6-4-73 छन्दसि अपि दृश्यते असिद्धवत् अत्र आभात् लुङ्लङ्लृङ्क्षु अट् आट्
index: 6.4.73 sutra: छन्दस्यपि दृश्यते
छन्दसि लुङ्लङ्लृङ्क्षु अङ्गस्य उदात्तः आडागमः अपि
index: 6.4.73 sutra: छन्दस्यपि दृश्यते
वेदेषु - लुङ्लकारे, लङ्लकारे, लृङ्लकारे अनजादीनामपि आडागमः दृश्यते ।
index: 6.4.73 sutra: छन्दस्यपि दृश्यते
In वेदाः , even the verbs that are not अजादि can be seen to get आट्-आगम for लुङ्लकार, लङ्लकार, and लृङ्लकार.
index: 6.4.73 sutra: छन्दस्यपि दृश्यते
छन्दसि विषये आडागमो दृश्यते। यत्र हि विहितः ततोऽन्यत्र अपि दृश्यते। आङजादीनाम् 6.4.72 इत्युक्तम्, अनजादीनामपि दृश्यते। सुरुचो वेन आवः। आनक्। आयुनक्। आवः इति वृञो लुङि मन्त्रे घसह्वर इति लेर्लुकि कृते च भवति। तथा आनकिति नशेः। आयुनकिति युजेर्लङि।
index: 6.4.73 sutra: छन्दस्यपि दृश्यते
अनजादीनामित्यर्थः । आनट् (आन॑ट्) । आवः (आ॑वः) । न माङ्योगे <{SK2228}> ।
index: 6.4.73 sutra: छन्दस्यपि दृश्यते
आडजादीनाम् 6.4.72 इत्यनेन केवलं अजादि-धातूनाम् विषये प्रोक्तः आट्-आगमः वेदेषु हलादि-धातूनाम् विषये अपि (बहुलम्) दृश्यते ।
यथा - 'सुरुचो वेन आवः' (अथर्ववेदः, 4.1.1) - इत्यत्र 'आवः' इति रूपम् वृञ्-धातोः लृङ्लकारस्य प्रथमपुरुषैकवचनस्य रूपमस्ति । अत्र अडागमस्य स्थाने आडागमः कृतः दृश्यते । प्रक्रिया इयम् -
वृञ् + लुङ् [लुङ् 3.2.110 इति लुङ्]
→ वृ + च्लि + ल् [च्लि लुङि 3.1.43 इति लुङ्लकारस्य प्रत्यये परे लकारविकरणम् 'च्लि']
→ वृ + सिच् + ल् [च्लेः सिच् 3.1.44 इति च्ले-इत्यस्य सिच्-आदेशः ।]
→ आट् वृ + स् + ल् [छन्दस्यपि दृश्यते 6.4.72 इति हलादि-धातोः अपि आट्-आगमः]
→ आ + वर् + स् + ल् [सार्वधातुकार्धधातुकयोः 7.3.84 इति गुणः, उरण् रपरः 1.1.51 इति सः रपरः]
→ आ वर् + स् + तिप् [तिप्तस्.. 3.4.78 इति तिप्]
→ आ वर् + स् + त् [इतश्च 3.4.100 इति इकारलोपः]
→ आ वर् + त् [अस्तिसिचोऽपृक्ते
→ आ वर् + स् [हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् 6.1.168 इति अपृक्त-तकार-लोपः]
→ आ वर् स् [रात्सस्य 8.3.24 इति रेफात् परस्य सकारस्य लोपः]
→ आवः [खरवसानयोर्विसर्जनीयः 8.3.15 इति रेफस्य विसर्गः]