5-4-88 अह्नः अह्नः एतेभ्यः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समासान्ताः तत्पुरुषस्य सङ्ख्या अव्ययादेः
index: 5.4.88 sutra: अह्नोऽह्न एतेभ्यः
तत्पुरुषस्य सर्व-एकदेश-सङ्ख्यातात् सङ्ख्या-अव्ययादेः च अह्नः अह्नः
index: 5.4.88 sutra: अह्नोऽह्न एतेभ्यः
यस्मिन् समस्तपदे 'सर्व' शब्दः, 'सङ्ख्यात'शब्दः, एकदेशवाचकः शब्दः उत अव्ययवाचकः शब्दः पूर्वपदरूपेण विद्यते, तथा च 'अहन्' शब्दः उत्तरपदरूपेण विद्यते, तस्मात् समासान्तप्रत्यये प्राप्ते अहन्-शब्दस्य अह्न-आदेशः भवति ।
index: 5.4.88 sutra: अह्नोऽह्न एतेभ्यः
राजाहःसखिभ्यष् टच् 5.4.91 इति वक्ष्यति, तस्मिन् परभूते अहनित्येतस्य अह्नः इत्ययमादेशो भवति एतेभ्य उत्तरस्य। सङ्ख्याव्ययादयःप्रक्रान्ताः सर्वनाम्ना प्रत्यवमृश्यन्ते। सामर्थ्याच्चाहःशब्दः पूर्वत्वेन नाश्रीयते। परिशिष्टानां ग्रहणम्। न हि अहःशब्दात् परोऽहःशब्दः सम्भवति। सङ्ख्यायास्तावत् द्व्योरह्नोर्भवः द्व्यह्नः। त्र्यह्नः। अव्ययात् अहरतिक्रान्तः अत्यह्नः। निरह्नः। सर्वाह्णः। पूर्वह्णः। अपराह्णः। सङ्ख्याताह्नः। पुण्यशब्दात् प्रतिषेधं वक्ष्यति।
index: 5.4.88 sutra: अह्नोऽह्न एतेभ्यः
सर्वादिभ्यः परस्याहन्शब्दस्याह्नादेशः स्यात्समासान्ते परे ॥
index: 5.4.88 sutra: अह्नोऽह्न एतेभ्यः
अनेन सूत्रेण तत्पुरुषसमासस्य उत्तरपदरूपेण विद्यमानस्य अहन्-शब्दस्य 'अह्न' इति आदेशः उच्यते । यस्मिन् तत्पुरुषसमासे उत्तरपदम् 'अहन्' इति शब्दः अस्ति, तथा च पूर्वपदम् 'सर्व' / 'सङ्ख्यात' / 'पुण्य' / एकदेशवाचकः शब्दः / अव्ययवाचकः शब्दः - एतेषु कश्चन विद्यते, तस्मात् राजाहस्सखिभ्यष्टच् 5.4.91 इत्यनेन 'टच्' इति समासान्तप्रत्ययः यदा भवति तदा अहन्-शब्दस्य 'अह्न' इति आदेशः विधीयते ।
उदाहरणानि एतानि -
= सर्व + अहन् + टच् [राजाहस्सखिभ्यष्टच् 5.4.91 इति टच्-प्रत्ययः]
→ सर्व + अह्न + अ [अह्नोऽह्न एतेभ्यः 5.4.88 इति अहन्-शब्दस्य अह्न-आदेशः]
→ सर्वाह्न + अ [अकः सवर्णे दीर्घः 6.1.101 इति सवर्णदीर्घः]
→ सर्वाह्न् + अ [यस्येति च 6.4.148 इति अकारलोपः]
→ सर्वाह्ण् + अ [अह्नोदन्तात् 8.4.7 इति नकारस्य णकारः]
→ सर्वाह्ण [रात्राह्नाहाः पुंसि 2.4.39 इत्यनेन पुंस्त्वम्]
= सङ्ख्यात + अहन् + टच् [राजाहस्सखिभ्यष्टच् 5.4.91 इति टच्-प्रत्ययः]
→ सङ्ख्यात + अह्न + अ [अह्नोऽह्न एतेभ्यः 5.4.88 इति अहन्-शब्दस्य अह्न-आदेशः]
→ सङ्ख्याताह्न + अ [अकः सवर्णे दीर्घः 6.1.101 इति सवर्णदीर्घः]
→ सङ्ख्याताह्न् + अ [यस्येति च 6.4.148 इति अकारलोपः]
→ सङ्ख्याताह्न [रात्राह्नाहाः पुंसि 2.4.39 इत्यनेन पुंस्त्वम्]
पूर्वमह्नः [पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे 2.2.1 इति एकदेशिसमासः]
= पूर्व + अहन् + टच् [राजाहस्सखिभ्यष्टच् 5.4.91 इति टच्-प्रत्ययः]
→ पूर्व + अह्न + अ [अह्नोऽह्न एतेभ्यः 5.4.88 इति अहन्-शब्दस्य अह्न-आदेशः]
→ पूर्वाह्न + अ [अकः सवर्णे दीर्घः 6.1.101 इति सवर्णदीर्घः]
→ पूर्वाह्न् + अ [यस्येति च 6.4.148 इति अकारलोपः]
→ पूर्वाह्ण् + अ [अह्नोदन्तात् 8.4.7 इति नकारस्य णकारः]
→ पूर्वाह्ण [रात्राह्नाहाः पुंसि 2.4.39 इत्यनेन पुंस्त्वम्]
एवमेव - अपराह्णः, मध्याह्नः - एतौ शब्दौ अपि सिद्ध्यतः ।
द्वयोः अह्नोः भवः
= द्वि + अहन् + ठञ् [कालाट्ठञ् 4.3.11 इति ठञ्-प्रत्ययः । तद्धितार्थोत्तरपदसमाहारे च 2.1.51 इति द्विगुसमासः ।]
→ द्वि + अहन् [द्विगोर्लुगनपत्ये 4.1.88 इति ठञ्-प्रत्ययस्य लुक्]
→ द्वि + अहन् + टच् [राजाहस्सखिभ्यष्टच् 5.4.91 इति टच्-प्रत्ययः]
→ द्वि + अह्न + अ [अह्नोऽह्न एतेभ्यः 5.4.88 इति अहन्-शब्दस्य अह्न-आदेशः]
→ द्व्यह्न + अ [इको यणचि 6.1.77 इति यणादेशः]
→ द्वह्न् + अ [यस्येति च 6.4.148 इति अकारलोपः]
→ द्व्यह्न [रात्राह्नाहाः पुंसि 2.4.39 इत्यनेन पुंस्त्वम्]
एवमेव - त्र्यह्नः, चतुरह्नः, पञ्चाह्नः - एतादृशः शब्दाः अपि सिद्ध्यन्ति ।
विशेषः -
अ) 'द्वयोः अह्नोः समाहारः' अत्र यद्यपि तत्पुरुषसमासः भवति तथा च समासान्तः टच्-प्रत्ययः अपि विधीयते, तथापि न संख्यादेः समाहारे 5.4.89 इत्यनेन अग्रिमसूत्रेण अत्र अहन्-शब्दस्य विषये अह्न-आदेशः निषिध्यते । अतः 'द्वयोः अह्नोः समाहारः द्व्यहः' इत्येव रूपम् सिद्ध्यति ।
आ) 'एक' शब्दात् परस्य 'अहन्' इत्यस्य 'अह्न' इति आदेशः न भवतीति उत्तमैकाभ्यां च 5.4.90 इत्यनेन स्पष्टीभवति । यथा - एकमह्नः एकाहः ।
अतिक्रान्तमहः [कुगतिप्रादयः 2.2.18 इत्यत्र पाठितेन अत्यादयः क्रान्ताद्यर्थे अनेन वार्त्तिकेन तत्पुरुषसमासः]
= अति + अहन् + टच् [राजाहस्सखिभ्यष्टच् 5.4.91 इति टच्-प्रत्ययः]
→ अति + अह्न + अ [अह्नोऽह्न एतेभ्यः 5.4.88 इति अहन्-शब्दस्य अह्न-आदेशः]
→ अत्यह्न + अ [इको यणचि 6.1.77 इति यणादेशः]
→ अत्यह्न् + अ [यस्येति च 6.4.148 इति अकारलोपः]
→ अत्यह्न [रात्राह्नाहाः पुंसि 2.4.39 इत्यनेन पुंस्त्वम्]
एवमेव 'निरह्न' इति शब्दः अपि सिद्ध्यति ।
स्मर्तव्यम् -
अस्मिन् सूत्रे 'अह्नः' इति शब्दः द्विवारं प्रयुक्तः अस्ति । एताभ्याम् प्रथमः 'अह्न' शब्दः 'अहन्' शब्दस्य षष्ठ्येकवचनमस्ति । द्वितीयः 'अह्न' शब्दः तु 'अह्न' इत्यस्यैव प्रथमैकवचनमस्ति ।
पूर्वसूत्रात् 'अहः' इति अत्र न अनुवर्तेते इति व्याख्यानात् स्पष्टीभवति ।
'पुण्य' शब्दस्य विषये उत्तमैकाभ्यां च 5.4.90 इत्यनेन सूत्रेण वर्तमानसूत्रस्य प्रयोगः निषिध्यते, अतः 'पुण्य' शब्दस्य अनुवृत्तिः अपि अस्मिन् सूत्रे नैव स्वीक्रियते ।
index: 5.4.88 sutra: अह्नोऽह्न एतेभ्यः
अह्नोऽह्न एतेभ्यः - अह्नोऽह्न एतेब्यः । पूर्वसूत्रे अहःसर्वैकदेशसङ्ख्यातपुण्यशब्दा निर्दिष्टाः तत्र चकारेण सङ्ख्याव्यये अनुकृष्टे । अहन्शब्दवर्जं ते सर्वे एतच्छब्देन परामृश्यन्ते, नत्वहःशब्दः, अहःशब्दात्परस्य अहन्शब्दस्य तत्पुरुषे असंभवादित्यभिप्रेत्य व्याचष्टे-सर्वादिभ्य इति । समासान्ते पर इति । एतत्तु प्रकरणाल्लब्धम् ।
index: 5.4.88 sutra: अह्नोऽह्न एतेभ्यः
तस्मिन्परभूत इति। समासान्तप्रकरणातत्र परतोऽयमादेशो विज्ञायते, न तदपवादः स च टजेव विहित इति सामर्थ्यादयमर्थो लभ्यते, व्याख्यानाच्चाह्नादेशः। स्वयं समासान्तो न विज्ञायते ठूधसोऽनङ्ऽ इत्यादिवत्। सामर्थ्याच्चेत्यादि। सामासान्तो नविज्ञायते ठूधसोऽनह्ऽ इत्यादिवत्। सामर्थ्याच्चेत्यादि। सामर्थ्यमेव दर्शयति। न हीति। एकशेषविधानाद् द्वन्द्वस्तावन्न सम्भवति, तेनैव तस्यासम्बन्धान्न षष्ठीसमासः, नापि विशेषणसमासः, न हि तदेव तस्य विशेषणं सम्भवति। एतेन बहुव्रीहिर्व्याख्यातः। द्व्यह्न इति। तद्धितार्थे समासः,'तत्र भवः' इत्यण्, तस्य'द्विगोर्लुगनपत्ये' इति लुक्। सर्वाह्न इति। ठह्नोऽदन्तात्ऽ इति णत्वम्। अह्नोऽह्नवचनानर्थक्यम्, अह्नष्टखोर्नियमवचनात्,ठह्न एतेभ्यःऽ इत्येतावदेव सूत्रं कर्तव्यम्, अजनुवर्तते, एतेभ्यः परो योऽहन्शब्दस्ततोऽज्भवति, टचोऽपवादः, तत्राचि कृतेऽह्नष्टखोरेवेति नियमाट्टिलोपाबावेऽल्लोपे सति द्वयह्न इत्यादि सिध्यति, रात्राह्नाहाः पुंसिऽ इति वचनात् स्त्रियां प्रवृत्यभावाट्टजचोरविशेषः। ठेतेभ्यःऽ इति वचनं संक्याव्ययार्थम्; इतरथा चानुकृष्टत्वान्न सम्बद्ध्येत ॥