2-4-39 बहुलं छन्दसि आर्धधातुके अदो घस्लृ
index: 2.4.39 sutra: बहुलं छन्दसि
छन्दसि विषये बहुलमदो घस्ल्̥ आदेशो भवति। घस्तां नूनम्। सग्धिश्च मे। न च भवति। आत्तामद्य मद्यतो मेद उद्भृतम्। अन्यतरस्य अंग्रहणम् एव कस्मान् न क्रियते तदेव उत्तरार्थमपि भविष्यति? कार्यान्तरार्थं बहुलग्रहणम्। घस्ताम् इत्यत्र उपधालोपो न भवति।
index: 2.4.39 sutra: बहुलं छन्दसि
अदो घस्लादेशः स्यात् । घस्तान्नूनम् । लुङि मन्त्रे घस - <{SK3402}> इति च्लेर्लुक् । अडभावः । सग्धिश्च मे (सग्धि॑श्च मे) ॥
index: 2.4.39 sutra: बहुलं छन्दसि
बहुलं च्छन्दसि॥ घस्तामिति। लुङ्'मिन्त्रे घस' इत्यादिना चलेर्लुक्,'बहुलं च्छन्दस्यमाङ्योगे' पिऽ इत्यडभावः। सग्घिरिति।'घसिभसोः' इत्युपधालोपः,'झलो झलि' , समाना ग्धिरिति चठ्समानस्य च्छन्दसिऽ इति सभावः। अन्यतरस्यांग्रहणमेव कस्मान्न क्रियत इति, कः पुरनेवं सति गुण इत्याह - तदेवेति। प्रकृत्यन्तरस्य सद्भावादस्य प्रयोजनं प्रयोजनं मृग्यम्॥