न संख्यादेः समाहारे

5-4-89 न सङ्ख्यादेः समाहारे प्रत्ययः परः च आद्युदात्तः च तद्धिताः समासान्ताः तत्पुरुषस्य अह्नः

Sampurna sutra

Up

index: 5.4.89 sutra: न संख्यादेः समाहारे


अह्नः अह्नः सङ्ख्यादौ तत्पुरुषस्य समाहारे न

Neelesh Sanskrit Brief

Up

index: 5.4.89 sutra: न संख्यादेः समाहारे


समाहारतत्पुरुषसमासस्य विषये अहन्-शब्दस्य 'अह्न' इति आदेशः न भवति ।

Kashika

Up

index: 5.4.89 sutra: न संख्यादेः समाहारे


सङ्ख्यादेस् तत्पुरुषस्य समाहारे वर्तमानस्य अहःशब्दस्य अह्नादेशो न भवति। पूर्वेण प्राप्तः प्रतिषिध्यते। द्वे अहनी समाहृते द्व्यहः। त्र्यहः। समाहारे इति किम्? द्वयोरह्नोः भवः द्व्यह्नः। त्र्यह्नः। तद्धितार्थ इति समासे कृते अणः आगतस्य द्विगोर्लुगनपत्ये 4.1.88 इति लुक्।

Siddhanta Kaumudi

Up

index: 5.4.89 sutra: न संख्यादेः समाहारे


समाहारे वर्तमानस्य संख्यादेरह्नादेशो न स्यात् । संख्यादेरिति स्पष्टार्थम् । द्व्योरह्नोः समाहारो द्व्यहः । त्र्यहः ॥

Neelesh Sanskrit Detailed

Up

index: 5.4.89 sutra: न संख्यादेः समाहारे


अह्नोऽह्न एतेभ्यः 5.4.88 इत्यनेन सूत्रेण तत्पुरुषसमासे उत्तरपदरूपेण विद्यमानस्य अहन्-शब्दस्य 'अह्न' इति आदेशः उक्तः अस्ति । अयमादेशः यद्यपि सङ्ख्यावाचकस्य पूर्वपदस्य उपस्थितौ भवितुमर्हति, तथापि समाहारस्य विषये अयमादेशः वर्तमानसूत्रेण निषिध्यते ।

यथा -

द्वयोः अह्नोः समाहारः [तद्धितार्थोत्तरपदसमाहारे च 2.1.51 इति द्विगुसमासः]

→ द्वि + अहन् + टच् [राजाहस्सखिभ्यष्टच् 5.4.91 इति समासान्तः टच्-प्रत्ययः]

→ द्व्यहन् + अ [इको यणचि 6.1.77 इति यणादेशः]

→ द्व्यह् + अ [अह्नष्टखोरेव 6.4.145 इति टिलोपः]

→ द्व्यह [रात्राह्नाहाः पुंसि 2.4.39 इति पुंस्त्वम् ]

अहन्-शब्दस्य अह्नोऽह्न एतेभ्यः 5.4.88 इत्यनेन प्राप्तः अह्नादेशः नैव भवतीति प्रक्रियाविशेषः अत् स्मर्तव्यः ।

एवमेव - त्रयाणामह्नाम् समाहारः त्र्यहः ।

स्मर्तव्यम् - 'द्वाभ्यां अहभ्यामागतः' एतादृशेषु वाक्येषु द्विगुसमासान्तप्रातिपदिकात् विहितस्य अजादितद्धितप्रत्ययस्य द्विगोर्लुगनपत्ये 4.1.88 इत्यनेन लुक् भवति । यथा -

द्वाभ्यां अहभ्यामागतः

= द्वि + अहन् + अण् [ततः आगतः 4.3.74 अस्मिन् अर्थे औत्सर्गिकः अण्-प्रत्ययः । तद्धितार्थोत्तरपदसमाहारे च 2.1.51 इति द्विगुः]

→ द्वि + अहन् + टच् + अण् [राजाहस्सखिभ्यष्टच् 5.4.91 इति समासान्तः टच्-प्रत्ययः]

→ द्वि + अहन् + टच् [द्विगोर्लुगनपत्ये 4.1.88 इति तद्धितप्रत्ययस्य लुक्]

→ द्व्यहन् + अ [इको यणचि 6.1.77 इति यणादेशः]

→ द्व्यह् + अ [अह्नष्टखोरेव 6.4.145 इति टिलोपः]

→ द्व्यह [रात्राह्नाहाः पुंसि 2.4.39 इति पुंस्त्वम् ]

द्वाभ्यां अहभ्यामागतः द्व्यहः । एवमेव - द्वयोः अह्नोः भवः द्व्यहः ।

                                 ,

विशेषः - अस्मिन् सूत्रे 'सङ्ख्यादेः' इति पदम् वस्तुतः न आवश्यकम्, यतः तत्पुरुषसमासस्य विषये 'समाहार'समासः सङ्ख्यादिः एव भवितुमर्हति । अतः केवलं 'न समाहारे' इत्येव उच्यते चेदपि पर्याप्तम् । अतएव कौमुद्यामुच्यते - 'संख्यादेरिति स्पष्टार्थम्' ।

Balamanorama

Up

index: 5.4.89 sutra: न संख्यादेः समाहारे


न संख्याऽऽदेः समाहारे - न सङ्ख्यादेः । अह्नादेश इति । 'अह्नोऽह्नः' इत्यतस्तदनुवृत्तेरिति भावः । ननु सङ्ख्यादिभिन्नस्य तत्पुरुषस्य समाहारेऽभावादेव सिद्धे सङ्ख्यादेरिति व्यर्थमित्यत आह — स्पष्टार्थमिति । द्व्यह इति । समाहारे द्विगुः । टच्,रात्राह्ने॑ति पुंस्त्वम् । सङ्ख्यादित्वात्प्राप्तस्याऽह्नादेशस्य निषेधः । त्र्यह इति । त्रयाणामह्नां समाहार इति विग्रहः । समासादि द्व्यहवत् ।

Padamanjari

Up

index: 5.4.89 sutra: न संख्यादेः समाहारे


'सङ्खयादेः' इति न वक्तव्यम्; अन्यस्य समाहारे वृत्यसम्भवात् ॥