अचो रहाभ्यां द्वे

8-4-46 अचः रहाभ्यां द्वे पूर्वत्र असिद्धम् संहितायाम् यरः

Sampurna sutra

Up

index: 8.4.46 sutra: अचो रहाभ्यां द्वे


अचः रहाभ्याम् यरः द्वे वा

Neelesh Sanskrit Brief

Up

index: 8.4.46 sutra: अचो रहाभ्यां द्वे


अचः परस्य यौ रेफहकारौ, ताभ्याम् परस्य यरः द्वे वा स्तः ।

Neelesh English Brief

Up

index: 8.4.46 sutra: अचो रहाभ्यां द्वे


If र् or ह् is present after अच् letter, then a यर् letter occurring after such a र् or ह् is optionally duplicated.

Kashika

Up

index: 8.4.46 sutra: अचो रहाभ्यां द्वे


यरः इति वर्तते। अच उत्तरौ यौ रेफहकारौ ताभ्यामुत्तरस्य यरो द्वे भवतः। अर्क्कः मर्क्कः। ब्रह्म्मा। अपह्न्नुते। अचः इति किम्? किन् ह्नुते। किम् ह्मलयति।

Siddhanta Kaumudi

Up

index: 8.4.46 sutra: अचो रहाभ्यां द्वे


अचः पराभ्यां रेफहकाराभ्यां परस्य यरो द्वे वा स्तः । हर्य्यनुभवः । नह्य्यस्ति ॥

Laghu Siddhanta Kaumudi

Up

index: 8.4.46 sutra: अचो रहाभ्यां द्वे


अचः पराभ्यां रेफहकाराभ्यां परस्य यरो द्वे वा स्तः। गौर्य्यौ । न समासे (वार्त्तिकम्) । वाप्यश्वः ॥

Neelesh Sanskrit Detailed

Up

index: 8.4.46 sutra: अचो रहाभ्यां द्वे


यर् = हकारं विहाय सर्वाणि व्यञ्जनानि ।

अच्-वर्णात् परः यः रेफः / हकारः, तस्मात् परस्य यर्-वर्णस्य विकल्पेन द्वित्वं भवति । यथा —

  1. ब्रह्मा → ब्रह्म्मा, ब्रह्मा । अकारात् परः यः हकारः, तस्मात् परस्य मकारस्य विकल्पेन द्वित्वम् ।

  2. ईर्ष्या → ईर्ष्ष्या, ईर्ष्या । ईकारात् परः रेफः, तस्मात् परस्य षकारस्य विकल्पेन द्वित्वम् ।

  3. ब्रह्मर्षि → ब्रह्म्मर्ष्षि, ब्रह्म्मर्षि, ब्रह्मर्ष्षि, ब्रह्मर्षि । हकारात् परस्य मकारस्य विकल्पेन द्वित्वम्, रेफात् परस्य षकारस्य अपि विकल्पेन द्वित्वम् ।

यद्यपि यर्-प्रत्याहारे रेफः अपि समाविष्टः अस्ति, तथापि प्रकृतसूत्रे रेफस्य निमित्तरूपेण पृथक्-ग्रहणे कृते, यर्-प्रत्याहास्थस्य रेफस्य विषये इदं सूत्रं न हि प्रवर्तते । । इत्युक्ते, रेफात् हकारात् वा परस्य रेफस्य प्रकृतसूत्रेण द्वित्वं नैव सम्भवति । यथा, पुनर् रमते इत्यत्र रेफात् परस्य रेफस्य द्वित्वं न विधीयते ।

द्वित्वम् इत्युक्ते एकस्य वर्णस्य स्थाने तस्यैव द्विवारम् उच्चारणम् । एतादृशे द्वित्वे कृते तत्र मूलवर्णः कः / नूतनवर्णः कः — एतादृशम् नैव प्रष्टुं शक्यते । द्वित्व is a process where one letter is replaced by its two copies. Both the occurrences are considered identical in all respects, and it is not possible to treat one of these two as 'original' and other as a 'copy'.

दलकृत्यम्

  1. यरः इति किमर्थम् ? हकारस्य अनेन सूत्रेण द्वित्वं न भवति । यथा, अर्हति इत्यत्र विद्यमानस्य हकारस्य द्वित्वं न सम्भवति ।

  2. अचः इति किमर्थम् ?हल्-वर्णात् परौ यौ रेफहकारौ, ताभ्याम् परस्य यर्-वर्णस्य अनेन सूत्रेण द्वित्वं न सम्भवति । यथा, त्र्यम्बक-इति शब्दे तकारात् परः यः रेफः, तस्मात् परस्य यकारस्य द्वित्वं न भवति ।

  3. रहाभ्याम् इति किमर्थम् ? अन्येभ्यः वर्णेभ्यः परस्य यर्-वर्णस्य प्रकृतसूत्रेण द्वित्वं न भवति । यथा, संस्कृतम् इति शब्दे सकारात् परस्य ककारस्य द्वित्वं न भवति ।

लक्ष्ये लक्षणम् सकृदेव प्रवर्तते

ब्रह्मा-इति शब्दे प्रकृतसूत्रेण द्वित्वे कृते ब्रह्म्मा इति सिद्धे, ततः पुनः हकारात् परस्य मकारस्य प्रकृतसूत्रेण द्वित्वं क्रियते चेत्, पुनः पुनः द्वित्वम् एव भवेत् इति दोषः उद्भवति । अस्य परिहारार्थम् <ऽलक्ष्ये लक्षणम् सकृदेव प्रवर्ततेऽ> अस्याः परिभाषायाः प्रयोगः क्रियते । लक्ष्यम् इत्युक्ते सूत्रप्रयोगस्य स्थानम् । लक्षणम् इत्युक्ते सूत्रम् । सकृतम् इत्युक्ते एकवारम् । अतः अनया परिभाषया एतत् ज्ञायते, यत् एकस्मिन् स्थले कस्यचन सूत्रस्य एकवारमेव प्रयोगः भवितुम् अर्हति । अतः अचो रहाभ्यां द्वे 8.4.46 इत्यनेन एकवारं द्वित्वं क्रियते चेत् तस्मिन् एव स्थाने अनेन सूत्रेण पुनः द्वित्वं न भवति । अपरस्मिन् स्थाने तु अवश्यं भवितुम् अर्हति । अतएव ब्रह्मर्षि इति शब्दे हकारात् परस्य मकारस्य प्रकृतसूत्रेण द्वित्वे कृते, पुनः रेफात् परस्य षकारस्य द्वित्वार्थम् प्रकृतसूत्रस्य प्रयोगः अवश्यम् सम्भवति ।

Balamanorama

Up

index: 8.4.46 sutra: अचो रहाभ्यां द्वे


अचो रहाभ्यां द्वे - अचो रहाभ्यां द्वे । यरोऽनुनासिक इत्यतो यर इति षष्ठन्तं वेति चानुवर्तते । अचेति दिग्योगे पञ्चमी ।पराभ्या॑मिति शेषः । रहाभ्यामित्यपि पञ्चमी ।परस्ये॑ति शेषः । तदाह — अचः पराभ्यामित्यादिना । हय्र्यनुभव इति । हरेरनुभव इति विग्रहः । हरि-अनुभव इति स्थिते रेफादिकारस्य यण् । तस्य द्वित्वम् । अथ हकारात्परस्योदाहरति — न ह्य्यस्तीति । नहि — अस्तीति स्थिते हकारादिकारस्य यण् । तस्य द्वित्वम् । इहोभयत्र यकारस्य अचः परत्वाऽभावादच्परकत्वाच्च द्वित्वमप्राप्तं विधीयते । अत्राऽनचि चेति रेफहकारयोर्द्वित्वं न भवति । द्वित्वप्रकरणे रहाभ्यामिति रेफत्वेन हकारत्वेन च साक्षाच्छतेन निमित्तभावेन तयोर्यर्शब्दबोधितकार्यभाक्त्वबाधात्,श्रुतानुमितयोः श्रुतं बलीय॑ इति न्यायात् । हर्य् य् अनुभवः, नह् य् य् अस्तीति स्थिते ।

Padamanjari

Up

index: 8.4.46 sutra: अचो रहाभ्यां द्वे


अर्चयतेर्घञ्, कुत्वम्, अर्क्कः । मर्चिः सौत्रो धातुः, तस्मात् ठिण्भीकापाशल्यतिमर्चिभ्यः कन्ऽ,'चोः कुः' इति कुत्वम् - मर्क्कः । अत्राकारादनन्तरो रेफः, तस्मादपि ककारः । एवमुतरेष्वपि द्रष्टव्यम् ॥