8-3-30 नः च पदस्य पूर्वत्र असिद्धम् संहितायाम् वा शरि सि धुट्
index: 8.3.30 sutra: नश्च
पदस्य नः सि धुट् वा
index: 8.3.30 sutra: नश्च
पदान्तनकारात् परस्य सकारस्य संहितायाम् विकल्पेन धुडागमः भवति ।
index: 8.3.30 sutra: नश्च
In the context of संहिता, a सकार present after a पदान्त नकार optionally gets a धुट् आगम.
index: 8.3.30 sutra: नश्च
नकारान्तात् पदातुत्तरस्य सकारस्य वा धुडागमो भवति। भवान्त्साये, भवान् साये। महान्त्साये, महान् साये। धुटः चर्त्वस्य च असिद्धत्वात् नश्छव्यप्रशान् 8.3.7 इति रुत्वं न भवति।
index: 8.3.30 sutra: नश्च
नकारान्तात्सस्य धुड्वा । सन्त्सः । सन्सः ॥
index: 8.3.30 sutra: नश्च
नान्तात्परस्य सस्य धुड्वा। सन्त्सः, सन्सः॥
index: 8.3.30 sutra: नश्च
पदान्त-नकारात् परस्य सकारस्य संहितायाम् विकल्पेन 'धुट्' इति आगमः भवति । अयम् टित्-आगमः, अतः आद्यन्तौ टकितौ 1.1.46 इत्यनेन अयम् सकारात् पूर्वम् विधीयते ।
द्वे उदाहरणे एतादृशे —
भवान् सुन्दरः
→ भवान् धुट् सुन्दरः [नश्च 8.3.30 इत्यनेन सकारस्य पाक्षिकः धुडागमः । आद्यन्तौ टकितौ 1.1.46 इति अयम् आद्यवयवरूपेण विधीयते ।]
→ भवान् ध् सुन्दरः [टकारस्य हलन्त्यम् 1.3.3 इति इत्संज्ञा । तस्य लोपः 1.3.9 इति लोपः । धकारोत्तरः उकारः उच्चारणार्थः, अतः सोऽपि लुप्यते ]
→ भवान् त् सुन्दरः [धकारस्य खरि च 8.4.55 इति चर्त्वे तकारः । अत्र चर्त्वे कृते तस्य असिद्धत्वात् नश्छव्यप्रशान् 8.3.7 इति पदान्तनकारस्य रुँत्व नैव सम्भवति ।]
→ भवान्त्सुन्दरः
नश्च 8.3.30 इत्यनेन उक्तः धुडागमः विकल्पेनैव भवति, अतः पक्षे धुडागमं विना केवलं वर्णमेलनं कृत्वा
महान् सः
→ महान् धुट् सः [नश्च 8.3.30 इत्यनेन सकारस्य पाक्षिकः धुडागमः । आद्यन्तौ टकितौ 1.1.46 इति अयम् आद्यवयवरूपेण विधीयते ।]
→ महान् ध् सः [टकारस्य हलन्त्यम् 1.3.3 इति इत्संज्ञा । तस्य लोपः 1.3.9 इति लोपः । धकारोत्तरः उकारः उच्चारणार्थः, अतः सोऽपि लुप्यते ]
→ महान् त् सः [धकारस्य खरि च 8.4.55 इति चर्त्वे तकारः । अत्र चर्त्वे कृते तस्य असिद्धत्वात् नश्छव्यप्रशान् 8.3.7 इति पदान्तनकारस्य रुँत्व नैव सम्भवति ।]
→ महान्त्सः
नश्च 8.3.30 इत्यनेन उक्तः धुडागमः विकल्पेनैव भवति, अतः पक्षे धुडागमं विना केवलं वर्णमेलनं कृत्वा
प्रकृतसूत्रे
यत्र तु डः सि धुट् इत्यादौ उभयोः अपि अचारितार्थ्यम् तत्र 'तस्मिन्' इति सूत्रापेक्षया 'तस्मादित्युत्तरस्य' इत्यस्य परत्त्वात् तेनैव व्यवस्था ।
अस्मिन् व्याख्याने विद्यमाने 'इत्यादौ' इति शब्देन प्रकृतसूत्रम् अपि गृह्यते । प्रकृतसूत्रे
index: 8.3.30 sutra: नश्च
नश्च - नश्च । 'सि धुट्' इति,वे॑ति चानुवर्तते । न इति पञ्चमी । तस्मादित्युत्तरस्येति परिभाषया सीति षष्ठी सम्पद्यते । तदाह-नकारान्तात्परस्येति । सन्त्स इति । धुटि धस्य चर्त्वम् ।
index: 8.3.30 sutra: नश्च
अत्रापि परादित्वात् कुर्वन् सीदतीत्यादौ'पदान्तस्य' इति णत्वप्रतिषेधो भवति । धुटश्चर्त्वस्यासिद्धत्वादिति । धुटो यच्चर्त्वं तस्यासिद्धत्वादित्यर्थः । यद्यपि धुडप्यसिद्धः, तथापि न तदुच्यते; सिद्धेऽपि तस्मिन्विना चर्त्वेन रुत्वस्याप्राप्तेः । नन्वस्तु चर्त्वमसिद्धम्, तथापि नैव रुः प्राप्नोति, अनम्परत्वात् ? सत्यम्; यस्त्वसौ धुट उकारः, तेन भूतपूर्वेणाम्परत्वमंभ्युपेत्यैतदुक्तम् । अन्ये तु ग्रन्थमिमं न पठन्ति ॥