1-3-69 गृधिवञ्च्योः प्रलम्भने धातवः आत्मनेपदम् कर्तरि णेः
index: 1.3.69 sutra: गृधिवञ्च्योः प्रलम्भने
णेः इति वर्तते। अकर्त्रभिप्रायार्थोऽयमारम्भः। गृधु अभिकाङ्क्षायाम्, वञ्चु गतौ इत्येतयोर्ण्यनतयोः प्रलम्भने वर्तमानायोरात्मनेपदं भवति। प्रलम्भनम् विसंवादनं, मिथ्याफलाऽख्यानम्। माणवकं गर्धयते। माणवकं वञ्चयते। प्रल्म्भने इति किम्? श्वानं गर्धयति। गर्धनमस्यौत्पादयति इत्यर्थः अहिं वञ्चयति। परिहरति इत्यर्थः।
index: 1.3.69 sutra: गृधिवञ्च्योः प्रलम्भने
प्रतारणेऽर्थे ण्यन्ताभ्यामाभ्यां प्राग्वत् । माणवकं गर्धयते वञ्चयते वा । प्रलम्भने किम् । श्वानं गर्धयति । अभिकाङ्क्षामस्योत्पादयतीत्यर्थः । अहिं वञ्चयति । वर्जयतीत्यर्थः । लियः संमाननशालिनीकरणयोश्च <{SK2592}> व्याख्यातम् ॥
index: 1.3.69 sutra: गृधिवञ्च्योः प्रलम्भने
गृधिवञ्च्योः प्रलम्भने - गृधिवञ्च्योः । प्रलम्भनं प्रतारणमिति मत्वाऽऽह- प्रतारणेऽर्थे इति । प्राग्वदिति । आत्मनेपदमित्यर्थः । धातूनामनेकार्थकत्वादनयोः प्रतारणे वृत्तिः ।
index: 1.3.69 sutra: गृधिवञ्च्योः प्रलम्भने
परिहरतीत्यर्थ इति। वर्जयतीति यावत्॥