उपसर्गात् खल्घञोः

7-1-67 उपसर्गात्खल्घञोः इदितः नुम् लभेः

Sampurna sutra

Up

index: 7.1.67 sutra: उपसर्गात् खल्घञोः


उपसर्गात् लभेः खल्-घञोः नुम्

Neelesh Sanskrit Brief

Up

index: 7.1.67 sutra: उपसर्गात् खल्घञोः


उपसर्गात् परस्य (एव) लभ्-धातोः खल्-प्रत्यये परे घञ्-प्रत्यये च परे नुमागमः भवति ।

Neelesh English Brief

Up

index: 7.1.67 sutra: उपसर्गात् खल्घञोः


The verb root लभ् gets a नुमागम in presence of खल्-प्रत्यय and घञ्-प्रत्यय (only when) it is attached to an उपसर्ग .

Kashika

Up

index: 7.1.67 sutra: उपसर्गात् खल्घञोः


उपसर्गादुत्तरस्य लभेः खल्घञोः परतः नुमागमो भवति। ईषत्प्रलम्भः। सुप्रलम्भः। दुष्प्रलम्भः। घञि प्रलम्भः। विप्रलम्भः। सिद्धे सत्यारम्भो नियमार्थः, उपसर्गादेव लभेः खल्घञोः परतो नुमागमो भवति, न अन्यत्र। ईषल्लभः। लाभो वर्तते।

Siddhanta Kaumudi

Up

index: 7.1.67 sutra: उपसर्गात् खल्घञोः


उपसर्गादेव लभेर्नुम् स्यात् । ईषत्प्रलम्भः । दुष्प्रलम्भः । सुप्रलम्भः । उपालम्भः । उपसर्गात्किम् । लाभः ॥

Neelesh Sanskrit Detailed

Up

index: 7.1.67 sutra: उपसर्गात् खल्घञोः


डुलभष् (प्राप्तौ, भ्वादिः <{1.1130}>) इति धातुः उपसर्गेण सह प्रयुज्यते चेत् खल्-प्रत्यये परे, घञ्-प्रत्यये च परे अस्य नुमागमः भवति । मिदचोऽन्त्यात्परः 1.1.47 इत्यनेन अयम् अन्त्यात् अचः परः विधीयते ।

वस्तुतस्तु, लभ् धातोः लभेश्च 7.1.64 इत्यनेन अजादि-प्रत्यये परे नुमागमः पूर्वमेव उक्तः अस्ति । इत्युक्ते, उपसर्गात् परस्य लभ्-धातोः खल्-प्रत्यये परे / घञ्-प्रत्यये परे अपि नुमागमः पूर्वमेव सिद्धः, यतः द्वावपि एतौ अजादी प्रत्ययौ । तथापि अत्र अनेन सूत्रेण पुनः नुमागमः उच्यते । पूर्वेणैव सिद्धे अत्र इदं पुनर्विधानम् नियमार्थम् - लभ्-धातोः खल्-प्रत्यये परे घञ्-प्रत्यये च परे नुमागमः भवति चेत् उपसर्गस्य उपस्थितौ एव भवति, केवलस्य लभ्-धातोः न ।

उदाहरणानि एतानि -

  1. सोपसर्गस्य लभ्-धातोः खल्-प्रत्यये परे नुमागमः भवति -

डुलभष् (प्राप्तौ)

→ ईषत् + प्र + लभ् + खल् [ईषद्दुःसुषु कृच्छ्राकृच्छ्रार्थेषु खल् 3.3.126 इत्यनेन ईषद्-उपपदे परे लभ्-धातोः खल्-प्रत्ययः]

→ ईषत् + प्र + लभ् + अ [लशक्वतद्धिते 1.3.7 इति खकारस्य इत्संज्ञा, हलन्त्यम् 1.3.3 इति लकारस्य इत्संज्ञा । तयोः तस्य लोपः 1.3.9 इति लोपः]

→ ईषत् + प्र + लन् भ् + अ [उपसर्गात् खल्घञोः 7.1.67 इति खल्-प्रत्यये परे नुमागमः । मिदचोऽन्त्यात्परः 1.1.47 इत्यनेन अयम् अन्त्यात् अचः परः भवति ।]

--> ईषद् + प्र + लन् भ् + अ [झलां जशोऽन्ते 8.2.39 इति तकारस्य जश्त्वे दकारः]

--> ईषद् + प्रलंभ [नश्चापदान्तस्य झलि 8.3.24 इति अनुस्वारः]

--> ईषत् + प्रलंभ [खरि च 8.4.55 इति दकारस्य चर्त्वे तकारः]

→ ईषत्प्रलम्भ [अनुस्वारस्य ययि परसवर्णः 8.4.58 इति परसवर्णः मकारः]

  1. अनुपसर्गस्य लभ्-धातोः खल्-प्रत्यये परे नुमागमः न भवति -

डुलभष् (प्राप्तौ)

→ ईषत् + लभ् + खल् [ईषद्दुःसुषु कृच्छ्राकृच्छ्रार्थेषु खल् 3.3.126 इत्यनेन ईषद्-उपपदे परे लभ्-धातोः खल्-प्रत्ययः]

→ ईषत् + लभ् + अ [लशक्वतद्धिते 1.3.7 इति खकारस्य इत्संज्ञा, हलन्त्यम् 1.3.3 इति लकारस्य इत्संज्ञा । तयोः तस्य लोपः 1.3.9 इति लोपः]

→ ईषत् + लभ् + अ [लभेश्च 7.1.64 इति अजादि-प्रत्यये परे नुमागमे प्राप्ते; उपसर्गात् खल्घञोः 7.1.67 इति नियमात् खल्-प्रत्यये परे सोपसर्गस्यैव लभ्-धातोः नुमागमः भवति, अनुपसर्गस्य न । अतः अत्र नुमागमः नैव विधीयते ।]

--> ईषद् + लभ [झलां जशोऽन्ते 8.2.39 इति तकारस्य जश्त्वे दकारः]

--> ईषल्लभ [तोर्लि 8.4.60 इति लत्वम्]

  1. सोपसर्गस्य लभ्-धातोः घञ्-प्रत्यये परे नुमागमः भवति -

डुलभष् (प्राप्तौ)

→ प्र + लभ् + घञ् [भावे 3.3.18 इति घञ्-प्रत्ययः]

→ प्रल न् भ् [उपसर्गात् खल्घञोः 7.1.67 इति घञ्-प्रत्यये परे नुमागमः । मिदचोऽन्त्यात्परः 1.1.47 इत्यनेन अयम् अन्त्यात् अचः परः भवति ।]

→ प्रलंभ [नश्चापदान्तस्य झलि 8.3.24 इति अनुस्वारः]

--> प्रलम्भ [अनुस्वारस्य ययि परसवर्णः 8.4.58 इति परसवर्णः मकारः]

  1. अनुपसर्गस्य लभ्-धातोः घञ्-प्रत्यये परे नुमागमः न भवति -

डुलभष् (प्राप्तौ)

→ लभ् + घञ् [भावे 3.3.18 इति घञ्-प्रत्ययः]

→ लभ् + अ [इत्संज्ञालोपः]

→ लाभ [ लभेश्च 7.1.64 इति अजादि-प्रत्यये परे नुमागमे प्राप्ते; उपसर्गात् खल्घञोः 7.1.67 इति नियमात् घञ्-प्रत्यये परे सोपसर्गस्यैव लभ्-धातोः नुमागमः भवति, अनुपसर्गस्य न । अतः अत्र नुमागमः नैव विधीयते । नुमागमस्य अनुपस्थितौ अत उपधायाः 7.2.116 इति उपधावृद्धिः भवति ]

शास्त्रसंवादः

छात्रः - उपसर्गपूर्वकात् लभ्-धातोः विषये अजादिप्रत्यये परे लभेश्च 7.1.64 इत्यनेनैव नुमागमे सिद्धे उपसर्गात् खल्घञोः 7.1.67 इति सूत्रम् नियमार्थम् किल ?

आचार्यः - आम् । सत्यम् ।

छात्रः - तर्हि अत्र वस्तुतः द्वौ नियमौ सम्भवतः -

(1) उपसर्गात् परस्य लभ्-धातोः केवलं खल् / घञ् प्रत्यये परे एव नुमागमः भवति, न अन्यथा - इति प्रथमः नियमः । तथा च,

(2) उपसर्गात् परस्य एव लभ्-धातोः खल् / घञ् प्रत्यये परे नुमागमः भवति, केवल-लभ्-धातोः न - इति द्वितीयः नियमः ।

एताभ्याम् नियमाभ्याम् अत्र सूत्रे केवलं द्वितीयः एव नियमः स्वीकृतः अस्ति । किमर्थम् ?

आचार्यः - सत्यम् । अत्र वस्तुतः द्वावपि नियमौ सम्भवतः । परन्तु पाणिनिमहर्षिणा गृधिवञ्च्योः प्रलम्भने 1.3.69 अस्मिन् सूत्रे 'प्र + लभ् + ल्युट्' इत्यत्रापि नुमागमं कृत्वा 'प्रलम्भ' इति रूपं प्रयुक्तम् अस्ति । इत्युक्ते, उपसर्गात् परस्य लभ्-धातोः खल्/घञ्-प्रत्ययं विना अपि लभेश्च 7.1.64 इत्यनेन नुमागमः आचार्यैः अवश्यम् इष्यते । अस्यां स्थितौ अत्र निर्दिष्टः प्रथमः नियमः अनुचितः इति स्पष्टी भवति । अतश्च अत्र केवलं द्वितीयः एव नियमः स्वीक्रियते - उपसर्गात् परस्यैव लभ्-धातोः खल् / घञ् प्रत्यये परे नुमागमः भवति, केवल-लभ्-धातोः न, इति ।

Padamanjari

Up

index: 7.1.67 sutra: उपसर्गात् खल्घञोः


सिद्धे सतीति । लभेश्च इत्यनेन । उपसर्गादेवेति । विपरीतस्तु वियमो न भवति - उपसर्गात्खल्घञोरेवेति गृधिवञ्च्योः हलम्भने इति निर्द्देशात् ॥