस्या उपसर्गसंज्ञाया एव'क्रियायोगे' इति विशेषणं यथा स्यात्, निपातसंज्ञायां मा भूदित्येवमर्थमुतरस्माद् योगादस्य विभाग इत्यर्थः। अथ वा - चादिष्वेव प्रादीनपि पठित्वा पूर्वस्माद्योगात् किमर्थ विभज्यते, तत्राप्याह - उपसर्गाः क्रियायोग इति। वादीनामिति। चलोपोऽत्र द्रष्टव्य इति च - वदीनामिति। परा जयन्ति सेना इति। परा उत्कुष्टाः। परदेशस्थिता वा द्रव्यत्वातत्र वर्तमानस्य पराशब्दस्य न भवति, यत्र त्वेकवचनं पठ।ल्ते - परा जयति सेनेति, तत्र रूपोदाहरणं द्रष्टव्यम्; हल्ङ्याबिति सुलोपात्, पराशब्दस्याद्यौदातत्वाच्च॥