प्रादयः

1-4-58 प्रादयः आ कडारात् एका सञ्ज्ञा निपाताः असत्त्वे

Sampurna sutra

Up

index: 1.4.58 sutra: प्रादयः


प्रादयः असत्वे निपाताः

Neelesh Sanskrit Brief

Up

index: 1.4.58 sutra: प्रादयः


प्रादिगणे निर्दिष्टाः शब्दाः अद्रव्यवाचिनि अर्थे निपातसंज्ञकाः भवन्ति ।

Neelesh English Brief

Up

index: 1.4.58 sutra: प्रादयः


The words included in the प्रादिगण are called निपात when used in a sense that does not denote an object.

Kashika

Up

index: 1.4.58 sutra: प्रादयः


प्राऽदयोऽसत्त्वे निपतसंज्ञा भवन्ति। प्र। परा। अप। सम्। अनु। अव। निस्। निर्। रुस्। दुर्। वि। आङ्। नि। अधि। अपि। अति। सु। उद् । अभि। प्रति। परि। उप्। पृतग्योगकरनमुत्तरसंज्ञाविशेषणार्थम्। उपसर्गाः क्रियायोगे 1.4.59 इति चाऽदीनामुपसर्गसंज्ञा मा भूत्। असत्त्वे इत्येव, परा जयति सेना।

Siddhanta Kaumudi

Up

index: 1.4.58 sutra: प्रादयः


अद्रव्यार्थाः प्रादयस्तथा ॥

Laghu Siddhanta Kaumudi

Up

index: 1.4.58 sutra: प्रादयः


एतेऽपि तथा॥

Neelesh Sanskrit Detailed

Up

index: 1.4.58 sutra: प्रादयः


प्रादिगणः इति कश्चन गणः गणपाठे पाठितः अस्ति । अस्मिन् गणे विद्यमानाः सर्वे शब्दाः अद्रव्यवाचिषु अर्थेषु निपातः इति संज्ञां स्वीकुर्वन्ति —‌ इति अस्य सूत्रस्य आशयः ।

अद्रव्यवाचिनि अर्थः — द्रव्यम् इत्यक्ते भौतिकजगतः कश्चन पदार्थः । लिङ्गसङ्ख्यान्वितम् द्रव्यम् इति अस्य शब्दस्य व्याख्या दीयते । यस्य वस्तुनः लिङ्गम्, सङख्या वा भवितुम् अर्हति, तस्य द्रव्यम् इति संज्ञा भवति — इति आशयः । एतादृशान् अर्थान् विहाय अन्ये अर्थाः अद्रव्ययवाचिनः अर्थाः नाम्ना ज्ञायन्ते । एतेषु अद्रव्यवाचिषु अर्थेषु चादिगणस्य शब्दानाम् निपातसंज्ञा भवति

प्रादिगणे विद्यमानाः प्रायेण सर्वेऽपि शब्दाः अद्रव्यवाचिनि अर्थे एव प्रयुज्यन्ते ।परन्तु अस्मिन् गणे विद्यमानः परा इति शब्दः द्रव्यवाचिनि अर्थे, पर-इति सर्वनामशब्दस्य स्त्रीलिङ्गस्य एकवचनरूपेण अपि प्रयुज्यते । एवमेव अयं शब्दः 'उत्कृष्टः' अस्मिन् अर्थे अपि प्रयुक्तः दृश्यते; यथा —‌ परा वाणी, परा सेना — इति । एतादृशेषु अर्थेषु अस्य शब्दस्य निपातसंज्ञा मा भूत्, इति स्पष्टीकर्तुम् अत्र असत्वे इति शब्दः अनुवृत्तिरूपेण स्वीकृतः अस्ति । पराशब्दस्य असत्त्ववाचिनि अर्थे एव उपसर्गसंज्ञा भवति इत्याशयः ।

प्रादिगणस्य आवली

प्रादिगणे आहत्य 22 शब्दाः सन्ति । एतेषाम् आवली अधः दत्ता अस्ति । प्रत्येकं शब्दस्य संक्षिप्ताः अर्थाः अपि निर्दिष्टाः अस्ति । एतेषाम् अन्ये अर्थाः कोशेभ्यः ज्ञातव्याः । एवमेव, एते शब्दाः वाक्येषु कथं प्रयोक्तव्याः इति तु शिष्टैः एव ज्ञेयम् ।

  1. प्र (forward, in front, before, primary)

  2. परा (away, back, inverted, aside)

  3. अप (away from, deterioration, opposition, negation)

  4. सम् (with, together, quite, greatly, very much)

  5. अनु (after, along, following, later)

  6. अव (away, down)

  7. निस् (out of , away from, without, free from, less)

  8. निर् (out of , away from, without, free from, less)

  9. दुस् (bad, evil, wicked, inferior, hard, difficult)

  10. दुर् (bad, evil, wicked, inferior, hard, difficult)

  11. वि (separate, away, opposition, negation, intensity, greatness, difference)

  12. आङ् (near, towards, from all sides, all around)

  13. नि (downward motion, intensity, skill, inclusion, proximity, insult, doubt)

  14. अधि (over and above, to place over, besides, in addition, intensification)

  15. अपि (to place near, besides, unite, reaching up)

  16. अति (very, too much, exceedingly, excessively, close)

  17. सु (excellent, beautiful, well, perfect)

  18. उद् (superiority, separation, upwards motion, gain)

  19. अभि (from both sides, over and above, across, towards, in the direction of )

  20. प्रति (towards, in the direction of, back, in return, against, down upon, likeness, equality, opposition )

  21. परि (round, round about, in addition to, excessively, against, opposite to)

  22. उप (towards, near to, by the side of, with, under, down)

प्रादयः तथा उपसर्गाः

प्रादिगणस्य शब्दाः यदा क्रियायाः योगे प्रयुज्यन्ते, तदा तेषाम् उपसर्गाः क्रियायोगे 1.4.59 इत्यनेन उपसर्गसंज्ञा अपि भवति । परन्तु यदा एते शब्दाः क्रियाभिन्ने सन्दर्भे प्रयुज्यन्ते, तदा एतेषाम् उपसर्गसंज्ञा न भवति । यथा, प्रगतः आचार्यः = प्राचार्यः अस्मिन् समासे प्राचार्यः इति शब्दे विद्यमानः प्र इति अंशः समासस्य पूर्वपदरूपेण स्थापितः अस्ति, न हि क्रियायोगे । अतः प्र इत्यस्य प्राचार्यः इति शब्दे उपसर्गसंज्ञा न भवति । एवमेव, सुसंस्कृतम् इत्यत्र सु-इत्यस्य ; उपशिक्षकः इत्यत्र उप-इत्यस्य, अनुविष्णु इत्यत्र अनु-इत्यस्य अपि उपसर्गसंज्ञा न भवति ।

Balamanorama

Up

index: 1.4.58 sutra: प्रादयः


प्रादय उपसर्गाः क्रियायोगे -

Padamanjari

Up

index: 1.4.58 sutra: प्रादयः


अयं योग उतरस्माद्विभज्यते, पूर्वस्माच्च; यदि पुनःठ्प्रादय उपसर्गाः क्रियायोगेऽ इत्युच्यते, नैवं शक्यमित्याह-पृथग्योगकरणमिति। उतरस्या उपसर्गसंज्ञाया एव'क्रियायोगे' इति विशेषणं यथा स्यात्, निपातसंज्ञायां मा भूदित्येवमर्थमुतरस्माद् योगादस्य विभाग इत्यर्थः। अथ वा - चादिष्वेव प्रादीनपि पठित्वा पूर्वस्माद्योगात् किमर्थ विभज्यते, तत्राप्याह - उपसर्गाः क्रियायोग इति। वादीनामिति। चलोपोऽत्र द्रष्टव्य इति च - वदीनामिति। परा जयन्ति सेना इति। परा उत्कुष्टाः। परदेशस्थिता वा द्रव्यत्वातत्र वर्तमानस्य पराशब्दस्य न भवति, यत्र त्वेकवचनं पठ।ल्ते - परा जयति सेनेति, तत्र रूपोदाहरणं द्रष्टव्यम्; हल्ङ्याबिति सुलोपात्, पराशब्दस्याद्यौदातत्वाच्च॥