तस्मिन्निति निर्दिष्टे पूर्वस्य

1-1-66 तस्मिन् इति निर्दिष्टे पूर्वस्य

Sampurna sutra

Up

index: 1.1.66 sutra: तस्मिन्निति निर्दिष्टे पूर्वस्य


'तस्मिन्' इति निर्दिष्टे पूर्वस्य

Neelesh Sanskrit Brief

Up

index: 1.1.66 sutra: तस्मिन्निति निर्दिष्टे पूर्वस्य


सूत्रेषु सप्तमीविभक्तेः साहाय्येन यस्य शब्दस्य उल्लेखः क्रियते, तस्मात् अव्यवहितस्य पूर्वस्य कार्यम् भवति ।

Neelesh English Brief

Up

index: 1.1.66 sutra: तस्मिन्निति निर्दिष्टे पूर्वस्य


The words in the सप्तमी विभक्ति are used to indicate that the कार्य happens on an immediately previous entity.

Kashika

Up

index: 1.1.66 sutra: तस्मिन्निति निर्दिष्टे पूर्वस्य


तस्मिनिति सप्तम्यर्थनिर्देशे पूर्वस्यैव कार्यं भवति, नोत्तरस्य । इको यणचि 6.1.77 दध्युदकम्, मध्विदम्, पचत्योदनम् । निर्दिष्टग्रहणमानन्तर्यार्थम् । 'अग्निचिदत्र' इति व्यवहितस्य मा भूत् ॥

Siddhanta Kaumudi

Up

index: 1.1.66 sutra: तस्मिन्निति निर्दिष्टे पूर्वस्य


सप्तमीनिर्देशेन विधीयमानं कार्यं वर्णान्तरेणाव्यवहितस्य पूर्वस्य बोध्यम् ॥

Laghu Siddhanta Kaumudi

Up

index: 1.1.66 sutra: तस्मिन्निति निर्दिष्टे पूर्वस्य


सप्तमीनिर्देशेन विधीयमानं कार्यं वर्णान्तरेणाव्यवहितस्य पूर्वस्य बोध्यम्॥

Neelesh Sanskrit Detailed

Up

index: 1.1.66 sutra: तस्मिन्निति निर्दिष्टे पूर्वस्य


अष्टाध्याय्याः इदम् परिभाषासूत्रम् अस्ति । भिन्नेषु सूत्रेषु यत्र सप्तमीविभक्तेः प्रयोगः कृतः दृश्यते, तत्र निर्दिष्टम् कार्यम् तस्मात् सप्तम्यन्तशब्दात् अव्यवहितस्य पूर्वस्य भवति (इत्युक्ते, विना व्यवधानम् पूर्वं यः शब्दः यत् वा शब्दस्वरूपं विद्यते, तस्यैव एतत् कार्यं भवति इत्याशयः) । सप्तमीविभक्तेः एतादृशः कृतः प्रयोगः एव परसप्तमी नाम्ना अपि ज्ञायते ।

अष्टाध्याय्यां सप्तमीविभक्तेः अनेके अर्थाः सन्ति । यथा — उपपदसप्तमी, निमित्तसप्तमी, विषयसप्तमी — आदयः । एतेषु अन्यतमः अर्थः अस्ति 'परसप्तमी' इति । यत्र व्याख्यानेषु सप्तमीविभक्तेः अर्थः स्पष्टरूपेण न उच्यते, तत्र सर्वत्र प्रायेण परसप्तमी एव ग्राह्या । अस्याः परसप्तमेः विषये एव इदं सूत्रं प्रवर्तते, न हि अन्यासाम् सप्तमीनां विषये ।

सूत्रेषु परसप्तमीप्रयोगस्य कानिचन उदाहरणानि एतानि —

1) इको यणचि 6.1.77 इत्यत्र 'अचि' इति सप्तम्यन्तम् पदम् विद्यते । अतः अनेन सूत्रेण इक्-वर्णस्य उक्तः यणादेशः तदा एव भवति यदा सः इक्-वर्णः अच्-वर्णात् अव्यवहितः पूर्वः वर्तते । यथा, 'मधु + अरिः' इत्यत्र धकारोत्तरः उकारः इक्-वर्णः, सः च 'अरि' इत्यस्य अच्-वर्णात् अव्यवहितरूपेण पूर्वः विद्यते, अतः अस्य इको यणचि 6.1.77 इत्यनेन यणादेशः अवश्यं सम्भवति । प्रक्रिया इयम् —

मधोः अरिः [षष्ठी 2.2.8 इति षष्ठीतत्पुरुषः]

→ मधु अरि [कृत्तद्धितसमासाश्च 1.2.46 इति प्रातिपदिकसंज्ञा ।सुपो धातुप्रातिपदिकयोः 2.4.71 इति विभक्तिप्रत्ययलोपः]

→ मध् व् अरि [धकारोत्तस्य उकारस्य अव्यवहिते अचि परे इको यणचि 6.1.77 इति यणादेशः]

→ मध्वरि

2) झलां जश् झशि 8.4.53 इति सूत्रे 'झशि' इति सप्तम्यन्तं पदं विद्यते । झल्-वर्णस्य अव्यवहिते झश्-वर्णे परे जश्-आदेशः भवति इति अस्य सूत्रस्य अर्थः । यथा, 'लभ्' धातोः क्त-प्रत्ययान्तम् 'लब्धम्' इति रूपम् इत्थम् सिद्ध्यति —

डुलभँष् [प्राप्तौ, भ्वादिः, <{1.1130}>]

→ लभ् [इत्संज्ञालोपः]

→ लभ् + क्त [निष्ठा 3.2.102 इति क्तप्रत्ययः]

→ लभ् + ध [झषस्तथोर्धोऽधः 8.2.40 इति धत्वम्]

→ लब् + ध [भकारस्य अव्यवहिते झश्-वर्णे (धकारे) परे झलां जश् झशि 8.4.53 इति जश्त्वे बकारः]

→ लब्ध ।

3) नश्चापदान्तस्य झलि 8.3.24 इति सूत्रेण अपदान्तनकारस्य झल्-वर्णे परे अनुस्वारादेशः भवति । एवमेव अनुस्वारस्य ययि परसवर्णः 8.4.58 इत्यनेन अनुस्वारस्य अव्यवहिते यय्-वर्णे परे परसवर्णः भवति । यथा, 'कम्पनीय'शब्दस्य प्रक्रियायाम् —

कपिँ (चलने, भ्वादिः <{1.0435}>)

→ कन्प् [इदितो नुम् धातोः 7.1.58 इति नुमागमः]

→ कन्प् + अनीयर् [तव्यत्तव्यानीयरः 3.1.96 इति अनीयर्-प्रत्ययः]

→ कंप् + अनीय [नश्चापदान्तस्य झलि 8.3.24 इति अपदान्तनकारस्य अव्यवहिते झल्-वर्णे परे अनुस्वारः]

→ कम्प् + अनीय [अनुस्वारस्य ययि परसवर्णः 8.4.58 इति अनुस्वारस्य अव्यवहिते यय्-वर्णे परे परसवर्णः मकारः]

→ कम्पनीय

सूत्रे 'निर्दिष्टे' शब्दस्य प्रयोजनम्, प्रत्याख्यानम् च

अस्मिन् सूत्रे विद्यमानेन 'निर्दिष्टे पूर्वस्य' इति शब्देन 'अव्यवहितरूपेण विद्यमानस्य पूर्वस्य' इति अर्थः स्पष्टी भवति । वस्तुतस्तु 'पूर्व' इति शब्दः व्यवहितस्य पूर्वस्यापि निर्देशार्थम् उपयुज्यते, अतः तत्र 'निर्दिष्टे' इति शब्दम् संयोज्य आचार्यः 'अत्र पूर्वत्वम् अव्यवहितम् एव भवेत्' इति नियमं विदधाति । यत्र एतादृशम् अव्यवहित-पूर्वत्वं न विद्यते, तत्र प्रकृतसूत्रस्य प्रयोगः नैव सम्भवति । यथा, 'लिखति' इत्यस्मिन् शब्दे खकारोत्तरात् अकारात् पूर्वम् इकारः अवश्यं विद्यते, परन्तु सः अव्यवहितः नास्ति, तत्र इकारस्य व्यवधानं वर्तते । अस्यां स्थितौ अत्र इको यणचि 6.1.77 अस्य सूत्रस्य प्रयोगः नैव सम्भवति, यतः इको यणचि 6.1.77 इत्यस्य प्रयोगे इक्-वर्णस्य अच्-वर्णात् अव्यवहित-पूर्वत्वमेव आवश्यकम् ।

वस्तुतः अस्मिन् सूत्रे 'निर्दिष्टे' इति शब्दः नैव आवश्यकः, इति कैयटेन संहितायाम् 6.1.72 इत्यत्र स्पष्टीकृतम् अस्ति । तत्र कैयटस्य आशयः एतादृशः — द्वयोः शब्दयोः मध्ये पौर्वापर्यभावः (इत्युक्ते, औपश्लेषिकः सम्बन्धः, Two words uttered in extreme closeness) विद्यते चेद् एव शब्दशास्त्रविशिष्टानि कार्याणि सम्भवन्ति, नान्यथा; तदर्थम् च 'निर्दिष्टे' इति शब्दस्य विशिष्टरूपेण प्रयोगः अनावश्यकः —‌ इति । अस्मिन् विषये अधिकम् ज्ञातुम् संहितायाम् 6.1.72 इति सूत्रस्य सूत्रार्थः द्रष्टव्यः । तत्र अधिकरणस्य त्रीन् प्रकारान् सोदाहरणं निर्दिश्य भाष्यकारस्य, कैयटस्य च आशयः स्पष्टीकृतः अस्ति ।

Balamanorama

Up

index: 1.1.66 sutra: तस्मिन्निति निर्दिष्टे पूर्वस्य


तस्मिन्निति निर्दिष्टे पूर्वस्य - तस्मिन्निति निर्दिष्टे ।इको यणची॑त्यत्र अचि इको यण् स्यादित्यवगतम् । तत्राऽचो वर्णान्तराधिकरणत्वं न संभवतीति सतिसप्तम्याश्रयणीया,-अचि सति इको यण् स्यादिति । तत्र व्यवहितेऽव्यवहिते च इको यण् प्राप्तः । ततश्चसमिध॑मित्यत्र धकारल्यलहितेऽकारे सत्यरि मकारादिकारस्य यण् स्यात् । तथा अचि सति पूर्वस्य परस्य वा इको यण् प्राप्तः । ततश्च दध्युदकमित्यत्र इकारे अचि सति उकारस्य परस्यापि इको यण् स्यात् । तत्राऽव्यवहित एव अचि भवति न व्यवहिते, पूर्वस्यैव भवति न परस्येत्येतदर्थमिदमारभ्यते । तस्मिन्निति न तच्छब्दः स्वरूपपरः । तथा सतितस्मिन्नणि च युष्माकास्माकौ॑ इत्यादावेव प्रवर्तेत, न त्विको यणचीत्यादौ । किन्तु इको यणचीत्यादिसूत्रगतस्याऽचीत्यादिसप्तम्यन्तपदस्यतस्मिन्नि॑त्यनुकरणम् ।इती॑त्यनन्तरं 'गम्येऽर्थे' इति शेषः । निरिति नैरन्तर्ये । दिशिरुच्चारणे । एवं च इको यणचि रायो हलीत्यादिसूत्रेषु इचि हलि इत्येवं सप्तम्यन्तपदगम्येऽर्तेऽकारादौ दध्यत्र सुध्युपास्य इत्यादिप्रयोगदशायां निर्दिष्टेऽव्यवहितोच्चारिते सति पूर्वस्य कार्यं भवति, न तु व्यवहितोच्चारिते नापि परस्येति फलितोऽर्थः । व्यवधान#ं च वर्णान्तरकृतमेव निषिध्यते, नतु कालकृतम् ।इको यणची॑त्यादौ कालकृतव्यवधानस्य संहिताधिकारादेव निरासलाभात्, तत्र कालकृतव्यवधानस्याप्यनेनैव सूत्रेण निरासे संहिताधिकारस्य वैयथ्र्यापातात् । एवं च ये संहिताधिकारबहिर्भूताः 'आनङृतो द्वन्द्वे'देवताद्वन्द्वे च॑ इत्यादय उत्तरपदे परत आनङादिविधयस्ते सर्वे अगनाविष्णू इत्यग्नाविष्णू इत्याद्यवग्रहे कालव्यवधानेऽपि भवन्ति । एतत्सर्वमभिप्रेत्य पर्यवसन्नार्थमाह — सप्तमीनिर्देशेनेत्यादिना । — इति सूत्राक्षरानुयायी पन्थाः ।अतिशयने तम॑बित्यत्र तु नेयं परिभाषा प्रवर्तते, सर्तम्यन्तातिशायनपदार्थस्य शब्दरूपत्वाभावेनाऽव्यवहितोच्चारितत्वरूपनिर्धिष्टत्वाऽसंभवात् । नचैवमपिकर्तृकर्मणोः कृती॑त्यत्रापि अस्याः परिभाषायाः प्रवृत्तौकर्तृषष्ठी कर्मणिषष्ठी च कृष्णस्य कृतिः जगतः कर्ता कृष्ण इत्यत्रैव स्यान्नतु 'कृतिः कृष्णस्य' 'कर्ता जगत' इत्यत्र इति वाच्यं, लक्ष्यानुरोधेन क्वचिदेवंजातीयकेष्वस्याः परिभाषाया अप्रवृत्तिरिति 'श्नान्नलोप' इति सूत्रे भाष्ये प्रपञ्चितत्वात् । वस्तुतस्तु भाष्यानुसारेणाऽत्र सूत्रे निर्दिष्टग्रहणं संहिताधिकारसूत्रं च विफलमेवेति इको यणचीत्यत्र वक्ष्यते ।

Padamanjari

Up

index: 1.1.66 sutra: तस्मिन्निति निर्दिष्टे पूर्वस्य


इतिकरणस्य गौरित्ययमाहेत्यादौ स्वरूपपदार्थकत्वेन व्यवस्थापकत्वादर्शनात् 'तस्मिन्नणि च' इत्यत्रोपातस्यैदमनुकरणम्, ततश्च तत्रैवास्य प्रवृत्तिः स्याद् । अस्ति च तत्र व्यवच्छेद्यं हे यौष्माकीणमस्मभ्यं देहि, आस्माकीनं युष्मभ्यं ददामीति परनिवृत्तिः, तामिनां भ्रान्तिमपाकरोति - तस्मिन्निति सप्तम्यर्थनिर्देश इति । एतेन 'तस्यापत्यम्' 'तत्र भवः' इत्यादिवत् स्वतन्त्रस्य सर्वनाम्नोऽयं निर्देशः, तद्वदेव तस्मिन्निति सामान्यविशेषणमचि, हलीत्यादीनामुपलक्षणम्; न त्वनुकरणमिति दर्शयति । एतच्चेतिकरणाल्लभ्यते । स हि पदार्थविपर्यासकृत् । शास्त्रे च स्वारुपपादर्थः, तस्य विपर्यासोऽर्थपदार्थकता । यदि च 'तस्मिन्नणि च' इत्यत्रैवैतदुपास्थास्यत तत्रैव पूर्वग्रहणमकरिष्यतेति भावः । किमर्थं पुनरिदमारभ्यते ? 'इको यणचि' इत्यादौ सन्देहः-किं सत्सप्तमी ? किं वा गङ्गायां घोष इति वदौपश्लेषिकाधिकरणे सप्तमी ? इति । तत्र सत्वं परस्य च पूर्वस्य च सम्भवति, एवमुपश्लेषोऽपि । तत्र पूर्वस्य परस्य च व्यवहितानन्तरस्य यण् प्राप्तः, दध्युदकादिषु तु युगपदेकस्य कार्यित्वनिमितत्वायोगात्पर्यायेण यण् प्राप्तः; इष्यते च पूर्वस्यैव स्यादनन्तरस्यैवेति, तत्र निमार्थमिदम् - सप्तमीनिर्देशे पूर्वस्य भवति अनन्तरस्यैवेति । 'इको यणचि' इत्यादेश्च सकृत्प्रवृत्तिः, सा चेवं विशोषितेति न क्वाप्यनिष्टशङ्का । तत्राद्यं नियमं दर्शयति-पूर्वस्यैवेति । व्यावत्यं दर्शयति-नोतरस्येति । पचत्योदनमिति । यद्यप्यत्रानियमप्रसङ्गो नास्ति, तथापि 'इको यणचि' इत्यस्मिन्सूत्रेऽनियमप्रसङ्गे नियमः क्रियत इत्येतदपि भवत्येवोदाहरणम् । द्वितीयं नियमं दर्शयति-निर्दिष्टग्रहणमिति । दिशिरुच्चारणक्रियः, निःशब्दो नैरन्तर्ये, निरन्तरं दिष्टो निर्दिष्ट इत्येवमानन्तर्यमर्थो भवति, तत्रैवं वचनव्यक्तिः-अचि हलीत्यादौ पूर्वस्यैव कार्यं भवति, तत्र निर्दिष्टे उ निरन्तर एवोच्चारित इति तत्रार्थात्पूर्वस्यानन्तरस्येत्यर्थो भवति । तदाह-व्यवहितस्य मा भूदिति । अन्यथा व्यवहिते मा भूदिति वक्तव्यम्; पूर्वपदस्य व्यवहितेऽपि वृतेस्तस्य प्रसङ्गात् ॥