उपात् प्रशंसायाम्

7-1-66 उपात् प्रशंसायाम् इदितः नुम् लभेः यि

Sampurna sutra

Up

index: 7.1.66 sutra: उपात् प्रशंसायाम्


उपात् लभेः प्रशंसायाम् यि नुम्

Neelesh Sanskrit Brief

Up

index: 7.1.66 sutra: उपात् प्रशंसायाम्


उप-उपसर्गपूर्वकस्य लभ्-धातोः यकारादि प्रत्ययस्य विषये 'प्रशंसा' इति अर्थे अभिधेये नुमागमः भवति ।

Neelesh English Brief

Up

index: 7.1.66 sutra: उपात् प्रशंसायाम्


The verb root उप + लभ् gets a नुमागम in the anticipation of a pratyay that starts with य्, if the intended meaning of the resultant word is 'to praise'.

Kashika

Up

index: 7.1.66 sutra: उपात् प्रशंसायाम्


उपादुत्तरस्य लभेः प्रशंसायां गम्यमानायां यकारादिप्रत्ययविषये नुमागमो भवति। उपलम्भ्या भवता विद्या। उपलम्भ्यानि धनानि। ण्यत्प्रत्ययान्तत्वातन्तस्वरितत्वम् एव। प्रशंसायाम् इति किम्? उपलभ्यमस्माद् वृषलात् किञ्चित्। पोरदुपधत्वाद् यत्प्रत्ययान्तम् इदम्।

Siddhanta Kaumudi

Up

index: 7.1.66 sutra: उपात् प्रशंसायाम्


उपलम्भ्यः साधुः । स्तुतौ किम् । उपलब्धुं शक्य उपलभ्यः ॥

Neelesh Sanskrit Detailed

Up

index: 7.1.66 sutra: उपात् प्रशंसायाम्


डुलभष् (प्राप्तौ, भ्वादिः <{1.1130}>) इति धातुः उप-उपसर्गेण सह प्रयुज्यते चेत् प्रशंसा (= स्तुतिः) अस्मिन् अर्थे यकारादि-प्रत्ययस्य विषये अस्य नुमागमः भवति । अत्र सूत्रे 'यि' इति विषयसप्तमी अस्ति, अतः यकारादि-प्रत्ययस्य केवलविवक्षायाम्, यकारादि-प्रत्ययस्य स्थापनात् पूर्वमेव अयम् नुमागमः भवति । नुमागमे कृते 'लन्भ्' इति यत् रूपम् जायते, तस्मादेव यथोचितं यकारादिप्रत्ययः विधीयते । उदाहरणानि एतानि --

  1. उप + डुलभष् (प्राप्तौ, भ्वादिः) अत्र यकारादि-कृत्य-प्रत्ययस्य विवक्षायाम् -

उप + लभ्

--> उप + ल नुम् भ् [यकारादिप्रत्ययस्य विवक्षायाम् नुमागमः]

--> उप + लन्भ् [इत्संज्ञालोपः]

--> उप + लन्भ् + ण्यत् [हलन्तधातोः ऋहलोर्ण्यत् 3.1.124 इति ण्यत् प्रत्ययः ।]

--> उप + लन्भ् + य [इत्संज्ञालोपः]

--> उपलंभ्य [नश्चापदान्तस्य झलि 8.3.24 इति अनुस्वारः]

--> उपलम्भ्य [अनुस्वारस्य ययि परसवर्णः 8.4.58 इति परसवर्णः मकारः]

वाक्ये प्रयोगः - हे पुत्र , त्वया विद्या उपलम्भ्या । अत्र पुत्रम् उद्दिश्य 'त्वया विद्यायाः प्रशंसा करणीया' इति उक्तमस्ति । अतः अत्र नुमागमसहितं रूपं प्रयुज्यते । यदि प्रशंसाभिन्नः अर्थः इष्यते, तर्हि नुमागमस्य अनुपस्थितौ पोरदुपधात् 3.1.98 इत्यनेन यत्-प्रत्यये कृते जायमानम् 'उपलभ्य' इत्येव रूपं प्रयोक्तव्यम् । यथा, 'मया गृहात् किञ्चित् उपलभ्यम्' (प्राप्तव्यम् इत्याशयः)।

  1. उप + डुलभष् (प्राप्तौ, भ्वादिः) अत्र 'ल्यप्' प्रत्ययस्य विवक्षायाम् नुमागमे कृते ततः नुमागमस्य लोपः अपि भवति -

उप + लभ्

--> उप + ल नुम् भ् [यकारादिप्रत्ययस्य विवक्षायाम् नुमागमः]

--> उप + लन्भ् [इत्संज्ञालोपः]

--> उप + लन्भ् + क्त्वा [समानकर्तृकयोः पूर्वकाले 3.4.21 इति क्त्वाप्रत्ययः]

--> उप + लन्भ् + ल्यप् [समासेऽनञ्पूर्वे क्त्वो ल्यप् 7.1.37 इति क्त्वाप्रत्ययस्य ल्यबादेशः]

--> उप + लभ् + य [अनिदितां हल उपधायाः क्ङिति 6.4.24 इति उपधानकारलोपः]

--> आलभ्य

'ल्युट्' इति प्रत्ययः यकारादिः नैव स्वीक्रियते अपितु अकारादिः स्वीक्रियते, यतः प्रक्रियायाः प्रारम्भे एव तस्य 'अन' इति आदेशः भवति । अतः 'ल्युट्'प्रत्ययस्य विषये इदं सूत्रं नैव प्रवर्तते, अपि तु 'लभ् + ल्युट्' इत्यत्र लभेश्च 7.1.64 इत्यनेनैव नुमागमः सिद्ध्यति ।

शास्त्रसंवादः

छात्रः - अत्र विषयसप्तमी किमर्थं स्वीक्रियते ? यदि अत्र परसप्तमीपक्षे 'यकारादि-प्रत्यये परे' इति सूत्रार्थः स्वीक्रियते, तथाऽपि उप-उपसर्गपूर्वकात् लभ्-धातोः आदौ पोरदुपधात् 3.1.98 इत्यनेन अच्-प्रत्ययं कृत्वा, ततः नुमागमे कृते 'उपलम्भ्य' इति समानमेव रूपं सिद्ध्यति ।

आचार्यः - यदि अत्र ण्यत्-प्रत्ययस्य स्थाने पोरदुपधात् 3.1.98 इत्यनेन अच्-प्रत्ययः क्रियते, तर्हि प्रत्ययस्य अकारः यतोऽनावः 6.1.213 इत्यनेन उदात्तः भवति । परन्तु अन्तिमरूपे यकारोत्तरः अकारः स्वरितः इष्यते । अतः अत्र आदौ यकारादि-प्रत्ययस्य विवक्षायाम् नुमागमे कृते लन्भ् इति रूपम् कृत्वा, ततः 'ण्यत्' प्रत्ययः विधीयते, येन गतिकारकोपपदात् कृत् 6.2.139 इत्यनेन पदस्य अन्त्यस्वरितत्वम् सम्यक् सिद्ध्यति ।

Balamanorama

Up

index: 7.1.66 sutra: उपात् प्रशंसायाम्


उपात् प्रशंसायाम् - उपात्प्रशंसायाम् । उपात्परस्य लभेर्नुम् स्याद्यादौ प्रत्यये विवक्षिते प्रशंसायां गम्यमानायामित्यर्थः । उपलम्भ्यः साधुरिति । समीपे प्राप्य इत्यर्थः । साधुशब्दात् प्रशंसा गम्यते । इहापि नुमि कृते अदुपधत्वाऽभावाण्ण्यदेव । स्वरे विशेषः पूर्ववत् ।

Padamanjari

Up

index: 7.1.66 sutra: उपात् प्रशंसायाम्


अत्र प्राप्तिरेव धात्वर्थः । प्रशंशा तु गम्यमानतया विशेषणम् । अतो यस्य प्राप्तिर्यतो वा प्राप्तिः प्रशंसाहेतुर्भवति तत्रोदाहरणम् । विपर्यये तु प्रत्युदाहरणम् ॥