शर्परे विसर्जनीयः

8-3-35 शर्परे विसर्जनीयः पदस्य पूर्वत्र असिद्धम् संहितायाम्

Sampurna sutra

Up

index: 8.3.35 sutra: शर्परे विसर्जनीयः


शर्-परे खरि विसर्जनीयस्य विसर्जनीयः

Neelesh Sanskrit Brief

Up

index: 8.3.35 sutra: शर्परे विसर्जनीयः


खर्-वर्णात् परः शर्-वर्णः आगच्छति चेत् विसर्गस्य विसर्गादेशः भवति ।

Neelesh English Brief

Up

index: 8.3.35 sutra: शर्परे विसर्जनीयः


A विसर्ग is converted again to विसर्ग if it is followed by a खर् letter after which a शर् letter is present.

Kashika

Up

index: 8.3.35 sutra: शर्परे विसर्जनीयः


शर्परे खरि परतो विसर्जनीयस्य विसर्जनीयादेशो भवति। शशः क्षुरम्। पुरुषः क्षुरम्। अद्भि प्सातम्। वासः क्षौमम्। पुरुषः त्सरुः। घनाघनः क्षोभणश्चर्षणीनाम्। न इति वक्तव्ये विसर्जनीयस्य विसर्जनीयादेशविधानं विकारनिवृत्त्यर्थम्, तेन जिह्वमूलीयोपध्मनीयौ न भवतः।

Siddhanta Kaumudi

Up

index: 8.3.35 sutra: शर्परे विसर्जनीयः


॥ अथ विसर्गसन्धिप्रकरणम् ॥विसर्जनीयस्य सः <{SK138}> विष्णुस्त्राता ॥

शर्परे खरि विसर्जनीयस्य विसर्जनीयः न त्वन्यत् । कः त्सरुः । घनाघनः क्षोभणः । इह यथायथं सत्वं जिह्वामूलीयश्च न ॥

Neelesh Sanskrit Detailed

Up

index: 8.3.35 sutra: शर्परे विसर्जनीयः


विसर्गात् अनन्तरम् खर्-वर्णः आगच्छति चेत् विसर्जनीयस्य सः 8.3.34 इत्यनेन विसर्गस्य सकारादेशः भवति । तस्य अपवादत्वेन, यदि तस्मात् खर्-वर्णात् अनन्तरम् शकारः / षकारः / सकारः आगच्छति तर्हि वर्तमानसूत्रेण विसर्गस्य पुनः विसर्गादेशः एव विधीयते । यथा -

  1. खर्-वर्णात् परः षकारः - रामः + क्षत्रियः = रामः क्षत्रियः । पयः + क्षीरम् = पयः क्षीरम् ।

  2. खर्-वर्णात् परः सकारः - कः + त्सरुः = कः त्सरुः । अद्भिः + प्सातम् = अद्भिः प्सातम् ।

  3. खर्-वर्णात् परः शकारः - अस्य उदाहरणानि न सन्ति ।

प्रश्नः - अस्मिन् सूत्रे विसर्जनीयस्य पुनः 'विसर्जनीयः' भवतीति किमर्थमुक्तमस्ति? 'विसर्जनीयस्य सकारः न भवति' इति उच्यते चेत् कः दोषः?

उत्तरम् - यदि अस्मिन् सूत्रे 'शर्परे विसर्जनीयः' इत्यस्य स्थाने 'शर्परे न' इति वदामः, तर्हि 'कः त्सरुः' / 'सर्पः क्षेणोते' कुप्वोः ≍क ≍पौ च 8.3.37 इत्यनेन विसर्गस्य स्थाने जिह्वामूलीय-उपध्मानीययोः प्रसक्तिः भवेत् , तथा च 'सर्पः + त्सरुः' इत्यतस । तत् तथा मा भूत् एतत् स्पष्टीकर्तुमत्र विसर्गस्य पुनः विसर्गादेशः कृतः अस्ति । तथा कृत्वा एतत् सूत्रम् कुप्वोः ≍क ≍पौ च 8.3.37 इत्यस्य अपवादरूपेण उच्यते, येन शर्परे खरि परे नित्यम् विसर्गः एव तिष्ठति, जिह्वामूलीय-उपध्मानीयौ न भवतः ।

Padamanjari

Up

index: 8.3.35 sutra: शर्परे विसर्जनीयः


शर्परो यस्मादिति बहुव्रीहिः, परग्रहणेऽक्रियमाणे शरएव केवलस्य निमितता विज्ञायेत, न खरीत्यनुवृतेः,'वा शरि' इत्यभिधानाच्च । विपर्ययस्तर्हि विज्ञायेत - खर्परे शरीति, नित्यः स्फोटः, पुरुषः स्थातेति । तस्मात्परग्रहणम् । अथ किमर्थण्,'विसर्जनीयः' इत्युच्यते, न'न' इत्येवोच्येत, सत्वे हि प्रतिषिद्धे विसर्जनीयः स्वेनैव रूपेणावस्थास्यते ? अथ आह - विसर्जनीयस्येति । सत्यम्; पुरुषः त्सरुक इत्यादौ सत्वनिषेधेनापि सिद्धम्, यत्र तु कुपू शर्परौ - वासः क्षौमम्, अद्धिः प्सातमिति, तस्य विसर्जनीयस्य यो विकारो जिह्वामूलीयादिः स एव स्यात् । विसर्जनीयग्रहणे तु सति विसर्जनीय एव भवति । जिह्वामूलीयोपध्मानीयावपि न भवत इति । केवलं सकार एवेत्यपि शब्दार्थः ॥