तोर्लि

8-4-60 तोः लि पूर्वत्र असिद्धम् संहितायाम् ययि परसवर्णः

Sampurna sutra

Up

index: 8.4.60 sutra: तोर्लि


तोः लि परसवर्णः संहितायाम्

Neelesh Sanskrit Brief

Up

index: 8.4.60 sutra: तोर्लि


तवर्गीयवर्णस्य लकारे परे संहितायाम् परसवर्णः भवति ।

Neelesh English Brief

Up

index: 8.4.60 sutra: तोर्लि


A letter of तवर्ग is converted to a परसवर्ण when followed by a लकार.

Kashika

Up

index: 8.4.60 sutra: तोर्लि


तवर्गस्य लकारे परतः परसवर्णादेशो भवति। अग्निचिल्लुनाति। सोमसुल्लुनाति। भवाम्̐ल्लुनाति। महाम्̐ल्लुनाति।

Siddhanta Kaumudi

Up

index: 8.4.60 sutra: तोर्लि


तवर्गस्य लकारे परे परसवर्णः स्यात् । तल्लयः । विद्वाँल्लिखति । नकारस्याऽनुनासिको लकारः ॥

Laghu Siddhanta Kaumudi

Up

index: 8.4.60 sutra: तोर्लि


तवर्गस्य लकारे परे परसवर्णः। तल्लयः। विद्वाँल्लिखति। नस्यानुनासिको लः॥

Neelesh Sanskrit Detailed

Up

index: 8.4.60 sutra: तोर्लि


तवर्गीयवर्णात् अनन्तरम् संहितायाम् लकारः विद्यते चेत् तवर्गीयवर्णस्य यथोचितम् परसवर्णः (लकारस्य सवर्णः) विधीयते । लकारस्य द्वौ सवर्णौ स्तः — अननुनासिकः लकारः तथा च अनुनासिकः लँकारः । अतः प्रकृतसूत्रेण तकार-थकार-दकार-धकाराणाम् लकारादेशः, नकारस्य च लँकारादेशः भवति । वस्तुतस्तु अस्य सूत्रस्य प्रयोगः केवलं पदान्ते एव भवति, यतः अपदान्त-तवर्गीयवर्णात् अनन्तरम् अव्यवहितरूपेण लकारः नैव सम्भवति । पदान्ते विद्यमानानाम् तकार-थकार-धकाराणाम् तु झलां जशोऽन्ते 8.2.39 इत्यनेन आदौ जश्त्वे दकारः क्रियते, तदनन्तरम् एव प्रकृतसूत्रेण लकारादेशः सम्भवति । अतः अस्य सूत्रस्य प्रयोगः केवलम् पदान्त-दकारस्य, नकारस्य च विषये दृश्यते । क्रमेण उदाहरणे एते —

1. पदान्तदकारस्य लकारे परे लकारादेशः —

मरुत् लुनाति

→ मरुद् लुनाति [झलां जशोऽन्ते 8.2.39 इति जश्त्वे दकारः]

→ मरुल्लुनाति [तोर्लि 8.4.60 इति लकारः]

संहितायाः अविवक्षायाम् तु प्रकृतसूत्रेण लकारादेशः नैव विधीयते, अपि तुवाऽवसाने 8.4.56 इत्यनेन विकल्पेन चर्त्वे कृते मरुद् लुनाति, मरुत् लुनाति इति द्वे प्रयोगे भवतः ।

2. पदान्तनकारस्य लकारे परे लँकारादेशः —

भवान् लिखति

→ भवाल्ँलिखति [तोर्लि 8.4.60 इति नकारस्य परसवर्णे अनुनासिकः लँकारः]

संहितायाः अविवक्षायाम् भवान् लिखति इत्यपि साधुत्वं प्राप्नोति ।

भवाल्ँलिखति इत्यस्मिन् शब्दे लकारः अनुनासिकः अस्ति, न हि आकारः इकारः वा । अतः अयं शब्दः भवाँल्लिखति उत भवाल्लिँखति इति नैव लेखनीयः ।

Balamanorama

Up

index: 8.4.60 sutra: तोर्लि


तोर्लि - तोर्लि ।अनुस्वारस्य ययी॑त्यतः 'परसवर्णः' इत्यनुवर्तते । तदाह — तवर्गस्येत्यादिना । तल्लय इति । तस्य-लय इति विग्रहः । तदा-लय इति स्थिते दस्य परसवर्णः=परनिमित्तभूतलकारसवर्णो भवति, स च लकार एव, अन्यस्य तत्सावण्र्याऽभावात् । अत्र नकारस्येति । विद्वान्-लिखतीत्यत्र विद्वान् लिखतीति स्थिते नकारस्य स्थानिनोऽनुनासिकस्य परसवर्णो लकारो भवन्नान्तर्यादनुनासिक एव लकारो भवतीत्यर्थः ।

Padamanjari

Up

index: 8.4.60 sutra: तोर्लि


अत्र तकारस्य शुद्धो लकारः, नकारस्यानुनासिकः ॥