8-3-33 मयः उञः वः वा पदस्य पूर्वत्र असिद्धम् संहितायाम् अचि
index: 8.3.33 sutra: मय उञो वो वा
पदस्य मयः उञः वः वा अचि
index: 8.3.33 sutra: मय उञो वो वा
संहियाताम् पदान्ते विद्यमानात् मय्-वर्णात् परस्य उञ्-शब्दस्य स्वरे परे विकल्पेन वकारादेशः भवति ।
index: 8.3.33 sutra: मय उञो वो वा
In the context of संहिता, when a letter of the मय् प्रत्याहार occurring at end of a पद is followed by word उञ् which in turn is followed by a स्वर, then the word उञ् is optionally converted to a वकार.
index: 8.3.33 sutra: मय उञो वो वा
मय उत्तरस्य उञो वा वकारादेशो भवति अचि परतः। शंवस्तु वेदिः, शमु अस्तु वेदिः। तद्वस्य परेतः, तदु अस्य परेतः। किंवावपनम्, किमु आवपनम्। प्रगृह्यत्वातुञः प्रकृतिभावे प्राप्ते वकारो विधीयते। तस्य असिद्धत्वाद् हलि इति मोऽनुस्वारः 8.3.23 न भवति।
index: 8.3.33 sutra: मय उञो वो वा
मयः परस्य उञो वो वा स्यादचि । किमु उक्तम् । किम्वुक्तम् । वत्वस्यासिद्धत्वान्नानुस्वारः ॥
index: 8.3.33 sutra: मय उञो वो वा
मयः परस्य उञो वो वाऽचि। किम्वुक्तम्, किमु उक्तम्॥
index: 8.3.33 sutra: मय उञो वो वा
मय् = ञकारम् विहाय सर्वाणि वर्गीयव्यञ्जनानि ।
चादयोऽसत्वे 1.4.57 अस्मिन् सूत्रे निर्दिष्टे चादिगणे उञ् इति कश्चन निपातः विद्यते ।अस्य शब्दस्य कोऽपि विशिष्टः अर्थः नास्ति, अयं शब्दः सामान्यरूपेण सम्बोधनस्य अर्थे कोपं / वैमत्यं दर्शयितुम् प्रयुज्यते । अस्मिन् उञ्-शब्दे ञकारः इत्संज्ञकः अस्ति, तस्य लोपे कृते
किम्वुक्तम् इत्यत्र प्रकृतसूत्रेण सिद्धः वकारः मोऽनुस्वारः 8.3.23 इत्यस्य कृते असिद्धः अस्ति, अतः अत्र मकारस्य अनुस्वारादेशः न भवति ।
अवर्णात् परः विद्यमानात् पदान्तयकारात् / पदान्तवकारात् परे यदि उञ् इति शब्दः विद्यते, तर्हि उञि च पदे 8.3.21 इत्यनेन पदान्तयकारस्य / पदान्तवकारस्य नित्यम् लोपः भवति । एतादृशे लोपे कृते प्रकृतसूत्रस्य प्राप्तिरेव न सम्भवति । । यथा,
पदान्त-मय्-वर्णात् विद्यमानः यः उञ्-शब्दः, तस्मात् परः यदि
किम् उ इति [उञः 1.1.17 इति प्रगृह्यसंज्ञा ।]
→ किम् ऊँ इति [ऊँ 1.1.18 ]
→ किमूँ इति
→ किमूँ इति / किमूँ इतिँ [<अणोऽप्रगृह्यस्यानुनासिकः_ 8.4.57 इति इकारस्य वैकल्पिकः अनुनासिकादेशः]
— आहत्य 2 रूपे
किम् उ इति
→ किम् व् इति [उञः 1.1.17 इति प्रगृह्यसंज्ञा, अतः उकारस्य यणादेशः न भवति । परन्तु मय उञो वो वा 8.3.33 इति सूत्रेण मञ्-वर्णात् परस्य उञ्-इति निपातस्य वकारादेशः विधीयते । वकारादेशे कृते तस्य असिद्धत्त्वात् मोऽनुस्वारः 8.3.23 इति अनुस्वारादेशः न भवति ।
→ किम् व् इति / किम् म् व् इति [अनचि च 8.4.47 इत्यनेन मकारस्य वैकल्पिकं द्वित्वम् । ]
→ किम् व् इति / किम् व् व् इति / किम् म् व् इति / किम् म् व् व् इति [<!यणो मयो द्वे वाच्ये !> इति वार्त्तिकेन प्रत्येकम् रूपे विद्यमानस्य यण्-वर्णस्य (वकारस्य) वैकल्पिकं द्वित्वम् ।]
→ किम्विति / किम्वितिँ / किम्व्विति / किम्व्वितिँ / किम्म्विति / किम्म्वितिँ / किम्म्व्विति / किम्म्व्वितिँ [अणोऽप्रगृह्यस्यानुनासिकः 8.4.57 इति इकारस्य वैकल्पिकः अनुनासिकादेशः]
— आहत्य 8 रूपाणि
किम् उ इति
→ किमु इति [उञः 1.1.17 इति प्रगृह्यसंज्ञा, अतः यणादेशः न भवति । अग्रे मय उञो वो वा 8.3.33 इत्यपि सूत्रं न प्रवर्तते ।
→ किमु इति / किमु इतिँ [अणोऽप्रगृह्यस्यानुनासिकः 8.4.57 इति इकारस्य वैकल्पिकः अनुनासिकादेशः]
— आहत्य 2 रूपे
किम् उ इति
→ किम् व् इति [इको यणचि 6.1.77 इति उकारस्य यणादेशे वकारः भवति ।]
→ किं विति [मोऽनुस्वारः 8.3.23 इति अनुस्वारादेशः]
→ किंविति / किं[ं]विति [अनुस्वारः शर्-प्रत्याहारे (अतश्च यर्-प्रत्याहारे) स्वीक्रियते, अतः अनचि च 8.4.47 इत्यनेन अनुस्वारस्य वैकल्पिकं द्वित्वं भवति । अत्र द्वितीयम् अनुस्वारं दर्शयितुम् [ं] इति चिह्नं प्रयुक्तम् अस्ति ।]
→ किंविति / किव्ँविति / किं[ं]विति / किंव्ँविति [द्वयोः अपि रूपयोः वा पदान्तस्य 8.4.59 इति अनुस्वारस्य यय्-वर्णे परे (वकारे परे) वैकल्पिकः परसवर्णः]
→ किंविति / किंवितिँ / किव्ँविति / किव्ँवितिँ / किं[ं]विति / किं[ं]वितिँ / किंव्ँविति / किंव्ँवितिँ [अणोऽप्रगृह्यस्यानुनासिकः 8.4.57 इति इकारस्य वैकल्पिकः अनुनासिकादेशः]
— आहत्य 8 रूपाणि
अनेन प्रकारेण अत्र आहत्य विंशतिः रूपाणि सिद्ध्यन्ति ।
प्रौढमनोरमायां तु इतोऽपि अष्टौ रूपाणि दत्तानि सन्ति । तत्र
index: 8.3.33 sutra: मय उञो वो वा
मय उञो वो वा - मय उञो वो वा । 'मय' इति पञ्चमी, 'उञ' इति षष्ठी । 'ङमो ह्रस्वादचि' इत्यतोऽचीत्युवर्तते, तदाह — मयः परस्येति । किम्वुक्तमिति ।किमु उक्त॑मिति स्थिते मकारोत्तरोकारस्य उञो 'निपात एकाच्' इति नित्यं प्रगृह्रत्वात्प्रकृतिभावाद्यणभावे प्राप्ते वत्ववचनमिदम् । ननु तर्हीको यणचीत्यनन्तरमेवमय उञो वे॑ति पठितव्यं, वग्रहणाऽभावेन लाघवात् । त्रिपाद्यां पाठे वग्रहणस्यापि कर्तव्यत्वेन गोरवादित्यत आह — वत्वस्येति । यदि षष्ठस्य प्रथमे पादे इको यणचीत्यत्रैव मय उञो यणादेशविकल्पो विधीयेत,तर्हि किम्वुक्तमित्यत्र 'मोऽनुस्वार' इति मकारस्य वकारे परेऽनुस्वारः स्यात् । त्रिपाद्यां वत्वविधौ तु तस्याऽसिद्धत्वान्नानुस्वारः । त्रिपाद्यामनुस्वारविध्यपेक्षया वत्वविधेः परत्वादिति भावः ।
index: 8.3.33 sutra: मय उञो वो वा
ठिको यणचिऽ इत्यनेनैव सिद्धत्वान्नार्थोऽनेन ? - इत्याशङ्क्याह - प्रगृह्यत्वादिति । प्रगृह्यत्वं च'निपात एकाजनाङ्' इति । एवमपि ठिको यणचिऽ इत्यस्यानन्तरम्'मय उञो वा' इति वक्तव्यम्, एवं हि वग्रहण न कर्तव्यं भवति ? तत्राह - तस्यासिद्धत्वादिति । यदा त्वितिपर उञ् भवति मयश्च परः, तदा ठुञःऽ इति प्रकगृह्यसंज्ञाया विकल्पः, Äषादेशश्च; तत्र यदा प्रगृह्यसंज्ञा न भवति तदानेन वत्वं च प्राप्नोति यणादेशश्च, तत्रास्य वत्वस्यासिद्धत्वाद्यणादेशे सत्यनुस्वारोऽपि भवति - किंविति । प्रगृह्यसंज्ञाअपक्षे त्वनेन वा वत्वम् - किव्विति, किमु इति । Äषादेशस्यापि स्थानिवद्भावादनेन पक्षे वकारो भवति, स चान्तरतमत्वादनुनासिकः, तच्चतुर्थं रूपम् । Äषादेशस्यैव वत्वाभावपक्षे श्रवणम्, तत्पञ्चमं रूपम् ॥