सम्पर्युपेभ्यः करोतौ भूषणे

6-1-137 सम्परिभ्यम् करोतौ भूषणे संहितायाम् सुट्

Kashika

Up

index: 6.1.137 sutra: सम्पर्युपेभ्यः करोतौ भूषणे


सम् परि उप इत्येतेभ्यः भूषणार्थे करोतौ परतः सुट् कात् पूर्वो भवति। संस्कर्ता। संस्कर्तुम्। संस्कर्तव्यम्। अत्र संपुंकानां सत्वम् इति समो मकारस्य सकारः, पूर्वस्य चाकारस्य अनुनासिकः। परिष्कर्ता। परिष्कर्तुम्। परिष्कर्तव्यम्। सुट्स्तुस्वञ्जाम् इति षत्वम्। उपस्कर्ता। उपस्कर्तुम्। उपस्कर्तव्यम्। भूषणे इति किम्? उपकरोति। सम्पूर्वस्य क्वचिदभूषणेऽपि सुडिष्यते, संस्कृतमन्नम् इति।

Siddhanta Kaumudi

Up

index: 6.1.137 sutra: सम्पर्युपेभ्यः करोतौ भूषणे


Padamanjari

Up

index: 6.1.137 sutra: सम्पर्युपेभ्यः करोतौ भूषणे


सम्पूर्वस्य क्वचिदभूषणेऽपीष्यत इति। एतच्च'संस्कृतंक भक्षाः' इति निर्देअसाल्लभ्यते ॥