5-4-91 राजाहःसखिभ्यः टच् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समासान्ताः तत्पुरुषस्य
index: 5.4.91 sutra: राजाहस्सखिभ्यष्टच्
तत्पुरुषस्य राजा-अहन्-सखिभ्यः टच्
index: 5.4.91 sutra: राजाहस्सखिभ्यष्टच्
यस्य तत्पुरुषसमास्य उत्तरपदरूपेण 'राजन्', 'अहन्' उत 'सखि' एतेषु कश्चन शब्दः विधीयते, तस्मात् टच् इति समासान्तप्रत्ययः भवति ।
index: 5.4.91 sutra: राजाहस्सखिभ्यष्टच्
राजनहन् सखि इत्येवमन्तात् प्रातिपदिकात् टच् प्रत्ययो भवति। महाराजः। मद्रराजः। परमाहः। उत्तमाहः। राज्ञः सखा राजसखः। ब्राह्मणसखः। इह कस्मान् न भवति, मद्राणाम् राज्ञी मद्रराज्ञी? लिङ्गविशिष्टपरिभाषया प्राप्नोति? लघ्वक्षरस्य पूर्वनिपाते प्राप्ते राजशब्दस्य सवर्णदीर्घार्थं प्रथमं प्रयोगं कुर्वन्नेतद् ज्ञापयति यस्य अकारेण सवर्णदीर्घत्वं सम्भवति तस्य इदं ग्रहणम् इति।
index: 5.4.91 sutra: राजाहस्सखिभ्यष्टच्
एतदन्तात्तत्पुरुषाट्टच् स्यात् । परमराजः । अतिराजी । कृष्णसखः ॥
index: 5.4.91 sutra: राजाहस्सखिभ्यष्टच्
एतदन्तात्तत्पुरुषाट्टच् स्यात्। परमराजः॥
index: 5.4.91 sutra: राजाहस्सखिभ्यष्टच्
यस्य तत्पुरुषसमासस्य उत्तरपदम् राजन्, अहन्, सखि - एतेषु किञ्चन विद्यते तस्मात् 'टच्' इति समासान्तप्रत्ययः भवति ।
उदाहरणानि -
→ महत् + राजन् + टच् [वर्तमानसूत्रेण टच् इति समासान्तप्रत्ययः]
→ महा + राजन् + अ [आन्महतः समानाधिकरणजातीययोः 6.3.46 इति महत्-शब्दस्य तकारस्य आकारादेशः]
→ महा + राज् + अ [नस्तद्धिते 6.4.144 इति टिलोपः]
→ महाराज
एवमेव - मद्राणां राजा - मद्रराजः, परमश्चासौ राजा परमराजः - एतादृशाः शब्दाः अपि सिद्ध्यन्ति ।
→ उत्तम + अहन् + टच् [वर्तमानसूत्रेण टच् इति समासान्तप्रत्ययः]
→ उत्तमाहन् + अ [अकः सवर्णे दीर्घः 6.1.101 इति सवर्णदीर्घः]
→ उत्तमाह् + अ [अह्नष्टखोरेव 6.4.145 इति टिलोपः]
→ उत्तमाह [रात्राह्नाहाः पुंसि 2.4.29 इत्यनेन पुंस्त्वम्]
विशेषः - यस्मिन् समस्तपदे 'सर्व' शब्दः, 'सङ्ख्यात'शब्दः, एकदेशवाचकः शब्दः उत अव्ययवाचकः शब्दः पूर्वपदरूपेण विद्यते, तथा च 'अहन्' शब्दः उत्तरपदरूपेण विद्यते, तस्मात् टच्-प्रत्यये प्राप्ते अह्नोऽह्न एतेभ्यः 5.4.88 इत्यनेन अहन्-शब्दस्य अह्न-आदेशः भवति । यथा - सर्वमहः सर्वाह्णः । सङ्ख्यातमहः सङ्ख्याताह्नः । अह्नः पूर्वम् पूर्वाह्णः । द्वयोः अह्नोः भवः द्व्यह्नः - आदयः ।
→ कृष्ण + सखि + टच् [वर्तमानसूत्रेण टच् इति समासान्तप्रत्ययः]
→ कृष्ण + सख् + अ [यस्येति च 6.4.148 इति टिलोपः]
→ कृष्णसख
एवमेव - परमश्चासौ सखा परमसखः इत्यपि सिद्ध्यति ।
विशेषः - टच्-प्रत्याहारे टकारस्य ग्रहणम् टिड्ढाणञ्.. 4.1.15 इत्यनेन ङीप्-प्रत्ययविधानार्थमस्ति । यथा -
अतिक्रान्ता राजानम् (gone beyond / exceeded the king) [<!अत्यादयः क्रान्ताद्यर्थे!> इत्यनेन वार्त्तिकेन तत्पुरुषसमासः]
→ अति + राजन् + टच् [वर्तमानसूत्रेण समासान्तः टच् प्रत्ययः]
→ अति + राज् + अ [नस्तद्धिते 6.4.144 इति टिलोपः]
→ अति + राज् + अ + ङीप् [स्त्रीत्वे विवक्षिते टिड्ढाणञ्.. 4.1.15 इत्यनेन ङीप्]
→ अति + राज् + अ + ई [इत्संज्ञालोपः]
→ अति + राज् + ई [यस्येति च 6.4.148 इति टिलोपः]
→ अतिराजी
एवमेव 'अतिक्रान्ता सखायम्' सा अतिसखी - इत्यपि सिद्ध्यति ।
स्मर्तव्यम् - समासान्तप्रकरणस्य विषये <ऽप्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्ऽ> इति परिभाषा न स्वीकर्तव्या इति परिभाषेन्दुशेखरे नागेशः स्पष्टीकरोति । अतः अस्मिन् सूत्रे निर्दिष्टेन 'राजन्' शब्देन 'राज्ञी' शब्दस्य ग्रहणम् न क्रियते । इत्युक्ते, 'मद्राणाम् राज्ञी' इत्यत्र 'मद्रराज्ञी' इत्येव समासान्तशब्दः सिद्ध्यति, अत्र टच्-प्रत्ययः न विधीयते ।
index: 5.4.91 sutra: राजाहस्सखिभ्यष्टच्
राजाऽहस्सखिभ्यष्टच् - राजाहःसखिभ्यष्टच् ।तत्पुरुषस्याङ्गुलेः॑ इत्यतस्तत्पुरुषस्येत्यनुवृत्तं पञ्चमीबहुवचनत्वेन विपरिणतं 'राजाहःसखिभ्यः' इत्यनेन विशेष्यते । तदन्तविधिः । तदाह — एतदन्तादिति । परमराज इति । परमश्चासौ राजा चेति विग्रहः । 'अत्यादयः' इति समासः । टचि टिलोपः । कृष्णसख इति । कृष्णस्य सखेति विग्रहः । समासान्तष्टच् ।यस्येति चे॑ति इकारलोपः ।
index: 5.4.91 sutra: राजाहस्सखिभ्यष्टच्
इह कस्मादिति। किं च स्याद्यद्यत्र टच् स्यात् ?'भस्याढेअ तद्धिते' इति पुंवद्भावेन ङीपि निवृते टचि टिलापे सति टित्वान्ङीपि मद्रराजीति स्यात्, भद्ररार्ज्ञीति चेप्यते। तस्मादत्र टचोऽनुत्पत्तिवक्तव्येति भावः। टचश्चित्करणमन्तोदातार्थम्; अन्यथा प्रत्ययस्य समासेकदशत्वाद्विधुरः, प्रधुर इत्यादाविव प्रत्ययस्वरोऽव्ययपूर्वपदप्रकृतिस्वरेण बाध्येत ॥