न पदान्ताट्टोरनाम्

8-4-42 न पदान्तात् टोः अनाम् पूर्वत्र असिद्धम् संहितायाम् स्तोः श्चुः ष्टुः

Sampurna sutra

Up

index: 8.4.42 sutra: न पदान्ताट्टोरनाम्


पदान्तात् टोः अनाम् स्तोः ष्टुः न ।

Neelesh Sanskrit Brief

Up

index: 8.4.42 sutra: न पदान्ताट्टोरनाम्


पदान्तटवर्गात् परस्य सकारतवर्गयोः ष्टुत्वं न भवति ; परन्तु षष्ठीबहुवचनस्य 'नाम्' प्रत्यये परे ष्टुत्वम् अवश्यं भवति ।

Neelesh English Brief

Up

index: 8.4.42 sutra: न पदान्ताट्टोरनाम्


Except when followed by the प्रत्यय नाम्, a पदान्तटवर्ग letter does not cause the ष्टुत्वम् of सकार or a तवर्ग letter that follows it.

Kashika

Up

index: 8.4.42 sutra: न पदान्ताट्टोरनाम्


पदान्ताट् टवर्गादुत्तरस्य स्तोः ष्टुत्वं न भवति नाम् इत्येतद् वर्जयित्वा। श्वलिट् साये। मधुलिट् तरति। पदान्तातिति किम्? ईड स्तुतौ ईट्टे। टोः इति किम्? सर्पिष्टमम्। अनाम् इति किम्? षण्णाम्। अत्यल्पम् इदमुच्यते। अनाम्नवतिनगरीणाम् इति वक्तव्यम्। षण्णाम्। षण्णवतिः। षण्णवरी।

Siddhanta Kaumudi

Up

index: 8.4.42 sutra: न पदान्ताट्टोरनाम्


अनामिति लुप्तषष्ठीकं पदम् । पदान्ताट्टवर्गात्परस्यानामः स्तोः ष्टुर्न स्यात् । षट् सन्तः । षट् ते । पदान्तात्किम् । ईट्टे । टोः किम् । सर्पिष्टमम् ॥<!अनाम्नवतिनगरीणामिति वाच्यम् !> (वार्तिकम्) ॥ षण्णाम् । षण्णवतिः । षण्णगर्यः ॥

Laghu Siddhanta Kaumudi

Up

index: 8.4.42 sutra: न पदान्ताट्टोरनाम्


पदान्ताट्टवर्गात्परस्यानामः स्तोः ष्टुर्न स्यात्। षट् सन्तः। षट् ते। पदान्तात्किम्? ईट्टे। टोः किम्? सर्पिष्टमम्। अनाम्नवतिनगरीणामिति वाच्यम् (वार्त्तिकम्) । षण्णाम् । षण्णवतिः। षण्णगर्य्यः॥

Neelesh Sanskrit Detailed

Up

index: 8.4.42 sutra: न पदान्ताट्टोरनाम्


ष्टुना ष्टुः 8.4.40 इत्यनेन सूत्रेण निर्दिष्टम् ष्टुत्वम् प्रकृतसूत्रेण विशिष्टासु स्थितिषु निषिध्यते । पदान्तटवर्गीयवर्णात् परस्य सकारस्य, तवर्गीयवर्णस्य च ष्टुत्वं न भवति— इति अस्य सूत्रस्य आशयः । वस्तुतस्तु पदान्तटकारठकारढकाराणाम् आदौ जश्त्वे डकारः एव भवति, अतः अत्र केवलम् पदान्तडकारस्य, पदान्तणकारस्य च उदाहरणानि विद्यन्ते । यथा —

  1. पदान्तडकारात् परस्य सकारस्य / तवर्गस्य ष्टुत्वनिषेधः

षष् + सन्ति / तरन्ति / थकारीयन्ति / ददति / धावन्ति / नयन्ति

→ षड् + सन्ति / तरन्ति / थकारीयन्ति / ददति / धावन्ति / नयन्ति [झलां जशोऽन्ते 8.2.39 इति जश्त्वम् । अत्र जश्त्वे कृते ष्टुना ष्टुः 8.4.41 इति ष्टुत्वे प्राप्ते न पदान्ताट्टोरनाम् 8.4.42 इति तत् निषिध्यते ।]

→ षट्सन्ति / षट्तरन्ति / षट्थकारीयन्ति / षड्ददति / षड्धावन्ति / षण्णयन्ति [आदिस्थेषु त्रिषु उदाहरणेषु खरि च 8.4.55 इति चर्त्वम् भवति । अन्तिमे उदाहरणे रषाभ्यां नो णः समानपदे 8.4.1 इति नकारस्य णत्वम्, ततः यरोऽनुनासिकेऽनुनासिको वा 8.4.45 इति डकारस्य पाक्षिकं णत्वम्]

  1. पदान्तणकारात् परस्य सकारस्य / तवर्गस्य ष्टुत्वनिषेधः

सुगण् + सहते / तरति / थकारीयति / ददाति / धावति / नयति

→ सुगण्सहते, सुगण्तरति, सुगण्थकारीयति, सुगण्ददाति, सुगण्धावति, सुगण्नयति ।

परन्तु षष्ठीबहुवचनस्य नाम्-प्रत्यये परे ष्टुत्वम् अवश्यं भवति । अतएव प्रकृतसूत्रे अनाम् इति निर्देशः क्रियते ।

षष् + आम् [षष्ठीबहुवचनस्य प्रत्ययः]

→ षष् + नुट् + आम् [षट्चतुर्भ्यश्च 7.1.55 इत्यनेन नुडागमः]

→ षड् + नाम् [झलां जशोऽन्ते 8.2.39 इति जश्त्वम् ]

→ षड् + णाम् [ष्टुना ष्टुः 8.4.41 इति ष्टुत्वम् ।]

→ षण् + णाम् [यरोऽनुनासिकेऽनुनासिको वा 8.4.45 इति डकारस्य विकल्पेन अनुनासिके णकारे प्राप्ते <!प्रत्यये भाषायां नित्यम्!> अनेन वार्त्तिकेन नित्यम् णकारादेशः]

→ षण्णाम्

वार्त्तिकम् - <!अनाम्-नवति-नगरीणाम् इति वाच्यम् !>

प्रकृतसूत्रे विद्यमानः 'अनाम्' इति निर्देशः नगरी-नवति-शब्दयोः विषये अपि ज्ञेयः — इति अस्य वार्त्तिकस्य आशयः । इत्युक्ते, पदान्तटवर्गात् परस्य नवतिशब्दस्य नगरीशब्दस्य च नकारस्य ष्टुत्वम् अवश्यम् एव भवति । यथा —

षड् + नगर्यः / नवतिः

→ षड् + णगर्यः / नवतिः [ष्टुना ष्टुः 8.4.40] इति ष्टुत्वम् । न पदान्ताट्टोरनाम् 8.4.42 इत्यनेन उक्तः निषेधः <!अनाम्-नवती-नगरीणामिति वाच्यम्!> इति वार्तिकेन न प्रवर्तते । ]

→ षण्णगर्यः, षड्णगर्यः / षण्णवतिः, षड्णवतिः [यरोऽनुनासिकेऽनुनासिको वा 8.4.45 इति डकारस्य वैकल्पिकः णकारः]

Balamanorama

Up

index: 8.4.42 sutra: न पदान्ताट्टोरनाम्


न पदान्ताट्टोरनाम् - तदाह — पदान्तादित्यादिना । ईट्टे इति । 'ईडस्तुतौ' आत्मनेपदी । ईड्-ते इति स्थिते, खरि चेति डस्य चर्त्वम्, ततः परस्य तकारस्य टुत्वम् । तस्य टवर्गात्परत्वेऽपिपदान्तात्परत्वाऽभावान्न टुत्वनिंषेधः । सर्पिष्टममिति । सर्पिष्-तममितित स्थितेस्वादिष्वसर्वनामस्थाने॑ इति, अन्तर्वर्तिनीं विभक्तिमाश्रित्य वा पदत्वात्षकारस्य पदान्तत्वात्ततः परस्य तकारस्य ष्टुत्वनिषेधो न भवति, पदान्ताट्टवर्गात्परत्वाऽभावात् । नच षकारस्य 'झलाञ्जशोऽन्ते' इति जश्त्वेन डकारे सति तकारस्य टोः परत्वात्ष्टुत्वनिषेधः स्यादेवेति वाच्यं,ह्रस्वात्तादौ तद्धिते॑ इति षत्वस्याऽसिद्धत्वेन जश्त्वाऽभावात् । इह 'आदेशप्रत्यययोरिति' षत्वं तु न भवति,अपदान्तस्य मूर्धन्यः॑ इत्यधिकारात् । अनाम्नवति । ष्टुत्वप्रतिषेधे नाम एव पर्युदासो न भवति, किन्तु नवतिनगरीशब्दावयवनकारस्यापि पर्युदासो वक्तव्यः इत्यर्थः । षण्णामिति । षष्-नामिति स्थितेस्वादिष्वसर्वनामस्थाने ॑ इति पदान्तत्वात् षस्य जश्त्वेन डकारेप्रत्यये भाषायां नित्य॑मिति तस्य णकारः । अत्र टवर्गयोगान्नकारस्य ष्टुत्वम् ।न पदान्ता॑दिति निषेधस्तु न,अना॑मिति पर्युदासात् । षण्-णगर्य इति — पृथक्पदे । न तु कर्मधारयः,दिक्संख्येसंज्ञाया॑मिति नियमात् । अत्रापिन पदान्ता॑दिति नगरीशब्दे नकारस्य टुत्वनिषेधो न भवति, नगरीशब्दस्यापि पर्युदासात् ।

Padamanjari

Up

index: 8.4.42 sutra: न पदान्ताट्टोरनाम्


ठनाम्ऽ इति षष्ठीबहुवचनस्यागतनुट्कस्य प्रतिषेधः । श्वलिट्साय इति । धुडभावपक्षे सकारस्य ष्टुअत्वं प्राप्नोति । धुट्पक्षे तु चर्त्वस्यासिद्धत्वातस्यैव धकारस्येति । ईट्टे इति । ठीड् स्तुतौऽ, अदादिरनुदातेत् । षडधिका नवतिः षण्णवतिः । षण्णां नगराणां समाहारः षण्णगरी ॥