8-3-32 ङमः ह्रस्वात् अचि ङमुट् नित्यम् पदस्य पूर्वत्र असिद्धम् संहितायाम्
index: 8.3.32 sutra: ङमो ह्रस्वादचि ङमुण्नित्यम्
ह्रस्वात् ङमः पदात् अचि नित्यम् ङमुट् ।
index: 8.3.32 sutra: ङमो ह्रस्वादचि ङमुण्नित्यम्
ह्रस्वस्वरात् परः पदान्ते विद्यमानः यः ङ्/ण्/न् वर्णः, तस्मात् परस्य अच्-वर्णस्य संहितायाम् यथासङ्ख्यम् ङुट् / णुट् / नुट् आगमः भवति ।
index: 8.3.32 sutra: ङमो ह्रस्वादचि ङमुण्नित्यम्
In the context of संहिता, अ ङ्/ण्/न् letter occurring after a ह्रस्व स्वर causes a corresponding ङुट् / णुट् / नुट् आगम to an अच् letter following it.
index: 8.3.32 sutra: ङमो ह्रस्वादचि ङमुण्नित्यम्
ह्रस्वात् परः यो ङम् तदन्तात् पदातुत्तरस्य अचः ङमुडागमो भवति नित्यम्। ङणनेभ्यो यथासङ्ख्यं ङणना भवन्ति। ङकारान्तात् ङुट् प्रत्यङ्ङास्ते। णकारान्तात् णुट् वण्णास्ते। वण्णवोचत्। नकारान्तात् नुट् कुर्वन्नास्ते। कुर्वन्नवोचत्। कृषन्नास्ते। कृषन्नवोचत्। ङमः इति किम्? त्वमास्से। ह्रस्वातिति किम्? प्राङास्ते। भवानास्ते। अचि इति किम्? प्रत्यङ् करोति। इह परमदण्डिनौ, परमदण्दिना इति उत्तरपदत्वे चापदादिविधौ इति प्रत्ययलक्षणप्रतिषेधादुत्तरपदस्य पदत्वं न अस्तीति ङमुट् न भवति। अथ वा, उञि च पदे 8.3.21 इत्यतः सप्तम्यन्तं पदे इत्यनुवर्वते। तेन अजादौ पदे ङमुट् भवति।
index: 8.3.32 sutra: ङमो ह्रस्वादचि ङमुण्नित्यम्
ह्रस्वात्परो यो ङम् तदन्तं यत्पदं तस्मात्परस्याऽचो नित्यं ङमुडागमः स्यात् । प्रत्यङ्ङात्मा । सुगण्णीशः । सन्नच्युतः ॥
index: 8.3.32 sutra: ङमो ह्रस्वादचि ङमुण्नित्यम्
ह्रस्वात्परे यो ङम् तदन्तं यत्पदं तस्मात्परस्याचो ङमुट्। प्रत्यङ्ङात्मा। सुगण्णीशः। सन्नच्युतः॥
index: 8.3.32 sutra: ङमो ह्रस्वादचि ङमुण्नित्यम्
ह्रस्वस्वरात् अनन्तरम् विद्यमानः यः पदान्तः ङकारः/णकारः/नकारः, तस्मात् परस्य अच्-वर्णस्य प्रकृतसूत्रेण यथासङ्ख्यम् ङुट् / णुट् / नुट् आगमः भवति । एते सर्वे टित्-आगमाः सन्ति, अतः आद्यन्तौ टकितौ 1.1.46 इत्यनेन एते आगमाः स्थानिनः आद्यवयवरूपेण विधीयन्ते ।
क्रमेण उदाहरणानि एतानि —
प्रत्यङ् + आत्मा
→ प्रत्यङ् ङुट् आत्मा [ङमो ह्रस्वादचि ङमुण्नित्यम् 8.3.32 इति पदान्तङकारात् परस्य स्वरस्य ङुट्-आगमः]
→ प्रत्यङ् ङ् आत्मा [टकारस्य हलन्त्यम् 1.3.3 इति इत्संज्ञा, तस्य लोपः 1.3.9 इति लोपः । डकारोत्तरः उकारः उच्चारणार्थः, अतः सोऽपि लुप्यते ।]
→ प्रत्यङ्ङात्मा
अन्यानि कानिचन उदाहरणानि —
तिर्यङ् + एषः → तिर्यङ्ङेषः
उदङ् + उदङ् → उदङ्ङुदङ् ।
युङ् + इयम् → युङ्ङियम्
क्रुङ् + अस्ति → क्रुङ्ङस्ति ।
सुगण् + ईशः
→ सुगण् णुट् ईशः [ङमो ह्रस्वादचि ङमुण्नित्यम् 8.3.32 इति पदान्तङकारात् परस्य स्वरस्य ङुट्-आगमः]
→ सुगण् ण् ईशः [टकारस्य हलन्त्यम् 1.3.3 इति इत्संज्ञा, तस्य लोपः 1.3.9 इति लोपः । डकारोत्तरः उकारः उच्चारणार्थः, अतः सोऽपि लुप्यते ।]
→ सुगण्णीशः
अन्यानि कानिचन उदाहरणानि —
वण् + आस्ते → वण्णास्ते ।
रण् + अवोचत् → रण्णवोचत् ।
ओण् + ओदनः → ओण्णोदनः ।
सन् + अच्युत
→ सन् नुट् अच्युत [ङमो ह्रस्वादचि ङमुण्नित्यम् 8.3.32 इति पदान्तङकारात् परस्य स्वरस्य ङुट्-आगमः]
→ सन् न् अच्युत [टकारस्य हलन्त्यम् 1.3.3 इति इत्संज्ञा, तस्य लोपः 1.3.9 इति लोपः । डकारोत्तरः उकारः उच्चारणार्थः, अतः सोऽपि लुप्यते ।]
→ सन्नच्युत
अन्यानि कानिचन उदाहरणानि —
कुर्वन् + आस्ते → कुर्वन्नास्ते ।
राजन् + एहि → राजन्नेहि ।
अपठन् + अमूः → अपठन्नमूः ।
जिघ्रन् + अश्नन् → जिघ्रन्नश्नन् ।
1. ङमः इति किमर्थम् ? पदान्तञकारस्य पदान्तमकारस्य वा विषये अस्य सूत्रस्य प्रसक्तिः न विद्यते । यथा,
2. पदान्तात् ङमः इति किमर्थम् ? अपदान्त-ङकार-णकार-नकाराणां विषये अस्य सूत्रस्य प्रसक्तिः न विद्यते । यथा,
3. ह्रस्वात् इति किमर्थम् ? दीर्घस्वरात् अनन्तरम् विद्यमानानाम् ङकार-णकार-नकाराणां विषये अस्य सूत्रस्य प्रसक्तिः न वर्तते । यथा, '
4. अचि इति किमर्थम् ? हल्-वर्णस्य आगमः प्रकृतसूत्रेण न विधीयते । यथा,
5. नित्यम् इति किमर्थम् ? अस्मात् सूत्रात् पूर्वम् विद्यमानैः सर्वैः आगमविधायकैः सूत्रैः विकल्पेन एव आगमः विधीयते । तादृशः विकल्पः अस्मिन् सूत्रे न हि इष्यते, इति ज्ञापयितुम् अस्मिन् सूत्रे 'नित्यम्' इति शब्दः निर्दिष्टः अस्ति । प्रकृतसूत्रेण उक्तः आगमः नित्यम् (compulsory) भवति — इति अस्य आशयः ।
प्रकृतसूत्रे
ननु 'ङमो ह्रस्वात्' इत्यादौ ङमः परस्य अचः, अचि परतः ङम इति वा, इति सन्देहः स्यात्, अत आह — उभयनिर्देशे पञ्चमीनिर्देशो बलीयान् । अचि इति सप्तमीनिर्देशस्य 'मय उञः' इति उत्तरत्र चारितार्थ्यात् पञ्चमीनिर्देशः अनवकाशः, इति 'तस्मादित्युत्तरस्य' इत्यस्य एव प्रवृत्तिः ।
यद्यपि इदं सूत्रम् नित्यमेव कार्यं करोति (न हि विकल्पेन), तथापि अष्टाध्याय्याम् पाणिनिः अस्य सूत्रस्य प्रयोगं विना एव अनेकानि सूत्राणि व्यरचयत् । यथा —
इको यणचि 6.1.77 इत्यत्र
उणादयो बहुलम् 3.3.1 इत्यत्र अपि णकारात् परस्य आकारस्य णुट्-आगमे कृते
सनाद्यन्ताः धातवः 3.1.32 इत्यत्र नकारात् परस्य आकारस्य नुडागमे कृते
अचि श्नुधातुभ्रुवां य्वोरियङुवङौ 6.4.77 इत्यत्र 'इयङ्' इत्यस्मात् उत्तरस्य उकारस्य ङुट्-आगमे कृते
एतादृशम् नित्यसूत्रस्य प्रयोगं विना कृता सूत्ररचना 'छन्दोवत् सूत्राणि भवन्ति ; सर्वे विधयः छन्दसि विकल्प्यन्ते' एताभ्याम् वचनाभ्याम् समर्थयितुम् शक्या । परन्तु लौकिकसंस्कृते एतादृशाः प्रयोगाः नैव अनुमन्यन्ते । लौकिकसंस्कृते तु अस्य सूत्रस्य प्रयोगः नित्यरूपेण एव भवति, न हि विकल्पेन ।
अस्य सूत्रस्य उपरिनिर्दिष्टे अर्थे,
उत्तरार्थम् तर्हि पदग्रहणम् कर्तव्यम् । ङमो ह्रस्वादचि ङमुण्नित्यम् इति अपदे मा भूत् - दण्डिना, शकटिना ।
भाष्ये 'दण्डिना' इति । न च — पदस्य इत्यधिकारेण, विभक्तिविपरिणामेन च ह्रस्वात् परः यः ङम् तदन्तं यत् पदम्, तस्मात् परस्य अचः विधीयमानः ङमुट् कथम् अत्र प्राप्नोति, ङमन्तस्य पदत्वाभावात् — इति वाच्यम् ; वैयधिकरण्येन अनुवृत्तस्य अन्वयोपपत्तौ विभक्तिविपरिणामे मानाभावात्, इत्याशयः ।
ङमो ह्रस्वादचि ङमुण्नित्यम् 8.3.32 इत्यस्मिन् सूत्रे
वस्तुतस्तु, सर्वैः अपि व्याख्यानैः
वस्तुतस्तु, प्रकृतसूत्रेण उक्तस्य ङमुडागमस्य स्थाने केवलं 'द्वे भवतः' इत्येव उच्यते चेदपि सूत्रस्य उचितः एव अर्थः सिद्ध्यति । यथा —
कुर्वन् + इति
→ कुर्वन् न् इति [ङमो ह्रस्वादचि द्वे इति नूतनसूत्रेण नकारस्य द्वित्वम्]
→ कुर्वन्निति।
अत्र प्रक्रियायाम् प्रथमनकारस्य अट्कुप्वाङ्नुम्व्यवायेऽपि 8.4.2 इत्यनेन यद् अनिष्टं णत्वं प्राप्नोति, तद्बाधनार्थम् ङमो ह्रस्वादचि द्वे इति सूत्रम् अचो रहाभ्यां द्वे 8.4.46 इत्यस्मात् अनन्तरम् संस्थापयितुम् शक्यते । एतादृशम् स्थलपरिवर्तननेन न कश्चन दोषः उत्पद्यते, यतः ङमो ह्रस्वादचि ङमुण्नित्यम् 8.3.32 इत्यनेन निर्मितस्य आगमस्य विषये अग्रे अचो रहाभ्यां द्वे 8.4.46 इति सूत्रपर्यन्तम् कस्यापि सूत्रस्य प्रसक्तिः नैव सम्भवति । अपि च, एतादृशम् सूत्रस्थलपरिवर्तनं क्रियते चेत् 'द्वे' इति शब्दः अपि अनुवृत्तिरूपेण तत्र प्रवर्तेत, अतश्च ङमो ह्रस्वादचि इत्येव सूत्रम् पर्याप्तं स्यात् । अपि च, तत्र आवश्यकम् पदान्तत्वम् न पदान्ताट्टोरनाम् 8.4.42 इत्यस्मात् 'पदान्तात्' इति शब्दस्य मण्डूकप्लुत्या विधातुम् शक्यते ।
यद्यपि अयं विषयः व्याख्यानेषु कुत्रापि चर्चितः नास्ति, तथापि भोजस्य सरस्वतीकण्ठाभरणे ङमो ह्रस्वादचि ङमुण्नित्यम् 8.3.32 इत्यस्य स्थाने ङमो ह्रस्वाद् द्वे (7.4.18 — सरस्वतीकण्ठाभरणम्) इत्येव सूत्रम् स्थापितम् अस्ति । अतः अत्रापि ङमुडागमस्य स्थाने द्वित्वविधानम् क्रियते चेदपि नैव दोषाय ।
index: 8.3.32 sutra: ङमो ह्रस्वादचि ङमुण्नित्यम्
ङ्मः, ङ्मुट् - इत्युभयत्रापि प्रत्याहारग्रहणम् । उडिति प्रत्येकं ङ्कारादिभिः सम्बध्यते । संज्ञायां हि कृतमागमलिङ्गं संज्ञिनां भवति । ह्रस्वादित्येतन्ङ्मो विशेषणम्, सोऽपि ङ्म् पदस्य विशेषणम्, विशेषणेन च तदन्तविधिर्भवति । पदस्येति प्रकृतं यद्यपि षष्ठ।ल्न्तम्, तथापि'हमः' इत्यनेन सम्बन्धात् पञ्चम्यन्तं विपरिणम्यते । ठुभयनिर्देशे पञ्चमीनिर्देशो बलीयान्ऽ इति'ङ्मः' इति पञ्चम्या ठचिऽ इति सप्तम्याः षष्ठी प्रकल्प्यते । सप्तमीनिर्देशस्तु लाघवार्थः, उतरार्थश्च । तदेतत्सर्वं मनसि कृत्वाह - ह्रस्वात्पर इति । संख्यातानुदेशश्च देवतितव्यः; आगमानामम्, आगमिनां च समत्वात् । परमदण्डिनेत्यादौ सुबन्तयोः समासः, तत्र समासार्थायां विभक्तौ लुप्तायामपि प्रत्ययलक्षणेन दण्डिन्नित्यस्य पदत्वमस्तीति ङ्मुट् प्राप्नोतीत्याशङ्क्याह - इहेति । समासे य उतरो भागस्तस्य पदत्वे कर्तव्ये प्रत्ययलक्षणं न भवति, अपदादिविधौउपदादिविधिं वर्जयित्वा ।'सात्पदाद्योः' इत्यत्र पदादिविधौ प्रत्ययलक्षणं भवत्येवेत्यर्थः । एतद्वार्तिककारमतेनोक्तम् । सूत्रकारमतेनाप्याह - अथ वेति ॥