8-3-21 उञि च पदे पदस्य पूर्वत्र असिद्धम् संहितायाम् भोभगोअघोअपूर्वस्य अशि व्योः लोपः
index: 8.3.21 sutra: उञि च पदे
अपूर्वस्य पदस्य य्वोः लोपः उञि
index: 8.3.21 sutra: उञि च पदे
अकारात् परस्य पदान्तयकारवकारयोः संहितायाम् उञ्-पदे परे लोपः भवति ।
index: 8.3.21 sutra: उञि च पदे
A पदान्तयकार and a पदान्तवकार coming after an अकार is removed when followed by the पद उञ् in the context of संहिता.
index: 8.3.21 sutra: उञि च पदे
अवर्णपूर्वयोः व्योः पदान्तयोर्लोपो भवति उञि च पदे परतः। स उ एकविंशवर्तनिः। स उ एकाग्निः। पदे इति किम्? तन्त्र उतम्, तन्त्रयुतम्। वेञः सम्प्रसारणे कृते उञिति भूतपूर्वेण ञकारेण शक्यते प्रतिपत्तुम् इति। अथ उञित्येवं रूपो निपातः प्रतिपदोक्तोऽस्ति? तदा लाक्षणिकत्वाद् वेञादेशस्य ग्रहणम् इह न अस्ति, उत्तरार्थं पदग्रहणं क्रियते।
index: 8.3.21 sutra: उञि च पदे
अवर्णपूर्वयोः पदान्तयोर्यवयोर्लोप उञि पदे । स उ एकाग्निः । पदे किम् । तन्त्रयुतम् । वेञः संप्रसारणे रूपम् । यदि तु प्रतिपदोक्तो निपात उञिति ग्रहीष्यते तर्ह्युत्तरार्थं पदग्रहणम् ॥
index: 8.3.21 sutra: उञि च पदे
चादयोऽसत्वे 1.4.57 अस्मिन् सूत्रे निर्दिष्टे चादिगणे
तद् + सुँ + उञ् + एकाग्नि
→ तद् स् उ एकाग्नि [इत्संज्ञालोपः]
→ सद् स् उ एकाग्नि [तदो सः सावनन्त्ययोः 7.2.106 इति तकारस्य सकारः]
→ स अ स् उ एकाग्नि [त्यदादीनामः 7.2.102 इति दकारस्य अकारः]
→ स स् उ एकाग्नि [अतो गुणे 6.1.97 इति पररूपः अकारः]
→ स रुँ उ एकाग्नि [ससजुषोः रुः 8.2.66 इति रुँत्वम्]
→ स य् उ एकाग्नि [भोभगोअघोअपूर्वस्य योऽशि 8.3.17 इति यकारः]
→ स उ एकाग्नि [लोपः शाकल्यस्य 8.3.19 इत्यनेन विकल्पेन यकारलोपे प्राप्ते उञि च पदे 8.3.21 इति नित्यम् यकारलोपः]
वने उ अस्मिन्
→ वनय् उ अस्मिन् [एचोऽयवायावः 6.1.78 इति अवादेशः]
→ वन उ अस्मिन् [लोपः शाकल्यस्य 8.3.19 इत्यनेन विकल्पेन यकारलोपे प्राप्ते उञि च पदे 8.3.21 इति नित्यम् यकारलोपः]
साधो उ अहम्
→ साधव् उ अहम् [एचोऽयवायावः 6.1.78 इति अवादेशः]
→ साध उ अहम् [लोपः शाकल्यस्य 8.3.19 इत्यनेन विकल्पेन वकारलोपे प्राप्ते उञि च पदे 8.3.21 इति नित्यम् वकारलोपः]
<ऽलक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम्ऽ> अनया परिभाषया प्रकृतसूत्रेण केवलम् प्रतिपदोक्त-उञ्-शब्दस्यैव ग्रहणं क्रियते, न हि सूत्रप्रयोगेण सिद्धस्य उञ्-शब्दस्य । अतएव, वेञ्-धातोः वकारस्य क्त-प्रत्यये परे वचिस्वपियजादीनां किति 6.1.15 इत्यनेन सम्प्रसारणे कृते सिद्धः उकारः यद्यपि लुप्त-ञकारेण सह 'उञ्' इति शब्दरूपम् स्वीकरोति, तथापि तस्य प्रकृतसूत्रेण ग्रहणं नैव भवति; अतश्च
अस्मिन् सूत्रे निर्दिष्टः निपातसंज्ञकः 'उञ्' शब्दः पदसंज्ञकः एव अस्ति, अतः तस्य निर्देशार्थम् पुनः 'पदे' इति शब्दः अस्मिन् सूत्रे न आवश्यकः । अपि च, इदं सूत्रम् स्वयमेव पदाधिकारे विद्यते, अतः अत्र पुनः 'पदे' इति ग्रहणम् अनावश्यकम् एव अस्ति । अयमेव विषयः तत्त्वबोधिन्याम्
अस्य सूत्रस्य भाष्ये तु
वस्तुतस्तु, भुवश्च महाव्याहृतेः 8.2.71 अस्मिन् सूत्रे
index: 8.3.21 sutra: उञि च पदे
उञि च पदे - उञि च पदे । अपूर्वस्येति, पदस्येति, व्योरिति लोप इति चानुवर्तते । तदाह — अवर्णेति । स उ एकाग्निरिति । 'उ' इति निपातः । सस् उ इति स्थिते सस्य रुः, भोभगो इत्यपूर्वत्वाद्यत्वम् । लोपश्शाकल्यस्येति विकल्पनिवृत्त्यर्थमिदम् । वकारोदाहरणं तुअसा उ एकाग्नि॑रिति वृत्तिः । पदे किमिति । उञः पदत्वाऽव्यभिचारात्पदे इति तद्विशेषणस्य किं प्रयोजनमिति प्रश्नः । तन्त्रयुतमिति । तन्त्रे-उतमिति विग्रहः । अयादेशः । अत्र यकारस्य लोपनिवृत्त्यर्थं पदग्रहणमिति भावः । नन्वत्र उञ्परकत्वाऽभावादेव लोपनिवृत्तिसम्भवात्पदग्रहणं व्यर्थमेवेत्यत आह — वेञ, इति । 'वेञ् तन्तुसन्ताने' इत्यतः क्तप्रत्यये, 'वचिस्वपियजादीनाम्' इति वकारस्य संप्रसारणे उकारे, पूर्वरूपे, उतमिति रूपम् । अत्र उञ्परकत्वे ।ञपि तस्य उञः पदत्वाऽभावात्तस्मिन् परे यस्य लोपो न भवतीत्यर्थः । ननु स उ एकाग्निरित्यत्र उञ् प्रतिपदोक्तः, चादौ पठितत्वात् । उतमित्यत्र तु उञ् लाक्षणिकः , संप्रसारणादिविधिनिष्पन्नत्वात् । ततश्चलक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहण॑मिति परिभाषया चादिपठितस्यैव उञोऽत्र ग्रहणं भविष्यति । नतु उतमित्यत्र उञोऽपि । अतः पदग्रहणं व्यर्थमेवेत्यत आह-यदीति । उत्ररार्थमिति । ङमो ह्रस्वादचीत्यर्थमित्यर्थः । एतच्चात्रैव भाष्ये स्पष्टम् ।
index: 8.3.21 sutra: उञि च पदे
भूतपूर्वेण ञकारेणेति । भूलोदाहरणेऽपि भूतपूर्वेणैव ञकारेणोञिति प्रतिपतिः; अनुबन्धस्य प्रयोगेऽसमवायात् । उतरार्थमिति ।'ङ्मो ह्रस्वादच्छि ङ्मुण्नित्यम्' इत्येष विधिरजादौ पदे यथा स्यात्, इद मा भूत् - दण्डिनेति । नैतदस्ति प्रयोजनम्;'पदस्य' इति वर्तते । इह तर्हि परमदण्डिना, अत्र हि सुबन्तस्य समास इति पदत्वमस्ति ? नास्ति; उक्तं हि ठुतरपदत्वे चापदादिविधौऽ इति । तदेतत्पदग्रहणं तिष्ठतु तावत् । अयमपि नित्यार्थो योगः ॥